Sri Varahi Sahasranama Stotram – श्री वाराही सहस्रनाम स्तोत्रम्


देव्युवाच ।
श्रीकण्ठ करुणासिन्धो दीनबन्धो जगत्पते ।
भूतिभूषितसर्वाङ्ग परात्परतर प्रभो ॥ १ ॥

कृताञ्जलिपुटा भूत्वा पृच्छाम्येकं दयानिधे ।
आद्या या चित्स्वरूपा या निर्विकारा निरञ्जना ॥ २ ॥

बोधातीता ज्ञानगम्या कूटस्थानन्दविग्रहा ।
अग्राह्यातीन्द्रिया शुद्धा निरीहा स्वावभासिका ॥ ३ ॥

गुणातीता निष्प्रपञ्चा ह्यवाङ्मनसगोचरा ।
प्रकृतिर्जगदुत्पत्तिस्थितिसंहारकारिणी ॥ ४ ॥

रक्षार्थं जगतो देवकार्यार्थं वा सुरद्विषाम् ।
नाशाय धत्ते सा देहं तत्तत्कार्यैकसाधकम् ॥ ५ ॥

तत्र भूधरणार्थाय यज्ञविस्तारहेतवे ।
विद्युत्केशहिरण्याक्षबालाकादिवधाय च ॥ ६ ॥

आविर्बभूव या शक्तिर्घोरा भूदाररूपिणी ।
वाराही विकटाकारा दानवासुरनाशिनी ॥ ७ ॥

सद्यः सिद्धिकरी देवी घोराद्घोरतरा शिवा ।
तस्याः सहस्रनामाख्यं स्तोत्रं मे समुदीरय ॥ ८ ॥

कृपालेशोऽस्ति मयि चेद्भाग्यं मे यदि वा भवेत् ।
अनुग्राह्या यद्यहं स्यां तदा वद दयानिधे ॥ ९ ॥

ईश्वर उवाच ।
साधु साधु वरारोहे धन्या बहुमतासि मे ।
शुश्रूषया समुत्पन्ना भक्तिः श्रद्धान्विता तव ॥ १० ॥

सहस्रनाम वाराह्याः सर्वसिद्धिविधायि च ।
तव चेन्न प्रवक्ष्यामि प्रिये कस्य वदाम्यहम् ॥ ११ ॥

किन्तु गोप्यं प्रयत्नेन संरक्ष्यं प्राणतोऽपि च ।
विशेषतः कलियुगे न देयं यस्य कस्यचित् ।
सर्वेऽन्यथा सिद्धिभाजो भविष्यन्ति वरानने ॥ १२ ॥

ओं अस्य श्रीवाराहीसहस्रनामस्तोत्रस्य महादेव ऋषिः । अनुष्टुप् छन्दः । वाराही देवता । ऐं बीजम् । क्रों शक्तिः । हुं कीलकम् । मम सर्वार्थसिद्ध्यर्थे जपे विनियोगः ।

ओं वाराही वामनी वामा बगला वासवी वसुः ।
वैदेही वीरसूर्बाला वरदा विष्णुवल्लभा ॥ १३ ॥

वन्दिता वसुदा वश्या व्यात्तास्या वञ्चिनी बला ।
वसुन्धरा वीतिहोत्रा वीतरागा विहायसी ॥ १४ ॥

सर्वा खनिप्रिया काम्या कमला काञ्चनी रमा ।
धूम्रा कपालिनी वामा कुरुकुल्ला कलावती ॥ १५ ॥

याम्याऽऽग्नेयी धरा धन्या धर्मिणी ध्यानिनी ध्रुवा ।
धृतिर्लक्ष्मीर्जया तुष्टिः शक्तिर्मेधा तपस्विनी ॥ १६ ॥

वेधा जया कृतिः कान्तिः स्वाहा शान्तिर्दमा रतिः ।
लज्जा मतिः स्मृतिर्निद्रा तन्त्रा गौरी शिवा स्वधा ॥ १७ ॥

चण्डी दुर्गाऽभया भीमा भाषा भामा भयानका ।
भूदारा भयहा भीरुर्भैरवी भङ्गरा भटी ॥ १८ ॥

घुर्घुरा घोषणा घोरा घोषिणी घोणसम्युता ।
घनाघना घर्घरा च घोणयुक्ताऽघनाशिनी ॥ १९ ॥

पूर्वाग्नेयी यातु याम्या वायव्युत्तरवारुणी ।
ऐशान्यूर्ध्वाधःस्थिता च पृष्ठदक्षाग्रवामगा ॥ २० ॥

हृन्नाभिब्रह्मरन्ध्रार्कस्वर्गपातालभूमिगा ।
ऐं श्रीः ह्रीः क्लीं तीर्थगतिः प्रीतिर्धीर्गीः कलाऽव्यया ॥ २१ ॥

ऋग्यजुः सामरूपा च परा पोत्रिण्युदुम्बरा ।
गदासिशक्तिचापेषुशूलचक्रर्ष्टिधारिणी ॥ २२ ॥

जरती युवती बाला चतुरङ्गबलोत्कटा ।
सत्याक्षरा निधिर्नेत्री धात्री पोत्री परा पटुः ॥ २३ ॥

क्षेत्रज्ञा कम्पिनी ज्येष्ठा दुराधर्षा धुरन्धरा ।
मालिनी मानिनी माता माननीया मनस्विनी ॥ २४ ॥

मदोत्कटा मन्युकरी मनुरूपा मनोजवा ।
मेदस्विनी मद्यरता मधुपा मङ्गलाऽमरा ॥ २५ ॥

माया माताऽऽमयहरी मृडानी महिला मृतिः ।
महादेवी मोहहरी मञ्जुर्मृत्युञ्जयाऽमला ॥ २६ ॥

मांसला मानवा मूला महारात्रिर्मदालसा ।
मृगाङ्का मेनका मान्या महिषघ्नी मदन्तिका ॥ २७ ॥

मूर्छामोहमृषामोघामदमृत्युमलापहा ।
सिंहर्क्षमहिषव्याघ्रमृगक्रोडानना धुनी ॥ २८ ॥

धरिणी धारिणी धेनुर्धरित्री धावनी धवा ।
धर्मध्वना ध्यानपरा धनधान्यधराप्रदा ॥ २९ ॥

पापदोषरिपुव्याधिनाशिनी सिद्धिदायिनी ।
कलाकाष्ठाक्षमापक्षाहस्त्रुटिश्वासरूपिणी ॥ ३० ॥

समृद्धा सुभुजा रौद्री राधा रागा रमारणिः ।
रामा रतिप्रिया रुष्टा रक्षिणी रविमध्यगा ॥ ३१ ॥

रजनी रमणी रेवा रङ्किनी रञ्जिनी रमा ।
रोषा रोषवती रूक्षा करिराज्यप्रदा रता ॥ ३२ ॥

रूक्षा रूपवती रास्या रुद्राणी रणपण्डिता ।
गङ्गा च यमुना चैव सरस्वतिस्वसूर्मधुः ॥ ३३ ॥

गण्डकी तुङ्गभद्रा च कावेरी कौशिकी पटुः ।
कट्वोरगवती चारा सहस्राक्षा प्रतर्दना ॥ ३४ ॥

सर्वज्ञा शाङ्करी शास्त्री जटाधारिण्ययोरदा ।
यावनी सौरभी कुब्जा वक्रतुण्डा वधोद्यता ॥ ३५ ॥

चन्द्रापीडा वेदवेद्या शङ्खिनी नीललोहिता ।
ध्यानातीताऽपरिच्छेद्या मृत्युरूपा त्रिवर्गदा ॥ ३६ ॥

अरूपा बहुरूपा च नानारूपा नतानना ।
वृषाकपिर्वृषारूढा वृषेशी वृषवाहना ॥ ३७ ॥

वृषप्रिया वृषावर्ता वृषपर्वा वृषाकृतिः ।
कोदण्डिनी नागचूडा चक्षुष्या परमार्थिका ॥ ३८ ॥

दुर्वासा दुर्गहा देवी दुरावासा दुरारिहा ।
दुर्गा राधा दुःखहन्त्री दुराराध्या दवीयसी ॥ ३९ ॥

दुरावासा दुष्प्रहस्ता दुष्प्रकम्पा दुरूहिणी ।
सुवेणी रमणी श्यामा मृगव्याधार्घतापिनी ॥ ४० ॥

उग्रा तार्क्षी पाशुपती कौणपी कुणपाशना । [दुर्गा]
कपर्दिनी कामकामा कमनीया कलोज्ज्वला ॥ ४१ ॥

कासावहृत्कारकानी कम्बुकण्ठी कृतागमा ।
कर्कशा कारणा कान्ता कल्पाऽकल्पा कटङ्कटा ॥ ४२ ॥

श्मशाननिलया भिन्ना गजारुढा गजापहा ।
तत्प्रिया तत्परा राया स्वर्भानुः कालवञ्चिनी ॥ ४३ ॥

शाखा विशाखा गोशाखा सुशाखा शेषशाखिनी ।
व्यङ्गा शुभाङ्गा वामाङ्गा नीलाङ्गाऽनङ्गरूपिणी ॥ ४४ ॥

साङ्गोपाङ्गा च सारङ्गा सुभाङ्गा रङ्गरूपिणी ।
भद्रा सुभद्रा भद्राक्षी सिंहिका विनताऽदितिः ॥ ४५ ॥

हृद्याऽवद्या सुपद्या च गद्यपद्यप्रिया प्रसूः ।
चर्चिका भोगवत्यम्बा सारसी शबरी नटी ॥ ४६ ॥

योगिनी पुष्कलाऽनन्ता परा साङ्ख्या शची सती ।
निम्नगा निम्ननाभिश्च सहिष्णुर्जागृती लिपिः ॥ ४७ ॥

दमयन्ती दमी दण्डोद्दण्डिनी दारदायिका ।
दीपिनी दाविनी धात्री दक्षकन्या दम्या दरत् ॥ ४८ ॥

दाहिनी द्रविणी दर्वी दण्डिनी दण्डनायिका ।
दानप्रिया दोषहन्त्री दुःखदारिद्र्यनाशिनी ॥ ४९ ॥

दोषदा दोषकृद्दोग्ध्री दोहती देविकाऽधना ।
दर्वीकरी दुर्वलिता दुर्युगाऽद्वयवादिनी ॥ ५० ॥

चराचराऽनन्तवृष्टिरुन्मत्ता कमलाऽलसा ।
तारिणी तारकान्तारा परमात्माब्जलोचना ॥ ५१ ॥

इन्दुर्हिरण्यकवचा व्यवस्था व्यवसायिका ।
ईशनन्दा नदी नागी यक्षिणी सर्पिणी वरी ॥ ५२ ॥

सुधा सुरा विश्वसहा सुवर्णाङ्गदधारिणी ।
जननी प्रीतिभागेशी साम्राज्ञी संविदुत्तमा ॥ ५३ ॥

अमेयाऽरिष्टदमनी पिङ्गला लिङ्गधारिणी ।
चामुण्डा प्लाविनी हाला बृहज्ज्योतिरुरुक्रमा ॥ ५४ ॥

सुप्रतीका च सुग्रीवा हव्यवाहा प्रलापिनी ।
नभस्या माधवी ज्येष्ठा शिशिरा ज्वालिनी रुचिः ॥ ५५ ॥

शुक्ला शुक्रा शुचा शोका शुकी भेकी पिकी बकी ।
पृषदश्वा नभोयोनिः सुप्रतीका विभावरी ॥ ५६ ॥

गर्विता गुर्विणी गण्या गुरुर्गुरुधरी गया ।
गन्धर्वी गणिका गुन्द्रा गारुडी गोपिकाऽग्रगा ॥ ५७ ॥

गणेशी गामिनी गन्ता गोपतिर्गन्धिनी गवी ।
गर्जिता गाननी गोना गोरक्षा गोविदां गतिः ॥ ५८ ॥

ग्राथिकी ग्रथिकृद्गोष्ठी गर्भरूपा गुणैषिणी ।
पारस्करी पाञ्चनदा बहुरूपा विरूपिका ॥ ५९ ॥

ऊहा व्यूहा दुरूहा च सम्मोहा मोहहारिणी ।
यज्ञविग्रहिणी यज्ञा यायजूका यशस्विनी ॥ ६० ॥

अग्निष्टोमाऽत्यग्निष्टोमा वाजपेयश्च षोडशी ।
पुण्डरीकाऽश्वमेधश्च राजसूयश्च नाभसः ॥ ६१ ॥

स्विष्टकृद्बहुसौवर्णो गोसवश्च महाव्रतः ।
विश्वजिद्ब्रह्मयज्ञश्च प्राजापत्यः शिलायवः ॥ ६२ ॥

अश्वक्रान्ता रथक्रान्ता विष्णुक्रान्ता विभावसुः ।
सूर्यक्रान्ता गजक्रान्ता बलिभिन्नागयज्ञकः ॥ ६३ ॥

सावित्री चार्धसावित्री सर्वतोभद्रवारुणा ।
आदित्यामय गोदोह गवामय मृगामया ॥ ६४ ॥

सर्पमयः कालपिञ्जः कौण्डिन्योपनागाहलः ।
अग्निविद्द्वादशाहस्वोपांशुः सोम विधो हनः ॥ ६५ ॥

अश्वप्रतिग्रहो बर्हिरथोऽभ्युदय ऋद्धिराट् ।
सर्वस्वदक्षिणो दीक्षा सोमाख्या समिदाह्वयः ॥ ६६ ॥

कठायनश्च गोदोहः स्वाहाकारस्तनूनपात् ।
दण्डा पुरुष मेधश्च श्येनो वज्र इषुर्यमः ॥ ६७ ॥

अङ्गिराः कङ्कभेरुण्डा चान्द्रायणपरायणा ।
ज्योतिष्टोमः गुदो दर्शो नन्द्याख्यः पौर्णमासिकः ॥ ६८ ॥

गजप्रतिग्रहो रात्रिः सौरभः शाङ्कलायनः ।
सौभाग्यकृच्च कारीषो बैदलायनरामठौ ॥ ६९ ॥

शोचिष्कारी नाचिकेतः शान्तिकृत्पुष्टिकृत्तथा ।
वैनतेयोच्चाटनौ च वशीकरण मारणे ॥ ७० ॥

त्रैलोक्यमोहनो वीरः कन्दर्पबलशातनः ।
शङ्खचूडो गजच्छायो रौद्राख्यो विष्णुविक्रमः ॥ ७१ ॥

भैरवः कवहाख्यश्चावभृथोऽष्टकपालकः ।
श्रौषट् वौषट् वषट्कारः पाकसंस्था परिश्रुती ॥ ७२ ॥

चयनो नरमेधश्च कारीरी रत्नदानिका ।
सौत्रामणी च भारुन्दा बार्हस्पत्यो बलङ्गमः ॥ ७३ ॥

प्रचेताः सर्वसत्रश्च गजमेधः करम्भकः ।
हविःसंस्था सोमसंस्था पाकसंस्था गरुत्मती ॥ ७४ ॥

सत्यसूर्यश्चमसः स्रुक् स्रुवोलूखल मेक्षणी ।
चपलो मन्थनी मेढी यूपः प्राग्वंशकुञ्चिका ॥ ७५ ॥

रश्मिरंशुश्च दोभ्यश्च वारुणोदः पविः कुथा ।
आप्तोर्यामो द्रोणकलशो मैत्रावरुण आश्विनः ॥ ७६ ॥

पात्नीवतश्च मन्थी च हारियोजन एव च ।
प्रतिप्रस्थानशुक्रौ च सामिधेनी समित्समा ॥ ७७ ॥

होताऽध्वर्युस्तथोद्गाता नेता त्वष्टा च योत्रिका ।
आग्नीध्रोऽच्छावकाष्टावग्ग्रावस्तुत्प्रतर्दकः ॥ ७८ ॥

सुब्रह्मण्यो ब्राह्मणश्च मैत्रावरुणवारुणौ ।
प्रस्तोता प्रतिप्रस्थाता यजमानो ध्रुवन्त्रिका ॥ ७९ ॥

आमिक्षा पृषदाज्यं च हव्यं कव्यं चरुः पयः ।
जुहुद्घ्रावोपभृद्ब्रह्मा त्रयी त्रेता तरस्विनी ॥ ८० ॥

पुरोडाशः पशूकर्षः प्रोक्षणी ब्रह्मयज्ञिनी ।
अग्निजिह्वा दर्भरोमा ब्रह्मशीर्षा महोदरी ॥ ८१ ॥

अमृतप्राशिका नारायणी नग्ना दिगम्बरा ।
ओङ्कारिणी चतुर्वेदरूपा श्रुतिरनुल्बणा ॥ ८२ ॥

अष्टादशभुजा रम्भा सत्या गगनचारिणी ।
भीमवक्त्रा महावक्त्रा कीर्तिराकृष्णपिङ्गला ॥ ८३ ॥

कृष्णमूर्धा महामूर्धा घोरमूर्धा भयानना ।
घोरानना घोरजिह्वा घोररावा महाव्रता ॥ ८४ ॥

दीप्तास्या दीप्तनेत्रा च चण्डप्रहरणा जटी ।
सुरभी सौलभी वीची छाया सन्ध्या च मांसला ॥ ८५ ॥

कृष्णा कृष्णाम्बरा कृष्णशार्ङ्गिणी कृष्णवल्लभा ।
त्रासिनी मोहिनी द्वेष्या मृत्युरूपा भयापहा ॥ ८६ ॥

भीषणा दानवेन्द्रघ्नी कल्पकर्ता क्षयङ्करी ।
अभया पृथिवी साध्वी केशिनी व्याधिजन्महा ॥ ८७ ॥

अक्षोभ्याऽऽह्लादिनी कन्या पवित्रा रोपिणी शुभा ।
कन्यादेवी सुरादेवी भीमादेवी मदन्तिका ॥ ८८ ॥

शाकम्भरी महाश्वेता धूम्रा धूम्रेश्वरीश्वरी ।
वीरभद्रा महाभद्रा महादेवी महासुरी ॥ ८९ ॥

श्मशानवासिनी दीप्ता चितिसंस्था चितिप्रिया ।
कपालहस्ता खट्वाङ्गी खड्गिनी शूलिनी हली ॥ ९० ॥

कान्तारिणी महायोगी योगमार्गा युगग्रहा ।
धूम्रकेतुर्महास्यायुर्युगानां परिवर्तिनी ॥ ९१ ॥

अङ्गारिण्यङ्कुशकरा घण्टावर्णा च चक्रिणी ।
वेताली ब्रह्मवेताली महावेतालिका तथा ॥ ९२ ॥

विद्याराज्ञी मोहराज्ञी महाराज्ञी महोदरी ।
भूतं भव्यं भविष्यं च साङ्ख्यं योगस्तपो दमः ॥ ९३ ॥

अध्यात्मं चाधिदैवं चाधिभूतांश एव च ।
घण्टारवा विरूपाक्षी शिखिविच्छ्रीचयप्रिया ॥ ९४ ॥

खड्गशूलगदाहस्ता महिषासुरमर्दिनी ।
मातङ्गी मत्तमातङ्गी कौशिकी ब्रह्मवादिनी ॥ ९५ ॥

उग्रतेजा सिद्धसेना जृम्भिणी मोहिनी तथा ।
जया च विजया चैव विनता कद्रुरेव च ॥ ९६ ॥

धात्री विधात्री विक्रान्ता ध्वस्ता मूर्छा च मूर्छनी ।
दमनी धर्मिणी दम्या छेदिनी तापिनी तपी ॥ ९७ ॥

बन्धिनी बाधिनी बन्धा बोधातीता बुधप्रिया ।
हरिणी हारिणी हन्त्री धरिणी धारिणी धरा ॥ ९८ ॥

विसाधिनी साधिनी च सन्ध्या सङ्गोपनी प्रिया ।
रेवती कालकर्णी च सिद्धिर्लक्ष्मीररुन्धती ॥ ९९ ॥

धर्मप्रिया धर्मरतिः धर्मिष्ठा धर्मचारिणी ।
व्युष्टिः ख्यातिः सिनीवाली कुहूः ऋतुमती मृतिः ॥ १०० ॥

त्वाष्ट्री वैरोचनी मैत्री नीरजा कैटभेश्वरी ।
भ्रमणी भ्रामणी भ्रामा भ्रमरी भ्रामरी भ्रमा ॥ १०१ ॥

निष्कला कलहा नीता कौलाकारा कलेबरा ।
विद्युज्जिह्वा वर्षिणी च हिरण्याक्षनिपातिनी ॥ १०२ ॥

जितकामा कामृगया कोला कल्पाङ्गिनी कला । [कामगमा]
प्रधाना तारका तारा हितात्मा हितभेदिनी ॥ १०३ ॥

दुरक्षरा परब्रह्म महादाना महाहवा ।
वारुणी व्यरुणी वाणी वीणा वेणी विहङ्गमा ॥ १०४ ॥

मोदप्रिया मोदकिनी प्लवनी प्लाविनी प्लुतिः ।
अजरा लोहिता लाक्षा प्रतप्ता विश्वभोजिनी ॥ १०५ ॥

मनो बुद्धिरहङ्कारः क्षेत्रज्ञा क्षेत्रपालिका ।
चतुर्वेदा चतुर्भारा चतुरन्ता चरुप्रिया ॥ १०६ ॥

चर्विणी चोरिणी चारी शाङ्करी चर्मभैरवी ।
निर्लेपा निष्प्रपञ्चा च प्रशान्ता नित्यविग्रहा ॥ १०७ ॥

स्तव्या स्तवप्रिया व्याला गुरुराश्रितवत्सला ।
निष्कलङ्का निरालम्बा निर्द्वन्द्वा निष्परिग्रहा ॥ १०८ ॥

निर्गुणा निर्मला नित्या निरीहा निरघा नवा ।
निरिन्द्रिया निराभासा निर्मोहा नीतिनायिका ॥ १०९ ॥

निरिन्धना निष्कला च लीलाकारा निरामया ।
मुण्डा विरूपा विकृता पिङ्गलाक्षी गुणोत्तरा ॥ ११० ॥

पद्मगर्भा महागर्भा विश्वगर्भा विलक्षणा ।
परमात्मा परेशानी परा पारा परन्तपा ॥ १११ ॥

संसारसेतुः क्रूराक्षी मूर्छामुक्ता मनुप्रिया । [मग्ना]
विस्मया दुर्जया दक्षा दनुहन्त्री दयालया ॥ ११२ ॥

परब्रह्माऽऽनन्दरूपा सर्वसिद्धिविधायिनी । ओम् ।
एवमुड्डामरातन्त्रान्मयोद्धृत्य प्रकाशितम् ॥ ११३ ॥

गोपनीयं प्रयत्नेन नाख्येयं यस्य कस्यचित् ।
यदीच्छसि द्रुतं सिद्धिमैश्वर्यं चिरजीविताम् ॥ ११४ ॥

आरोग्यं नृपसम्मानं दानान्यस्य तु कीर्तयेत् ।
नाम्नां सहस्रं वाराह्याः मया ते समुदीरितम् ॥ ११५ ॥

यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ।
अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥ ११६ ॥

पुण्डरीकायुतस्यापि फलं पाठात् प्रजायते ।
पठतः सर्वभावेन सर्वा स्युः सिद्धयः करे ॥ ११७ ॥

जायते महदैश्वर्यं सर्वेषां दयितो भवेत् ।
घनसारायते वह्निरगाधोब्धिः कणायते ॥ ११८ ॥

सिद्धयश्च तृणायन्ते विषमप्यमृतायते ।
हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ॥ ११९ ॥

दासायन्ते महीपाला जगन्मित्रायतेऽखिलम् ।
तस्मान्नाम्नां सहस्रेण स्तुता सा जगदम्बिका ।
प्रयच्छत्यखिलान् कामान् देहान्ते परमां गतिम् ॥ १२० ॥

इति उड्डामरतन्त्रे श्री आदिवाराही सहस्रनाम स्तोत्रम् ॥


इतर श्री वाराही स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed