Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
किरिचक्ररथारूढा शत्रुसंहारकारिणी ।
क्रियाशक्तिस्वरूपा च दण्डनाथा महोज्ज्वला ॥ १ ॥
हलायुधा हर्षदात्री हलनिर्भिन्नशात्रवा ।
भक्तार्तितापशमनी मुसलायुधशोभिनी ॥ २ ॥
कुर्वन्ती कारयन्ती च कर्ममालातरङ्गिणी ।
कामप्रदा भगवती भक्तशत्रुविनाशिनी ॥ ३ ॥
उग्ररूपा महादेवी स्वप्नानुग्रहदायिनी ।
कोलास्या चन्द्रचूडा च त्रिनेत्रा हयवाहना ॥ ४ ॥
पाशहस्ता शक्तिपाणिः मुद्गरायुधधारिणि ।
हस्ताङ्कुशा ज्वलन्नेत्रा चतुर्बाहुसमन्विता ॥ ५ ॥
विद्युद्वर्णा वह्निनेत्रा शत्रुवर्गविनाशिनी ।
करवीरप्रिया माता बिल्वार्चनवरप्रदा ॥ ६ ॥
वार्ताली चैव वाराही वराहास्या वरप्रदा ।
अन्धिनी रुन्धिनी चैव जम्भिनी मोहिनी तथा ॥ ७ ॥
स्तम्भिनी चेतिविख्याता देव्यष्टकविराजिता ।
उग्ररूपा महादेवी महावीरा महाद्युतिः ॥ ८ ॥
किरातरूपा सर्वेशी अन्तःशत्रुविनाशिनी ।
परिणामक्रमा वीरा परिपाकस्वरूपिणी ॥ ९ ॥
नीलोत्पलतिलैः प्रीता शक्तिषोडशसेविता ।
नारिकेलोदक प्रीता शुद्धोदक समादरा ॥ १० ॥
उच्चाटनी तदीशी च शोषणी शोषणेश्वरी ।
मारणी मारणेशी च भीषणी भीषणेश्वरी ॥ ११ ॥
त्रासनी त्रासनेशी च कम्पनी कम्पनीश्वरी ।
आज्ञाविवर्तिनी पश्चादाज्ञाविवर्तिनीश्वरी ॥ १२ ॥
वस्तुजातेश्वरी चाथ सर्वसम्पादनीश्वरी ।
निग्रहानुग्रहदक्षा च भक्तवात्सल्यशोभिनी ॥ १३ ॥
किरातस्वप्नरूपा च बहुधाभक्तरक्षिणी ।
वशङ्करी मन्त्ररूपा हुम्बीजेनसमन्विता ॥ १४ ॥
रंशक्तिः क्लीं कीलका च सर्वशत्रुविनाशिनी ।
जपध्यानसमाराध्या होमतर्पणतर्पिता ॥ १५ ॥
दंष्ट्राकरालवदना विकृतास्या महारवा ।
ऊर्ध्वकेशी चोग्रधरा सोमसूर्याग्निलोचना ॥ १६ ॥
रौद्रीशक्तिः पराव्यक्ता चेश्वरी परदेवता ।
विधिविष्णुशिवाद्यर्च्या मृत्युभीत्यपनोदिनी ॥ १७ ॥
जितरम्भोरुयुगला रिपुसंहारताण्डवा ।
भक्तरक्षणसंलग्ना शत्रुकर्मविनाशिनी ॥ १८ ॥
तार्क्ष्यारूढा सुवर्णाभा शत्रुमारणकारिणी ।
अश्वारूढा रक्तवर्णा रक्तवस्त्राद्यलङ्कृता ॥ १९ ॥
जनवश्यकरी माता भक्तानुग्रहदायिनी ।
दंष्ट्राधृतधरा देवी प्राणवायुप्रदा सदा ॥ २० ॥
दूर्वास्या भूप्रदा चापि सर्वाभीष्टफलप्रदा ।
त्रिलोचनऋषिप्रीता पञ्चमी परमेश्वरी ।
सेनाधिकारिणी चोग्रा वाराही च शुभप्रदा ॥ २१ ॥
इति श्री वाराही अष्टोत्तरशतनाम स्तोत्रम् ॥
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.