Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वन्देऽहं वनजेक्षणां वसुमतीं वाग्देवि तां वैष्णवीं
शब्दब्रह्ममयीं शशाङ्कवदनां शातोदरीं शाङ्करीम् ।
षड्बीजां सशिवां समञ्चितपदामाधारचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ १ ॥
बालां भास्करभासमप्रभयुतां भीमेश्वरीं भारतीं
माणिक्याञ्चितहारिणीमभयदां योनिस्थितेयं पदाम् ।
ह्रां ह्रां ह्रीं कमयीं रजस्तमहरीं लम्बीजमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ २ ॥
डं ढं णं त थमक्षरीं तव कलान्ताद्याकृतीतुर्यगां
दं धं नं नवकोटिमूर्तिसहितां नादं सबिन्दूकलाम् ।
पं फं मन्त्रफलप्रदां प्रतिपदां नाभौ सचक्रेस्थितां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ३ ॥
कं खं गं घ मयीं गजास्यजननीं गानप्रियामागमीं
चं छं जं झं झण क्वणि घणु घिणू झङ्कारपादां रमाम् ।
ञं टं ठं हृदये स्थितां किणिकिणी नादौ करौ कङ्कणां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ४ ॥
अं आं इं इमयीं इहैव सुखदामीकार उ ऊपमां
ऋं ॠं लुं सहवर्णपीठनिलये लूङ्कार एं ऐं सदा ।
ओं औं अन्नमये अः स्तवनुतामानन्दमानन्दिनीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ५ ॥
हं क्षं ब्रह्ममयीं द्विपत्रकमलां भ्रूमध्यपीठेस्थितां
इडापिङ्गलमध्यदेशगमनामिष्टार्थसन्दायिनीम् ।
आरोहप्रतिरोहयन्त्रभरितां साक्षात्सुषुम्ना कलां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ६ ॥
ब्रह्मेशादि समस्त मौनिऋषिभिर्देवैः सदा ध्यायिनीं
ब्रह्मस्थाननिवेशिनीं तव कलां तारं सहस्रांशके ।
खव्यं खव्यमयीं खगेशविनुतां खं रूपिमोङ्कारिणीं
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ७ ॥
चक्राण्ये सतु सप्तमन्तरगते वर्णात्मिके तां श्रियं
नादं बिन्दुकलामयींश्चरहिते निःशब्द निर्व्यापके ।
निर्व्यक्तां च निरञ्जनीं निरवयां श्रीयन्त्रमात्रां परां
चिद्रूपां सकलेप्सितार्थवरदां बालां भजे श्यामलाम् ॥ ८ ॥
बालामालमनोहरां प्रतिदिनं वाञ्छन्ति वाच्यं पठेत्
वेदे शास्त्र विवादकालसमये स्थित्वा सभामध्यमे ।
पञ्चाशत्स्वरवर्णमालिकमियां जिह्वाग्र संस्था पठे-
-द्धर्मार्थाखिलकामविक्षितकृपाः सिध्यन्ति मोक्षं तथा ॥ ९ ॥
इति श्री श्यामला पञ्चाशत्स्वरवर्णमालिका स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.