Sri Shyamala Panchasathsvara Varna Malika Stotram – śrī śyāmalāpañcāśatsvara varṇamālikā stōtram


vandē:’haṁ vanajēkṣaṇāṁ vasumatīṁ vāgdēvi tāṁ vaiṣṇavīṁ
śabdabrahmamayīṁ śaśāṅkavadanāṁ śātōdarīṁ śāṅkarīm |
ṣaḍbījāṁ saśivāṁ samañcitapadāmādhāracakrēsthitāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 1 ||

bālāṁ bhāskarabhāsamaprabhayutāṁ bhīmēśvarīṁ bhāratīṁ
māṇikyāñcitahāriṇīmabhayadāṁ yōnisthitēyaṁ padām |
hrāṁ hrāṁ hrīṁ kamayīṁ rajastamaharīṁ lambījamōṅkāriṇīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 2 ||

ḍaṁ ḍhaṁ ṇaṁ ta thamakṣarīṁ tava kalāntādyākr̥tīturyagāṁ
daṁ dhaṁ naṁ navakōṭimūrtisahitāṁ nādaṁ sabindūkalām |
paṁ phaṁ mantraphalapradāṁ pratipadāṁ nābhau sacakrēsthitāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 3 ||

kaṁ khaṁ gaṁ gha mayīṁ gajāsyajananīṁ gānapriyāmāgamīṁ
caṁ chaṁ jaṁ jhaṁ jhaṇa kvaṇi ghaṇu ghiṇū jhaṅkārapādāṁ ramām |
ñaṁ ṭaṁ ṭhaṁ hr̥dayē sthitāṁ kiṇikiṇī nādau karau kaṅkaṇāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 4 ||

aṁ āṁ iṁ imayīṁ ihaiva sukhadāmīkāra u ūpamāṁ
r̥ṁ r̥̄ṁ luṁ sahavarṇapīṭhanilayē lūṅkāra ēṁ aiṁ sadā |
ōṁ auṁ annamayē aḥ stavanutāmānandamānandinīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 5 ||

haṁ kṣaṁ brahmamayīṁ dvipatrakamalāṁ bhrūmadhyapīṭhēsthitāṁ
iḍāpiṅgalamadhyadēśagamanāmiṣṭārthasandāyinīm |
ārōhapratirōhayantrabharitāṁ sākṣātsuṣumnā kalāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 6 ||

brahmēśādi samasta maunir̥ṣibhirdēvaiḥ sadā dhyāyinīṁ
brahmasthānanivēśinīṁ tava kalāṁ tāraṁ sahasrāṁśakē |
khavyaṁ khavyamayīṁ khagēśavinutāṁ khaṁ rūpimōṅkāriṇīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 7 ||

cakrāṇyē satu saptamantaragatē varṇātmikē tāṁ śriyaṁ
nādaṁ bindukalāmayīṁścarahitē niḥśabda nirvyāpakē |
nirvyaktāṁ ca nirañjanīṁ niravayāṁ śrīyantramātrāṁ parāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 8 ||

bālāmālamanōharāṁ pratidinaṁ vāñchanti vācyaṁ paṭhēt
vēdē śāstra vivādakālasamayē sthitvā sabhāmadhyamē |
pañcāśatsvaravarṇamālikamiyāṁ jihvāgra saṁsthā paṭhē-
-ddharmārthākhilakāmavikṣitakr̥pāḥ sidhyanti mōkṣaṁ tathā || 9 ||

iti śrī śyāmalā pañcāśatsvaravarṇamālikā stōtram |


See more dēvī stōtrāṇi for chanting.
See more śrī śyāmalā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed