Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vandē:’haṁ vanajēkṣaṇāṁ vasumatīṁ vāgdēvi tāṁ vaiṣṇavīṁ
śabdabrahmamayīṁ śaśāṅkavadanāṁ śātōdarīṁ śāṅkarīm |
ṣaḍbījāṁ saśivāṁ samañcitapadāmādhāracakrēsthitāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 1 ||
bālāṁ bhāskarabhāsamaprabhayutāṁ bhīmēśvarīṁ bhāratīṁ
māṇikyāñcitahāriṇīmabhayadāṁ yōnisthitēyaṁ padām |
hrāṁ hrāṁ hrīṁ kamayīṁ rajastamaharīṁ lambījamōṅkāriṇīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 2 ||
ḍaṁ ḍhaṁ ṇaṁ ta thamakṣarīṁ tava kalāntādyākr̥tīturyagāṁ
daṁ dhaṁ naṁ navakōṭimūrtisahitāṁ nādaṁ sabindūkalām |
paṁ phaṁ mantraphalapradāṁ pratipadāṁ nābhau sacakrēsthitāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 3 ||
kaṁ khaṁ gaṁ gha mayīṁ gajāsyajananīṁ gānapriyāmāgamīṁ
caṁ chaṁ jaṁ jhaṁ jhaṇa kvaṇi ghaṇu ghiṇū jhaṅkārapādāṁ ramām |
ñaṁ ṭaṁ ṭhaṁ hr̥dayē sthitāṁ kiṇikiṇī nādau karau kaṅkaṇāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 4 ||
aṁ āṁ iṁ imayīṁ ihaiva sukhadāmīkāra u ūpamāṁ
r̥ṁ r̥̄ṁ luṁ sahavarṇapīṭhanilayē lūṅkāra ēṁ aiṁ sadā |
ōṁ auṁ annamayē aḥ stavanutāmānandamānandinīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 5 ||
haṁ kṣaṁ brahmamayīṁ dvipatrakamalāṁ bhrūmadhyapīṭhēsthitāṁ
iḍāpiṅgalamadhyadēśagamanāmiṣṭārthasandāyinīm |
ārōhapratirōhayantrabharitāṁ sākṣātsuṣumnā kalāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 6 ||
brahmēśādi samasta maunir̥ṣibhirdēvaiḥ sadā dhyāyinīṁ
brahmasthānanivēśinīṁ tava kalāṁ tāraṁ sahasrāṁśakē |
khavyaṁ khavyamayīṁ khagēśavinutāṁ khaṁ rūpimōṅkāriṇīṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 7 ||
cakrāṇyē satu saptamantaragatē varṇātmikē tāṁ śriyaṁ
nādaṁ bindukalāmayīṁścarahitē niḥśabda nirvyāpakē |
nirvyaktāṁ ca nirañjanīṁ niravayāṁ śrīyantramātrāṁ parāṁ
cidrūpāṁ sakalēpsitārthavaradāṁ bālāṁ bhajē śyāmalām || 8 ||
bālāmālamanōharāṁ pratidinaṁ vāñchanti vācyaṁ paṭhēt
vēdē śāstra vivādakālasamayē sthitvā sabhāmadhyamē |
pañcāśatsvaravarṇamālikamiyāṁ jihvāgra saṁsthā paṭhē-
-ddharmārthākhilakāmavikṣitakr̥pāḥ sidhyanti mōkṣaṁ tathā || 9 ||
iti śrī śyāmalā pañcāśatsvaravarṇamālikā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.