Sri Maha Ganapathi Mangala Malika stotram – śrī mahāgaṇapati maṅgalamālikā stōtram


śrīkaṇṭhaprēmaputrāya gaurīvāmāṅkavāsinē |
dvātriṁśadrūpayuktāya śrīgaṇēśāya maṅgalam || 1 ||

ādipūjyāya dēvāya dantamōdakadhāriṇē |
vallabhāprāṇakāntāya śrīgaṇēśāya maṅgalam || 2 ||

lambōdarāya śāntāya candragarvāpahāriṇē |
gajānanāya prabhavē śrīgaṇēśāya maṅgalam || 3 ||

pañcahastāya vandyāya pāśāṅkuśadharāya ca |
śrīmatē gajakarṇāya śrīgaṇēśāya maṅgalam || 4 ||

dvaimāturāya bālāya hērambāya mahātmanē |
vikaṭāyākhuvāhāya śrīgaṇēśāya maṅgalam || 5 ||

pr̥śniśr̥ṅgāyājitāya kṣiprābhīṣṭārthadāyinē |
siddhibuddhi pramōdāya śrīgaṇēśāya maṅgalam || 6 ||

vilambiyajñasūtrāya sarvavighnanivāriṇē |
dūrvādalasupūjyāya śrīgaṇēśāya maṅgalam || 7 ||

mahākāyāya bhīmāya mahāsēnāgrajanmanē |
tripurārivarōddhātrē śrīgaṇēśāya maṅgalam || 8 ||

sindūraramyavarṇāya nāgabaddhōdarāya ca |
āmōdāya pramōdāya śrīgaṇēśāya maṅgalam || 9 ||

vighnakartrē durmukhāya vighnahartrē śivātmanē |
sumukhāyaikadantāya śrīgaṇēśāya maṅgalam || 10 ||

samastagaṇanāthāya viṣṇavē dhūmakētavē |
tryakṣāya phālacandrāya śrīgaṇēśāya maṅgalam || 11 ||

caturthīśāya mānyāya sarvavidyāpradāyinē |
vakratuṇḍāya kubjāya śrīgaṇēśāya maṅgalam || 12 ||

tuṇḍinē kapilākhyāya śrēṣṭhāya r̥ṇahāriṇē |
uddaṇḍōddaṇḍarūpāya śrīgaṇēśāya maṅgalam || 13 ||

kaṣṭahartrē dvidēhāya bhaktēṣṭajayadāyinē |
vināyakāya vibhavē śrīgaṇēśāya maṅgalam || 14 ||

saccidānandarūpāya nirguṇāya guṇātmanē |
vaṭavē lōkaguravē śrīgaṇēśāya maṅgalam || 15 ||

śrīcāmuṇḍāsuputrāya prasannavadanāya ca |
śrīrājarājasēvyāya śrīgaṇēśāya maṅgalam || 16 ||

śrīcāmuṇḍākr̥pāpātra śrīkr̥ṣṇēndravinirmitām |
vibhūtimātr̥kāramyāṁ kalyāṇaiśvaryadāyinīm || 17 ||

śrīmahāgaṇanāthasya śūbhāṁ maṅgalamālikām |
yaḥ paṭhētsatataṁ vāṇīṁ lakṣmīṁ siddhimavāpnuyāt || 18 ||

iti śrīkr̥ṣṇarājēndrakr̥ta śrīmahāgaṇapati maṅgalamālikā stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed