Sri Shyamala Ashtottara Shatanamavali 1 – श्री श्यामलाष्टोत्तरशतनामावली १


[ श्री श्यामलाष्टोत्तरशतनाम स्तोत्रम् >>]

ओं मातङ्ग्यै नमः ।
ओं विजयायै नमः ।
ओं श्यामायै नमः ।
ओं सचिवेश्यै नमः ।
ओं शुकप्रियायै नमः ।
ओं नीपप्रियायै नमः ।
ओं कदम्बेश्यै नमः ।
ओं मदघूर्णितलोचनायै नमः ।
ओं भक्तानुरक्तायै नमः । ९

ओं मन्त्रेश्यै नमः ।
ओं पुष्पिण्यै नमः ।
ओं मन्त्रिण्यै नमः ।
ओं शिवायै नमः ।
ओं कलावत्यै नमः ।
ओं रक्तवस्त्रायै नमः ।
ओं अभिरामायै नमः ।
ओं सुमध्यमायै नमः ।
ओं त्रिकोणमध्यनिलयायै नमः । १८

ओं चारुचन्द्रावतंसिन्यै नमः ।
ओं रहः पूज्यायै नमः ।
ओं रहः केलये नमः ।
ओं योनिरूपायै नमः ।
ओं महेश्वर्यै नमः ।
ओं भगप्रियायै नमः ।
ओं भगाराध्यायै नमः ।
ओं सुभगायै नमः ।
ओं भगमालिन्यै नमः । २७

ओं रतिप्रियायै नमः ।
ओं चतुर्बाहवे नमः ।
ओं सुवेण्यै नमः ।
ओं चारुहासिन्यै नमः ।
ओं मधुप्रियायै नमः ।
ओं श्रीजनन्यै नमः ।
ओं शर्वाण्यै नमः ।
ओं शिवात्मिकायै नमः ।
ओं राज्यलक्ष्मीप्रदायै नमः । ३६

ओं नित्यायै नमः ।
ओं नीपोद्याननिवासिन्यै नमः ।
ओं वीणावत्यै नमः ।
ओं कम्बुकण्ठ्यै नमः ।
ओं कामेश्यै नमः ।
ओं यज्ञरूपिण्यै नमः ।
ओं सङ्गीतरसिकायै नमः ।
ओं नादप्रियायै नमः ।
ओं नीलोत्पलद्युतये नमः । ४५

ओं मतङ्गतनयायै नमः ।
ओं लक्ष्म्यै नमः ।
ओं व्यापिन्यै नमः ।
ओं सर्वरञ्जिन्यै नमः ।
ओं दिव्यचन्दनदिग्धाङ्ग्यै नमः ।
ओं यावकार्द्रपदाम्बुजायै नमः ।
ओं कस्तूरीतिलकायै नमः ।
ओं सुभ्रुवे नमः ।
ओं बिम्बोष्ठ्यै नमः । ५४

ओं मदालसायै नमः ।
ओं विद्याराज्ञ्यै नमः ।
ओं भगवत्यै नमः ।
ओं सुधापानानुमोदिन्यै नमः ।
ओं शङ्खताटङ्किन्यै नमः ।
ओं गुह्यायै नमः ।
ओं योषित्पुरुषमोहिन्यै नमः ।
ओं किङ्करीभूतगीर्वाण्यै नमः ।
ओं कौलिन्यै नमः । ६३

ओं अक्षररूपिण्यै नमः ।
ओं विद्युत्कपोलफलिकायै नमः ।
ओं मुक्तारत्नविभूषितायै नमः ।
ओं सुनासायै नमः ।
ओं तनुमध्यायै नमः ।
ओं श्रीविद्यायै नमः ।
ओं भुवनेश्वर्यै नमः ।
ओं पृथुस्तन्यै नमः ।
ओं ब्रह्मविद्यायै नमः । ७२

ओं सुधासागरवासिन्यै नमः ।
ओं गुह्यविद्यायै नमः ।
ओं अनवद्याङ्ग्यै नमः ।
ओं यन्त्रिण्यै नमः ।
ओं रतिलोलुपायै नमः ।
ओं त्रैलोक्यसुन्दर्यै नमः ।
ओं रम्यायै नमः ।
ओं स्रग्विण्यै नमः ।
ओं कीरधारिण्यै नमः । ८१

ओं आत्मैक्यसुमुखीभूतजगदाह्लादकारिण्यै नमः ।
ओं कल्पातीतायै नमः ।
ओं कुण्डलिन्यै नमः ।
ओं कलाधारायै नमः ।
ओं मनस्विन्यै नमः ।
ओं अचिन्त्यानन्तविभवायै नमः ।
ओं रत्नसिंहासनेश्वर्यै नमः ।
ओं पद्मासनायै नमः ।
ओं कामकलायै नमः । ९०

ओं स्वयम्भूकुसुमप्रियायै नमः ।
ओं कल्याण्यै नमः ।
ओं नित्यपुष्पायै नमः ।
ओं शाम्भवीवरदायिन्यै नमः ।
ओं सर्वविद्याप्रदायै नमः ।
ओं वाच्यायै नमः ।
ओं गुह्योपनिषदुत्तमायै नमः ।
ओं नृपवश्यकर्यै नमः ।
ओं भोक्त्र्यै नमः । ९९

ओं जगत्प्रत्यक्षसाक्षिण्यै नमः ।
ओं ब्रह्मविष्ण्वीशजनन्यै नमः ।
ओं सर्वसौभाग्यदायिन्यै नमः ।
ओं गुह्यातिगुह्यगोप्त्र्यै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं अमृतोद्भवायै नमः ।
ओं कैवल्यदात्र्यै नमः ।
ओं वशिन्यै नमः ।
ओं सर्वसम्पत्प्रदायिन्यै नमः । १०८

इति श्री श्यामलाष्टोत्तरशतनामावली ।


इतर श्री श्यामला स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed