Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ।
राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् ॥ १ ॥
दशरथ उवाच ।
नमः कृष्णाय नीलाय शितिकण्ठनिभाय च ।
नमो नीलमयूखाय नीलोत्पलनिभाय च ॥ २ ॥ [मधूकाय]
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्राय शुष्कोदर भयानक ॥ ३ ॥
नमः परुषगात्राय स्थूलरोमाय वै नमः ।
नमो नित्यं क्षुधार्ताय नित्यतप्ताय वै नमः ॥ ४ ॥ [तृप्ताय]
नमः कालाग्निरूपाय कृतान्तक नमोऽस्तु ते ।
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः ॥ ५ ॥
नमो घोराय रौद्राय भीषणाय करालिने ।
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥ ६ ॥
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायक । [भास्वरो]
अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते ॥ ७ ॥ [संवर्तक]
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमो नमः । [निष्प्रभाय]
तपसा दग्धदेहाय नित्ययोगरताय च ॥ ८ ॥ [ज्ञान]
नमस्ते ज्ञाननेत्राय काश्यपात्मजसूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत् क्षणात् ॥ ९ ॥ [क्रुद्धो]
देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः ।
त्वया विलोकिताः सौरे दैन्यमाशु व्रजन्ति च ॥ १० ॥
ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः ।
राज्यभ्रष्टाश्च ते सर्वे तव दृष्ट्या विलोकिताः ॥ ११ ॥
देशा नगरग्रामाश्च द्वीपाश्चैवाद्रयस्तथा ।
रौद्रदृष्ट्या तु ये दृष्टाः क्षयं गच्छन्ति तत् क्षणात् ॥ १२ ॥
प्रसादं कुरु मे सौरे वरार्थेऽहं तवाश्रितः ।
सौरे क्षमस्वापराधं सर्वभूतहिताय च ॥ १३ ॥
इति दशरथ कृत श्री शनैश्चर स्तोत्रम् ॥
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.