Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वामदेवतनूभवं निजवामभागसमाश्रितं
वल्लभामाश्लिष्य तन्मुखवल्गुवीक्षणदीक्षितम् ।
वातनन्दन वाञ्छितार्थविधायिनं सुखदायिनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १ ॥
कारणं जगतां कलाधरधारिणं शुभकारिणं
कायकान्ति जितारुणं कृतभक्तपापविदारिणम् ।
वादिवाक्सहकारिणं वाराणसीसञ्चारिणं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २ ॥
मोहसागरतारकं मायाविकुहनावारकं
मृत्युभयपरिहारकं रिपुकृत्यदोषनिवारकम् ।
पूजकाशापूरकं पुण्यार्थसत्कृतिकारकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३ ॥
आखुदैत्यरथाङ्गमरुणमयूखमर्थि सुखार्थिनं
शेखरीकृत चन्द्ररेखमुदारसुगुणमदारुणम् ।
श्रीखनिं श्रितभक्तनिर्जरशाखिनं लेखावनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ४ ॥
तुङ्गमूषकवाहनं सुरपुङ्गवारि विमोहनं
मङ्गलायतनं महाजनभृङ्गशान्तिविधायिनम् ।
अङ्गजान्तकनन्दनं सुखभृङ्गपद्मोदञ्चनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ५ ॥
राघवेश्वररक्षकं रक्षौघशिक्षणदक्षकं
श्रीघनं श्रितमौनिवचनामोघतासम्पादनम् ।
श्लाघनीयदयागुणं मघवत्तपः फलपूरणं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ६ ॥
कञ्चनश्च्युतिगोप्यभावमकिञ्चनांश्च दयारसैः
सिञ्चता निजवीक्षणेन समञ्चितार्थसुखास्पदम् ।
पञ्चवक्त्रसुतं सुरद्विड्वञ्चनाधृत कौशलं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ७ ॥
यच्छतक्रतुकामितं प्रायच्छदर्चितमादरा-
-द्यच्छतच्छदसाम्यमन्वनुगच्छतीच्छति सौहृदम् ।
तच्छुभम्युकराम्बुजं तव दिक्पतिश्रियमर्थिने
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ८ ॥
राजराज किरीटकोटि विराजमान मणिप्रभा
पुञ्जरञ्जितमञ्जुलाङ्घ्रि सरोजमज वृजिनापहम् ।
भञ्जकं दिविषद्द्विषामनुरञ्जकं मुनिसन्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ९ ॥
शिष्टकष्टनिबर्हणं सुरजुष्टनिजपदविष्टरं
दुष्टशिक्षणधूर्वहं मुनिपुष्टितुष्टीष्टप्रदम् ।
अष्टमूर्तिसुतं सुकरुणाविष्टमविनष्टादरं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १० ॥
शुण्ठशुष्क वितर्कहरणाकुण्ठशक्तिदमर्थिने
शाठ्यविरहितवितरणं श्रीकण्ठकृतसम्भाषणम् ।
काठकश्रुतिगोचरं कृतमाठपत्यपरीक्षणं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ११ ॥
पुण्डरीककृताननं शशिखण्डकलितशिखण्डकं
कुण्डलीश्वरमण्डितोदरमण्डजेशाभीष्टदम् ।
दण्डपाणिभयापहं मुनिमण्डली परिमण्डनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १२ ॥
गूढमाम्नायाशयं परिलीढमर्थिमनोरथै-
-र्गाढमाश्लिष्टं गिरीश गिरीशजाभ्यां सादरम् ।
प्रौढसरसकवित्वसिद्धिद मूढनिजभक्तावनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १३ ॥
पाणिधृतपाशाङ्कुशं गीर्वाणगणसन्दर्शकं
शोणदीधितिमप्रमेयमपर्णया परिपोषितम् ।
काणखञ्जकुणीष्टदं विश्राणितद्विजनामितं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १४ ॥
भूतभव्यभवद्विभुं परिधूतपातकमीशसं-
-जातमङ्घ्रि विलास जितकञ्जातमजितमरातिभिः ।
शीतरश्मिरवीक्षणं निर्गीतमाम्नायोक्तिभि-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १५ ॥
प्रार्थनीयपदं महात्मभिरर्थितं पुरवैरिणा-
-ऽनाथवर्गमनोरथानपि सार्थयन्तमहर्निशम् ।
पान्थसत्पथदर्शकं गणनाथमस्मद्दैवतं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १६ ॥
खेदशामकसुचरितं स्वाभेदबोधकमद्वयं
मोदहेतुगुणाकरं वाग्वादविजयदमैश्वरम् ।
श्रीमदनुपमसौहृदं मदनाशकं रिपुसन्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १७ ॥
मुग्धमौग्ध्यनिवर्तकं रुचिमुग्धमुर्वनुकम्पया
दिग्धमुद्धृत पादनत जनमुद्धरन्तमिमं च माम् ।
शुद्धचित्सुखविग्रहं परिशुद्धवृत्त्यभिलक्षितं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १८ ॥
सानुकम्पमनारतं मुनिमानसाब्जमरालकं
दीनदैन्यविनाशकं सितभानुरेखाशेखरम् ।
गानरसविद्गीतसुचरितमेनसामपनोदकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ १९ ॥
कोपतापनिरासकं सामीप्यदं निजसत्कथा-
-लापिनां मनुजापि जनतापापहरमखिलेश्वरम् ।
सापराधिजनायशापदमापदामपहारकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २० ॥
रिफ्फगेषु खगेषु जातो दुष्फलं समवाप्नुया-
-त्सत्फलाय गणेशमर्चतु निष्फलं न तदर्पणम् ।
यः फलीभूतः क्रतूनां तत्फलानामीश्वरं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २१ ॥
अम्बरं यद्वद्विनिर्मलमम्बुदैराच्छाद्यते
बिम्बभूतममुष्य जगतः साम्बसुतमज्ञानतः ।
तं बहिः सङ्गूहितं हेरम्बमालम्बं सतां
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २२ ॥
दम्भकर्माचरणकृत सौरम्भयाजिमुखे मनु-
-स्तम्भकारिणमङ्गनाकुचकुम्भपरिरम्भातुरैः ।
शम्भुसुतमाराधितं कृतिसम्भवाय च कामिभि-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २३ ॥
स्तौमि भूतगणेश्वरं सप्रेममात्मस्तुतिपरे
कामितप्रदमर्थिने धृतसोममभयदमाश्विने ।
श्रीमता नवरात्रदीक्षोद्दामवैभवभावितं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २४ ॥
आयुरारोग्यादिकामितदायिनं प्रतिहायनं
श्रेयसे सर्वैर्युगादौ भूयसे सम्भावितम् ।
कायजीववियोग कालापायहरमन्त्रेश्वरं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २५ ॥
वैरिषट्कनिरासकं कामारिकामितजीवितं
शौरिचिन्ताहारकं कृतनारिकेलाहारकम् ।
दूरनिर्जितपातकं संसारसागरसेतुकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २६ ॥
कालकालकलाभवं कलिकालिकाघविरोधिनं
मूलभूतममुष्यजगतः श्रीलतोपघ्नायितम् ।
कीलकं मन्त्रादिसिद्धेः पालकं मुनिसन्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २७ ॥
भावुकारम्भावसरसम्भावितं भर्गेप्सितं
सेवकावनदीक्षितं सहभावमोजस्तेजसोः ।
पावनं देवेषु सामस्तावकेष्टविधायकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २८ ॥
काशिकापुरकलितनिवसतिमीशमस्मच्चेतसः
पाशिशिक्षापारवश्यविनाशकं शशिभासकम् ।
केशवादिसमर्चितं गौरीशगुप्तमहाधनं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ २९ ॥
पेषकं पापस्य दुर्जनशोषकं सुविशेषकं
पोषकं सुजनस्य सुन्दरवेषकं निर्दोषकम् ।
मूषकं त्वधिरुह्य भक्तमनीषित प्रतिपादकं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३० ॥
वासवादिसुरार्चितं कृतवासुदेवाभीप्सितं
भासमानमुरुप्रभाभिरुपासकाधिकसौहृदम् ।
ह्रासकं दुरहङ्कृतेर्निर्यासकं रक्षस्तते-
-र्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३१ ॥
बाहुलेयगुरुं त्रयी यं प्राह सर्वगणेश्वरं
गूहितं मुनिमानसैरव्याहताधिकवैभवम् ।
आहिताग्निहितं मनीषिभिरूहितं सर्वत्र तं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३२ ॥
केलिजितसुरशाखिनं सुरपालपूजितपादुकं
व्यालपरिबृढ कङ्कणं भक्तालिरक्षणदीक्षितम् ।
कालिकातनयं कलानिधिमौलिमाम्नायस्तुतं
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३३ ॥
दक्षिणेन सुरेषु दुर्जनशिक्षणेषु पटीयसा
रक्षसामपनोदकेन महोक्षवाहप्रेयसा ।
रक्षिता वयमक्षराष्टकलक्षजपतो येन वै
वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३४ ॥
रत्नगर्भगणेश्वरस्तुति नूत्नपद्यततिं पठे-
-द्यत्नवान्यः प्रतिदिनं द्राक्प्रत्नवाक्सदृशार्थदाम् ।
रत्नरुक्मसुखोच्छ्रयं सापत्नविरहितमाप्नुया-
-द्वारणाननमाश्रये वन्दारुविघ्ननिवारणम् ॥ ३५ ॥
सिद्धिनायकसंस्तुतिं सिद्धान्ति सुब्रह्मण्यहृ-
-च्छुद्धये समुदीरितां वाग्बुद्धिबलसन्दायिनीम् ।
सिद्धये पठतानुवासरमीप्सितस्य मनीषिणः
श्रद्धया निर्निघ्नसम्पद्वृद्धिरपि भविता यतः ॥ ३६ ॥
इति श्रीसुब्रह्मण्ययोगिविरचितं रत्नगर्भ गणेश विलास स्तुतिः ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.