Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
इन्दुकोटितेज करुणसिन्धु भक्तवत्सलं
नन्दनात्रिसूनु दत्तमिन्दिराक्ष श्रीगुरुम् ।
गन्धमाल्य अक्षतादि बृन्ददेववन्दितं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ १ ॥
मोहपाश अन्धकार छाय दूर भास्करं
आयताक्ष पाहि श्रियावल्लभेश नायकम् ।
सेव्यभक्तबृन्दवरद भूयो भूयो नमाम्यहं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ २ ॥
चित्तजादिवर्गषट्कमत्तवारणाङ्कुशं
तत्त्वसारशोभितात्म दत्त श्रियावल्लभम् ।
उत्तमावतार भूतकर्तृ भक्तवत्सलं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ३ ॥
व्योम वायु तेज आप भूमि कर्तृमीश्वरं
कामक्रोधमोहरहित सोमसूर्यलोचनम् ।
कामितार्थदातृ भक्तकामधेनु श्रीगुरुं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ४ ॥
पुण्डरीक आयताक्ष कुण्डलेन्दुतेजसं
चण्डदुरितखण्डनार्थ दण्डधारि श्रीगुरुम् ।
मण्डलीकमौलि मार्ताण्ड भासिताननं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ५ ॥
वेदशास्त्रस्तुत्यपाद आदिमूर्ति श्रीगुरुं
नादबिन्दुकलातीत कल्पपादसेव्ययम् ।
सेव्यभक्तबृन्दवरद भूयो भूयो नमाम्यहं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ६ ॥
अष्टयोगतत्त्वनिष्ठ तुष्टज्ञानवारिधिं
कृष्णवेणितीरवास पञ्चनदीसङ्गमम् ।
कष्टदैन्यदूरि भक्ततुष्टकाम्यदायकं
वन्दयामि नारसिंह सरस्वतीश पाहि माम् ॥ ७ ॥
नारसिंहसरस्वती नाम अष्टमौक्तिकं
हार कृत्य शारदेन गङ्गाधर आत्मजम् ।
धारणीक देवदीक्ष गुरुमूर्ति तोषितं
परमात्मानन्द श्रिया पुत्रपौत्रदायकम् ॥ ८ ॥
[पाठभेदः – प्रार्थयामि दत्तदेव सद्गुरुं सदाविभुम्]
नारसिंहसरस्वतीय अष्टकं च यः पठेत्
घोर संसार सिन्धु तारणाख्य साधनम् ।
सारज्ञान दीर्घ आयुरारोग्यादि सम्पदां
चारुवर्गकाम्यलाभ नित्यमेव यः पठेत् ॥ ९ ॥ [वारं वारं यज्जपेत्]
इति श्रीगुरुचरितामृते श्रीनृसिंहसरस्वत्युपाख्याने सिद्धनामधारक संवादे श्रीनृसिंहसरस्वती अष्टकम् ॥
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.