Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नारायणाय शुद्धाय शाश्वताय ध्रुवाय च ।
भूतभव्यभवेशाय शिवाय शिवमूर्तये ॥ १ ॥
शिवयोनेः शिवाद्यायि शिवपूज्यतमाय च ।
घोररूपाय महते युगान्तकरणाय च ॥ २ ॥
विश्वाय विश्वदेवाय विश्वेशाय महात्मने ।
सहस्रोदरपादाय सहस्रनयनाय च ॥ ३ ॥
सहस्रबाहवे चैव सहस्रवदनाय च ।
शुचिश्रवाय महते ऋतुसंवत्सराय च ॥ ४ ॥
ऋग्यजुःसामवक्त्राय अथर्वशिरसे नमः ।
हृषीकेशाय कृष्णाय द्रुहिणोरुक्रमाय च ॥ ५ ॥
बृहद्वेगाय तार्क्ष्याय वराहायैकशृङ्गिणे ।
शिपिविष्टाय सत्याय हरयेऽथ शिखण्डिने ॥ ६ ॥
हुताशायोर्ध्ववक्त्राय रौद्रानीकाय साधवे ।
सिन्धवे सिन्धुवर्षघ्ने देवानां सिन्धवे नमः ॥ ७ ॥
गरुत्मते त्रिनेत्राय सुधर्माय वृषाकृते ।
सम्राडुग्रे सङ्कृतये विरजे सम्भवे भवे ॥ ८ ॥
वृषाय वृषरूपाय विभवे भूर्भुवाय च ।
दीप्तसृष्टाय यज्ञाय स्थिराय स्थविराय च ॥ ९ ॥
अच्युताय तुषाराय वीराय च समाय च ।
जिष्णवे पुरुहूताय वसिष्ठाय वराय च ॥ १० ॥
सत्येशाय सुरेशाय हरयेऽथ शिखण्डिने ।
बर्हिषाय वरेण्याय वसवे विश्ववेधसे ॥ ११ ॥
किरीटिने सुकेशाय वासुदेवाय शुष्मिणे ।
बृहदुक्थ्यसुषेणाय युग्मे दुन्दुभये तथा ॥ १२ ॥
भयेसखाय विभवे भरद्वाजाभयाय च ।
भास्कराय च चन्द्राय पद्मनाभाय भूरिणे ॥ १३ ॥
पुनर्वसुभृतत्वाय जीवप्रभविषाय च ।
वषट्काराय स्वाहाय स्वधाय निधनाय च ॥ १४ ॥
ऋचे च यजुषे साम्ने त्रैलोक्यपतये नमः ।
श्रीपद्मायात्मसदृशे धरणीधारणे परे ॥ १५ ॥
सौम्यासौम्यस्वरूपाय सौम्ये सुमनसे नमः ।
विश्वाय च सुविश्वाय विश्वरूपधराय च ॥ १६ ॥
केशवाय सुकेशाय रश्मिकेशाय भूरिणे ।
हिरण्यगर्भाय नमः सौम्याय वृषरूपिणे ॥ १७ ॥
नारायणाग्र्यवपुषे पुरुहूताय वज्रिणे ।
वर्मिणे वृषसेनाय धर्मसेनाय रोधसे ॥ १८ ॥
मुनये ज्वरमुक्तायि ज्वराधिपतये नमः ।
अनेत्राय त्रिनेत्राय पिङ्गलाय विडूर्मिणे ॥ १९ ॥
तपोब्रह्मनिधानाय युगपर्यायिणे नमः ।
शरणाय शरण्याय शक्तेष्टशरणाय च ॥ २० ॥
नमः सर्वभवेशाय भूतभव्यभवाय च ।
पाहि मां देवदेवेश कोऽप्यजोऽसि सनातनः ॥ २१ ॥
एवं गतोऽस्मि शरणं शरण्यं ब्रह्मयोनिनाम् ।
स्तव्यं स्तवं स्तुतवतस्तत्तमो मे प्रणश्यत ॥ २३ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि नारायणस्तोत्रम् सम्पूर्णम् ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.