Sri Narayana Stotram 3 (Mahabharatam) – śrī nārāyaṇa stōtram 3 (mahābhāratē)


nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca |
bhūtabhavyabhavēśāya śivāya śivamūrtayē || 1 ||

śivayōnēḥ śivādyāyi śivapūjyatamāya ca |
ghōrarūpāya mahatē yugāntakaraṇāya ca || 2 ||

viśvāya viśvadēvāya viśvēśāya mahātmanē |
sahasrōdarapādāya sahasranayanāya ca || 3 ||

sahasrabāhavē caiva sahasravadanāya ca |
śuciśravāya mahatē r̥tusaṁvatsarāya ca || 4 ||

r̥gyajuḥsāmavaktrāya atharvaśirasē namaḥ |
hr̥ṣīkēśāya kr̥ṣṇāya druhiṇōrukramāya ca || 5 ||

br̥hadvēgāya tārkṣyāya varāhāyaikaśr̥ṅgiṇē |
śipiviṣṭāya satyāya harayē:’tha śikhaṇḍinē || 6 ||

hutāśāyōrdhvavaktrāya raudrānīkāya sādhavē |
sindhavē sindhuvarṣaghnē dēvānāṁ sindhavē namaḥ || 7 ||

garutmatē trinētrāya sudharmāya vr̥ṣākr̥tē |
samrāḍugrē saṅkr̥tayē virajē sambhavē bhavē || 8 ||

vr̥ṣāya vr̥ṣarūpāya vibhavē bhūrbhuvāya ca |
dīptasr̥ṣṭāya yajñāya sthirāya sthavirāya ca || 9 ||

acyutāya tuṣārāya vīrāya ca samāya ca |
jiṣṇavē puruhūtāya vasiṣṭhāya varāya ca || 10 ||

satyēśāya surēśāya harayē:’tha śikhaṇḍinē |
barhiṣāya varēṇyāya vasavē viśvavēdhasē || 11 ||

kirīṭinē sukēśāya vāsudēvāya śuṣmiṇē |
br̥hadukthyasuṣēṇāya yugmē dundubhayē tathā || 12 ||

bhayēsakhāya vibhavē bharadvājābhayāya ca |
bhāskarāya ca candrāya padmanābhāya bhūriṇē || 13 ||

punarvasubhr̥tatvāya jīvaprabhaviṣāya ca |
vaṣaṭkārāya svāhāya svadhāya nidhanāya ca || 14 ||

r̥cē ca yajuṣē sāmnē trailōkyapatayē namaḥ |
śrīpadmāyātmasadr̥śē dharaṇīdhāraṇē parē || 15 ||

saumyāsaumyasvarūpāya saumyē sumanasē namaḥ |
viśvāya ca suviśvāya viśvarūpadharāya ca || 16 ||

kēśavāya sukēśāya raśmikēśāya bhūriṇē |
hiraṇyagarbhāya namaḥ saumyāya vr̥ṣarūpiṇē || 17 ||

nārāyaṇāgryavapuṣē puruhūtāya vajriṇē |
varmiṇē vr̥ṣasēnāya dharmasēnāya rōdhasē || 18 ||

munayē jvaramuktāyi jvarādhipatayē namaḥ |
anētrāya trinētrāya piṅgalāya viḍūrmiṇē || 19 ||

tapōbrahmanidhānāya yugaparyāyiṇē namaḥ |
śaraṇāya śaraṇyāya śaktēṣṭaśaraṇāya ca || 20 ||

namaḥ sarvabhavēśāya bhūtabhavyabhavāya ca |
pāhi māṁ dēvadēvēśa kō:’pyajō:’si sanātanaḥ || 21 ||

ēvaṁ gatō:’smi śaraṇaṁ śaraṇyaṁ brahmayōninām |
stavyaṁ stavaṁ stutavatastattamō mē praṇaśyata || 23 ||

iti śrīmanmahābhāratē anuśāsanaparvaṇi nārāyaṇastōtram sampūrṇam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed