Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca |
bhūtabhavyabhavēśāya śivāya śivamūrtayē || 1 ||
śivayōnēḥ śivādyāyi śivapūjyatamāya ca |
ghōrarūpāya mahatē yugāntakaraṇāya ca || 2 ||
viśvāya viśvadēvāya viśvēśāya mahātmanē |
sahasrōdarapādāya sahasranayanāya ca || 3 ||
sahasrabāhavē caiva sahasravadanāya ca |
śuciśravāya mahatē r̥tusaṁvatsarāya ca || 4 ||
r̥gyajuḥsāmavaktrāya atharvaśirasē namaḥ |
hr̥ṣīkēśāya kr̥ṣṇāya druhiṇōrukramāya ca || 5 ||
br̥hadvēgāya tārkṣyāya varāhāyaikaśr̥ṅgiṇē |
śipiviṣṭāya satyāya harayē:’tha śikhaṇḍinē || 6 ||
hutāśāyōrdhvavaktrāya raudrānīkāya sādhavē |
sindhavē sindhuvarṣaghnē dēvānāṁ sindhavē namaḥ || 7 ||
garutmatē trinētrāya sudharmāya vr̥ṣākr̥tē |
samrāḍugrē saṅkr̥tayē virajē sambhavē bhavē || 8 ||
vr̥ṣāya vr̥ṣarūpāya vibhavē bhūrbhuvāya ca |
dīptasr̥ṣṭāya yajñāya sthirāya sthavirāya ca || 9 ||
acyutāya tuṣārāya vīrāya ca samāya ca |
jiṣṇavē puruhūtāya vasiṣṭhāya varāya ca || 10 ||
satyēśāya surēśāya harayē:’tha śikhaṇḍinē |
barhiṣāya varēṇyāya vasavē viśvavēdhasē || 11 ||
kirīṭinē sukēśāya vāsudēvāya śuṣmiṇē |
br̥hadukthyasuṣēṇāya yugmē dundubhayē tathā || 12 ||
bhayēsakhāya vibhavē bharadvājābhayāya ca |
bhāskarāya ca candrāya padmanābhāya bhūriṇē || 13 ||
punarvasubhr̥tatvāya jīvaprabhaviṣāya ca |
vaṣaṭkārāya svāhāya svadhāya nidhanāya ca || 14 ||
r̥cē ca yajuṣē sāmnē trailōkyapatayē namaḥ |
śrīpadmāyātmasadr̥śē dharaṇīdhāraṇē parē || 15 ||
saumyāsaumyasvarūpāya saumyē sumanasē namaḥ |
viśvāya ca suviśvāya viśvarūpadharāya ca || 16 ||
kēśavāya sukēśāya raśmikēśāya bhūriṇē |
hiraṇyagarbhāya namaḥ saumyāya vr̥ṣarūpiṇē || 17 ||
nārāyaṇāgryavapuṣē puruhūtāya vajriṇē |
varmiṇē vr̥ṣasēnāya dharmasēnāya rōdhasē || 18 ||
munayē jvaramuktāyi jvarādhipatayē namaḥ |
anētrāya trinētrāya piṅgalāya viḍūrmiṇē || 19 ||
tapōbrahmanidhānāya yugaparyāyiṇē namaḥ |
śaraṇāya śaraṇyāya śaktēṣṭaśaraṇāya ca || 20 ||
namaḥ sarvabhavēśāya bhūtabhavyabhavāya ca |
pāhi māṁ dēvadēvēśa kō:’pyajō:’si sanātanaḥ || 21 ||
ēvaṁ gatō:’smi śaraṇaṁ śaraṇyaṁ brahmayōninām |
stavyaṁ stavaṁ stutavatastattamō mē praṇaśyata || 23 ||
iti śrīmanmahābhāratē anuśāsanaparvaṇi nārāyaṇastōtram sampūrṇam |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.