Sri Subrahmanya Sahasranama Stotram – śrī subrahmaṇya sahasranāma stōtram


r̥ṣaya ūcuḥ |
sarvaśāstrārthatattvajña sarvalōkōpakāraka |
vayaṁ cātithayaḥ prāptā ātithēyō:’si suvrata || 1 ||

jñānadānēna saṁsārasāgarāttārayasva naḥ |
kalau kaluṣacittā yē narāḥ pāparatāḥ sadā || 2 ||

kēna stōtrēṇa mucyantē sarvapātakabandhanāt |
iṣṭasiddhikaraṁ puṇyaṁ duḥkhadāridryanāśanam || 3 ||

sarvarōgaharaṁ stōtraṁ sūta nō vaktumarhasi |
śrīsūta uvāca |
śr̥ṇudhvaṁ r̥ṣayaḥ sarvē naimiśāraṇyavāsinaḥ || 4 ||

tattvajñānatapōniṣṭhāḥ sarvaśāstraviśāradāḥ |
svayambhuvā purā prōktaṁ nāradāya mahātmanē || 5 ||

tadahaṁ sampravakṣyāmi śrōtuṁ kautūhalaṁ yadi |
r̥ṣaya ūcuḥ |
kimāha bhagavānbrahmā nāradāya mahātmanē || 6 ||

sūtaputra mahābhāga vaktumarhasi sāmpratam |
śrīsūta uvāca |
divyasiṁhāsanāsīnaṁ sarvadēvairabhiṣṭutam || 7 ||

sāṣṭāṅgaṁ praṇipatyainaṁ brahmāṇaṁ bhuvanēśvaram |
nāradaḥ paripapraccha kr̥tāñjalirupasthitaḥ || 8 ||

nārada uvāca |
lōkanātha suraśrēṣṭha sarvajña karuṇākara |
ṣaṇmukhasya paraṁ stōtraṁ pāvanaṁ pāpanāśanam || 9 ||

hē dhātaḥ putravātsalyāttadvada praṇatāya mē |
upadiśya tu māmēvaṁ rakṣa rakṣa kr̥pānidhē || 10 ||

brahmōvāca |
śr̥ṇu vakṣyāmi dēvarṣē stavarājamidaṁ param |
mātr̥kāmālikāyuktaṁ jñānamōkṣasukhapradam || 11 ||

sahasrāṇi ca nāmāni ṣaṇmukhasya mahātmanaḥ |
yāni nāmāni divyāni duḥkharōgaharāṇi ca || 12 ||

tāni nāmāni vakṣyāmi kr̥payā tvayi nārada |
japamātrēṇa siddhyanti manasā cintitānyapi || 13 ||

ihāmutra paraṁ bhōgaṁ labhatē nātra saṁśayaḥ |
idaṁ stōtraṁ paraṁ puṇyaṁ kōṭiyajñaphalapradam |
sandēhō nātra kartavyaḥ śr̥ṇu mē niścitaṁ vacaḥ || 14 ||

ōṁ asya śrīsubrahmaṇyasahasranāmastōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭupchandaḥ subrahmaṇyō dēvatā śarajanmākṣaya iti bījaṁ śaktidharō:’kṣaya kārtikēya iti śaktiḥ krauñcadhara iti kīlakaṁ śikhivāhana iti kavacaṁ ṣaṇmukhāya iti dhyānam śrīsubrahmaṇya prasādasiddhyarthē japē viniyōgaḥ |

karanyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṁ namaḥ |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṁ namaḥ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya anāmikābhyāṁ namaḥ |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya hr̥dayāya namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya kavacāya hum |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digbandhaḥ |

dhyānam |
dhyāyētṣaṇmukhamindukōṭisadr̥śaṁ ratnaprabhāśōbhitaṁ
bālārkadyutiṣaṭkirīṭavilasatkēyūrahārānvitam |
karṇālambitakuṇḍalapravilasadgaṇḍasthalāśōbhitaṁ
kāñcīkaṅkaṇakiṅkiṇīravayutaṁ śr̥ṅgārasārōdayam || 1 ||

dhyāyēdīpsitasiddhidaṁ śivasutaṁ śrīdvādaśākṣaṁ guhaṁ
khēṭaṁ kukkuṭamaṅkuśaṁ ca varadaṁ pāśaṁ dhanuścakrakam |
vajraṁ śaktimasiṁ ca śūlamabhayaṁ dōrbhirdhr̥taṁ ṣaṇmukhaṁ
dēvaṁ citramayūravāhanagataṁ citrāmbarālaṅkr̥tam || 2 ||

stōtram |
acintyaśaktiranaghastvakṣōbhyastvaparājitaḥ |
anāthavatsalō:’mōghastvaśōkō:’pyajarō:’bhayaḥ || 1 ||

atyudārō hyaghaharastvagragaṇyō:’drijāsutaḥ |
anantamahimā:’pārō:’nantasaukhyapradō:’vyayaḥ || 2 ||

anantamōkṣadō:’nādirapramēyō:’kṣarō:’cyutaḥ |
akalmaṣō:’bhirāmō:’gradhuryaścāmitavikramaḥ || 3 ||

[* atulaścāmr̥tō:’ghōrō hyanantō:’nantavikramaḥ *]
anāthanāthō hyamalō hyapramattō:’maraprabhuḥ |
arindamō:’khilādhārastvaṇimādiguṇō:’graṇīḥ || 4 ||

acañcalō:’marastutyō hyakalaṅkō:’mitāśanaḥ |
agnibhūranavadyāṅgō hyadbhutō:’bhīṣṭadāyakaḥ || 5 ||

atīndriyō:’pramēyātmā hyadr̥śyō:’vyaktalakṣaṇaḥ |
āpadvināśakastvārya āḍhya āgamasaṁstutaḥ || 6 ||

ārtasaṁrakṣaṇastvādya ānandastvāryasēvitaḥ |
āśritēṣṭārthavarada ānandyārtaphalapradaḥ || 7 ||

āścaryarūpa ānanda āpannārtivināśanaḥ |
ibhavaktrānujastviṣṭa ibhāsuraharātmajaḥ || 8 ||

itihāsaśrutistutya indrabhōgaphalapradaḥ |
iṣṭāpūrtaphalaprāptiriṣṭēṣṭavaradāyakaḥ || 9 ||

ihāmutrēṣṭaphalada iṣṭadastvindravanditaḥ |
īḍanīyastvīśaputra īpsitārthapradāyakaḥ || 10 ||

ītibhītiharaścēḍya īṣaṇātrayavarjitaḥ |
udārakīrtirudyōgī cōtkr̥ṣṭōruparākramaḥ || 11 ||

utkr̥ṣṭaśaktirutsāha udāraścōtsavapriyaḥ |
ujjr̥mbha udbhavaścōgra udagraścōgralōcanaḥ || 12 ||

unmatta ugraśamana udvēgaghnōragēśvaraḥ |
uruprabhāvaścōdīrṇa umāputra udāradhīḥ || 13 ||

ūrdhvarētaḥsutastūrdhvagatidastūrjapālakaḥ |
ūrjitastūrdhvagastūrdhva ūrdhvalōkaikanāyakaḥ || 14 ||

ūrjāvānūrjitōdāra ūrjitōrjitaśāsanaḥ |
r̥ṣidēvagaṇastutya r̥ṇatrayavimōcanaḥ || 15 ||

r̥jurūpō hyr̥jukara r̥jumārgapradarśanaḥ |
r̥tambharō hyr̥juprīta r̥ṣabhastvr̥ddhidastvr̥taḥ || 16 ||

lulitōddhārakō lūtabhavapāśaprabhañjanaḥ |
ēṇāṅkadharasatputra ēka ēnōvināśanaḥ || 17 ||

aiśvaryadaścaindrabhōgī caitihyaścaindravanditaḥ |
ōjasvī cauṣadhisthānamōjōdaścaudanapradaḥ || 18 ||

audāryaśīla aumēya augra aunnatyadāyakaḥ |
audārya auṣadhakara auṣadhaṁ cauṣadhākaraḥ || 19 ||

aṁśumānaṁśumālīḍya ambikātanayō:’nnadaḥ |
andhakārisutō:’ndhatvahārī cāmbujalōcanaḥ || 20 ||

astamāyō:’marādhīśō hyaspaṣṭō:’stōkapuṇyadaḥ |
astāmitrō:’starūpaścāskhalatsugatidāyakaḥ || 21 ||

kārtikēyaḥ kāmarūpaḥ kumāraḥ krauñcadāraṇaḥ |
kāmadaḥ kāraṇaṁ kāmyaḥ kamanīyaḥ kr̥pākaraḥ || 22 ||

kāñcanābhaḥ kāntiyuktaḥ kāmī kāmapradaḥ kaviḥ |
kīrtikr̥tkukkuṭadharaḥ kūṭasthaḥ kuvalēkṣaṇaḥ || 23 ||

kuṅkumāṅgaḥ klamaharaḥ kuśalaḥ kukkuṭadhvajaḥ |
kuśānusambhavaḥ krūraḥ krūraghnaḥ kalitāpahr̥t || 24 ||

kāmarūpaḥ kalpataruḥ kāntaḥ kāmitadāyakaḥ |
kalyāṇakr̥tklēśanāśaḥ kr̥pāluḥ karuṇākaraḥ || 25 ||

kaluṣaghnaḥ kriyāśaktiḥ kaṭhōraḥ kavacī kr̥tī |
kōmalāṅgaḥ kuśaprītaḥ kutsitaghnaḥ kalādharaḥ || 26 ||

khyātaḥ khēṭadharaḥ khaḍgī khaṭvāṅgī khalanigrahaḥ |
khyātipradaḥ khēcarēśaḥ khyātēhaḥ khēcarastutaḥ || 27 ||

kharatāpaharaḥ svasthaḥ khēcaraḥ khēcarāśrayaḥ |
khaṇḍēndumaulitanayaḥ khēlaḥ khēcarapālakaḥ || 28 ||

khasthalaḥ khaṇḍitārkaśca khēcarījanapūjitaḥ |
gāṅgēyō girijāputrō gaṇanāthānujō guhaḥ || 29 ||

gōptā gīrvāṇasaṁsēvyō guṇātītō guhāśrayaḥ |
gatipradō guṇanidhiḥ gambhīrō girijātmajaḥ || 30 ||

gūḍharūpō gadaharō guṇādhīśō guṇāgraṇīḥ |
gōdharō gahanō guptō garvaghnō guṇavardhanaḥ || 31 ||

guhyō guṇajñō gītijñō gatātaṅkō guṇāśrayaḥ |
gadyapadyapriyō guṇyō gōstutō gaganēcaraḥ || 32 ||

gaṇanīyacaritraśca gataklēśō guṇārṇavaḥ |
ghūrṇitākṣō ghr̥ṇinidhiḥ ghanagambhīraghōṣaṇaḥ || 33 ||

ghaṇṭānādapriyō ghōṣō ghōrāghaughavināśanaḥ |
ghanānandō gharmahantā ghr̥ṇāvān ghr̥ṣṭipātakaḥ || 34 ||

ghr̥ṇī ghr̥ṇākarō ghōrō ghōradaityaprahārakaḥ |
ghaṭitaiśvaryasandōhō ghanārthō ghanasaṅkramaḥ || 35 ||

citrakr̥ccitravarṇaśca cañcalaścapaladyutiḥ |
cinmayaścitsvarūpaśca cirānandaścirantanaḥ || 36 ||

citrakēliścitrataraścintanīyaścamatkr̥tiḥ |
cōraghnaścaturaścāruścāmīkaravibhūṣaṇaḥ || 37 ||

candrārkakōṭisadr̥śaścandramaulitanūbhavaḥ |
chāditāṅgaśchadmahantā chēditākhilapātakaḥ || 38 ||

chēdīkr̥tatamaḥklēśaśchatrīkr̥tamahāyaśāḥ |
chāditāśēṣasantāpaśchuritāmr̥tasāgaraḥ || 39 ||

channatraiguṇyarūpaśca chātēhaśchinnasaṁśayaḥ |
chandōmayaśchandagāmī chinnapāśaśchaviśchadaḥ || 40 ||

jagaddhitō jagatpūjyō jagajjyēṣṭhō jaganmayaḥ |
janakō jāhnavīsūnurjitāmitrō jagadguruḥ || 41 ||

jayī jitēndriyō jaitrō jarāmaraṇavarjitaḥ |
jyōtirmayō jagannāthō jagajjīvō janāśrayaḥ || 42 ||

jagatsēvyō jagatkartā jagatsākṣī jagatpriyaḥ |
jambhārivandyō jayadō jagajjanamanōharaḥ || 43 ||

jagadānandajanakō janajāḍyāpahārakaḥ |
japākusumasaṅkāśō janalōcanaśōbhanaḥ || 44 ||

janēśvarō jitakrōdhō janajanmanibarhaṇaḥ |
jayadō jantutāpaghnō jitadaityamahāvrajaḥ || 45 ||

jitamāyō jitakrōdhō jitasaṅgō janapriyaḥ |
jhañjhānilamahāvēgō jharitāśēṣapātakaḥ || 46 ||

jharjharīkr̥tadaityaughō jhallarīvādyasampriyaḥ |
jñānamūrtirjñānagamyō jñānī jñānamahānidhiḥ || 47 ||

ṭaṅkāranr̥ttavibhavaḥ ṭaṅkavajradhvajāṅkitaḥ |
ṭaṅkitākhilalōkaśca ṭaṅkitainastamōraviḥ || 48 ||

ḍambaraprabhavō ḍambhō ḍambō ḍamarukapriyaḥ | [ḍamaḍḍa]
ḍamarōtkaṭasannādō ḍimbharūpasvarūpakaḥ || 49 ||

ḍhakkānādaprītikarō ḍhālitāsurasaṅkulaḥ |
ḍhaukitāmarasandōhō ḍhuṇḍhivighnēśvarānujaḥ || 50 ||

tattvajñastatvagastīvrastapōrūpastapōmayaḥ |
trayīmayastrikālajñastrimūrtistriguṇātmakaḥ || 51 ||

tridaśēśastārakāristāpaghnastāpasapriyaḥ |
tuṣṭidastuṣṭikr̥ttīkṣṇastapōrūpastrikālavit || 52 ||

stōtā stavyaḥ stavaprītaḥ stutiḥ stōtraṁ stutipriyaḥ |
sthitaḥ sthāyī sthāpakaśca sthūlasūkṣmapradarśakaḥ || 53 ||

sthaviṣṭhaḥ sthaviraḥ sthūlaḥ sthānadaḥ sthairyadaḥ sthiraḥ |
dāntō dayāparō dātā duritaghnō durāsadaḥ || 54 ||

darśanīyō dayāsārō dēvadēvō dayānidhiḥ |
durādharṣō durvigāhyō dakṣō darpaṇaśōbhitaḥ || 55 ||

durdharō dānaśīlaśca dvādaśākṣō dviṣaḍbhujaḥ |
dviṣaṭkarṇō dviṣaḍbāhurdīnasantāpanāśanaḥ || 56 ||

dandaśūkēśvarō dēvō divyō divyākr̥tirdamaḥ |
dīrghavr̥ttō dīrghabāhurdīrghadr̥ṣṭirdivaspatiḥ || 57 ||

daṇḍō damayitā darpō dēvasiṁhō dr̥ḍhavrataḥ |
durlabhō durgamō dīptō duṣprēkṣyō divyamaṇḍanaḥ || 58 ||

durōdaraghnō duḥkhaghnō durārighnō diśāṁ patiḥ |
durjayō dēvasēnēśō durjñēyō duratikramaḥ || 59 ||

dambhō dr̥ptaśca dēvarṣirdaivajñō daivacintakaḥ |
dhurandharō dharmaparō dhanadō dhr̥tivardhanaḥ || 60 ||

dharmēśō dharmaśāstrajñō dhanvī dharmaparāyaṇaḥ |
dhanādhyakṣō dhanapatirdhr̥timāndhūtakilbiṣaḥ || 61 ||

dharmahēturdharmaśūrō dharmakr̥ddharmaviddhruvaḥ |
dhātā dhīmāndharmacārī dhanyō dhuryō dhr̥tavrataḥ || 62 ||

nityōtsavō nityatr̥ptō nirlēpō niścalātmakaḥ |
niravadyō nirādhārō niṣkalaṅkō nirañjanaḥ || 63 ||

nirmamō nirahaṅkārō nirmōhō nirupadravaḥ |
nityānandō nirātaṅkō niṣprapañcō nirāmayaḥ || 64 ||

niravadyō nirīhaśca nirdarśō nirmalātmakaḥ |
nityānandō nirjarēśō niḥsaṅgō nigamastutaḥ || 65 ||

niṣkaṇṭakō nirālambō niṣpratyūhō nirudbhavaḥ |
nityō niyatakalyāṇō nirvikalpō nirāśrayaḥ || 66 ||

nētā nidhirnaikarūpō nirākārō nadīsutaḥ |
pulindakanyāramaṇaḥ purujitparamapriyaḥ || 67 ||

pratyakṣamūrtiḥ pratyakṣaḥ parēśaḥ pūrṇapuṇyadaḥ |
puṇyākaraḥ puṇyarūpaḥ puṇyaḥ puṇyaparāyaṇaḥ || 68 ||

puṇyōdayaḥ paraṁ jyōtiḥ puṇyakr̥tpuṇyavardhanaḥ |
parānandaḥ parataraḥ puṇyakīrtiḥ purātanaḥ || 69 ||

prasannarūpaḥ prāṇēśaḥ pannagaḥ pāpanāśanaḥ |
praṇatārtiharaḥ pūrṇaḥ pārvatīnandanaḥ prabhuḥ || 70 ||

pūtātmā puruṣaḥ prāṇaḥ prabhavaḥ puruṣōttamaḥ |
prasannaḥ paramaspaṣṭaḥ paraḥ paribr̥ḍhaḥ paraḥ || 71 ||

paramātmā parabrahma parārthaḥ priyadarśanaḥ |
pavitraḥ puṣṭidaḥ pūrtiḥ piṅgalaḥ puṣṭivardhanaḥ || 72 ||

pāpahārī pāśadharaḥ pramattāsuraśikṣakaḥ |
pāvanaḥ pāvakaḥ pūjyaḥ pūrṇānandaḥ parātparaḥ || 73 ||

puṣkalaḥ pravaraḥ pūrvaḥ pitr̥bhaktaḥ purōgamaḥ |
prāṇadaḥ prāṇijanakaḥ pradiṣṭaḥ pāvakōdbhavaḥ || 74 ||

parabrahmasvarūpaśca paramaiśvaryakāraṇam |
parardhidaḥ puṣṭikaraḥ prakāśātmā pratāpavān || 75 ||

prajñāparaḥ prakr̥ṣṭārthaḥ pr̥thuḥ pr̥thuparākramaḥ |
phaṇīśvaraḥ phaṇivaraḥ phaṇāmaṇivibhūṣaṇaḥ || 76 ||

phaladaḥ phalahastaśca phullāmbujavilōcanaḥ |
phaḍuccāṭitapāpaughaḥ phaṇilōkavibhūṣaṇaḥ || 77 ||

bāhulēyō br̥hadrūpō baliṣṭhō balavān balī |
brahmēśaviṣṇurūpaśca buddhō buddhimatāṁ varaḥ || 78 ||

bālarūpō brahmagarbhō brahmacārī budhapriyaḥ |
bahuśrutō bahumatō brahmaṇyō brāhmaṇapriyaḥ || 79 ||

balapramathanō brahmā bahurūpō bahupradaḥ |
br̥hadbhānutanūdbhūtō br̥hatsēnō bilēśayaḥ || 80 ||

bahubāhurbalaśrīmān bahudaityavināśakaḥ |
biladvārāntarālasthō br̥hacchaktidhanurdharaḥ || 81 ||

bālārkadyutimān bālō br̥hadvakṣā br̥haddhanuḥ |
bhavyō bhōgīśvarō bhāvyō bhavanāśō bhavapriyaḥ || 82 ||

bhaktigamyō bhayaharō bhāvajñō bhaktasupriyaḥ |
bhuktimuktipradō bhōgī bhagavān bhāgyavardhanaḥ || 83 ||

bhrājiṣṇurbhāvanō bhartā bhīmō bhīmaparākramaḥ |
bhūtidō bhūtikr̥dbhōktā bhūtātmā bhuvanēśvaraḥ || 84 ||

bhāvakō bhīkarō bhīṣmō bhāvakēṣṭō bhavōdbhavaḥ |
bhavatāpapraśamanō bhōgavān bhūtabhāvanaḥ || 85 ||

bhōjyapradō bhrāntināśō bhānumān bhuvanāśrayaḥ |
bhūribhōgapradō bhadrō bhajanīyō bhiṣagvaraḥ || 86 ||

mahāsēnō mahōdārō mahāśaktirmahādyutiḥ |
mahābuddhirmahāvīryō mahōtsāhō mahābalaḥ || 87 ||

mahābhōgī mahāmāyī mēdhāvī mēkhalī mahān |
munistutō mahāmānyō mahānandō mahāyaśāḥ || 88 ||

mahōrjitō mānanidhirmanōrathaphalapradaḥ |
mahōdayō mahāpuṇyō mahābalaparākramaḥ || 89 ||

mānadō matidō mālī muktāmālāvibhūṣaṇaḥ |
manōharō mahāmukhyō mahardhirmūrtimānmuniḥ || 90 ||

mahōttamō mahōpāyō mōkṣadō maṅgalapradaḥ |
mudākarō muktidātā mahābhōgō mahōragaḥ || 91 ||

yaśaskarō yōgayōniryōgiṣṭhō yamināṁ varaḥ |
yaśasvī yōgapuruṣō yōgyō yōganidhiryamī || 92 ||

yatisēvyō yōgayuktō yōgavidyōgasiddhidaḥ |
yantrō yantrī ca yantrajñō yantravānyantravāhakaḥ || 93 ||

yātanārahitō yōgī yōgīśō yōgināṁ varaḥ |
ramaṇīyō ramyarūpō rasajñō rasabhāvanaḥ || 94 ||

rañjanō rañjitō rāgī rucirō rudrasambhavaḥ |
raṇapriyō raṇōdārō rāgadvēṣavināśanaḥ || 95 ||

ratnārcī rucirō ramyō rūpalāvaṇyavigrahaḥ |
ratnāṅgadadharō ratnabhūṣaṇō ramaṇīyakaḥ || 96 ||

rucikr̥drōcamānaśca rañjitō rōganāśanaḥ |
rājīvākṣō rājarājō raktamālyānulēpanaḥ || 97 ||

rājadvēdāgamastutyō rajaḥsattvaguṇānvitaḥ |
rajanīśakalāramyō ratnakuṇḍalamaṇḍitaḥ || 98 ||

ratnasanmauliśōbhāḍhyō raṇanmañjīrabhūṣaṇaḥ |
lōkaikanāthō lōkēśō lalitō lōkanāyakaḥ || 99 ||

lōkarakṣō lōkaśikṣō lōkalōcanarañjitaḥ |
lōkabandhurlōkadhātā lōkatrayamahāhitaḥ || 100 ||

lōkacūḍāmaṇirlōkavandyō lāvaṇyavigrahaḥ |
lōkādhyakṣastu līlāvānlōkōttaraguṇānvitaḥ || 101 ||

variṣṭhō varadō vaidyō viśiṣṭō vikramō vibhuḥ |
vibudhāgracarō vaśyō vikalpaparivarjitaḥ || 102 ||

vipāśō vigatātaṅkō vicitrāṅgō virōcanaḥ |
vidyādharō viśuddhātmā vēdāṅgō vibudhapriyaḥ || 103 ||

vacaskarō vyāpakaśca vijñānī vinayānvitaḥ |
vidvattamō virōdhighnō vīrō vigatarāgavān || 104 ||

vītabhāvō vinītātmā vēdagarbhō vasupradaḥ |
viśvadīptirviśālākṣō vijitātmā vibhāvanaḥ || 105 ||

vēdavēdyō vidhēyātmā vītadōṣaśca vēdavit |
viśvakarmā vītabhayō vāgīśō vāsavārcitaḥ || 106 ||

vīradhvaṁsō viśvamūrtirviśvarūpō varāsanaḥ |
viśākhō vimalō vāgmī vidvānvēdadharō vaṭuḥ || 107 ||

vīracūḍāmaṇirvīrō vidyēśō vibudhāśrayaḥ |
vijayī vinayī vēttā varīyānvirajā vasuḥ || 108 ||

vīraghnō vijvarō vēdyō vēgavānvīryavānvaśī |
varaśīlō varaguṇō viśōkō vajradhārakaḥ || 109 ||

śarajanmā śaktidharaḥ śatrughnaḥ śikhivāhanaḥ |
śrīmān śiṣṭaḥ śuciḥ śuddhaḥ śāśvataḥ śrutisāgaraḥ || 110 ||

śaraṇyaḥ śubhadaḥ śarma śiṣṭēṣṭaḥ śubhalakṣaṇaḥ |
śāntaḥ śūladharaḥ śrēṣṭhaḥ śuddhātmā śaṅkaraḥ śivaḥ || 111 ||

śitikaṇṭhātmajaḥ śūraḥ śāntidaḥ śōkanāśanaḥ |
ṣāṇmāturaḥ ṣaṇmukhaśca ṣaḍguṇaiśvaryasamyutaḥ || 112 ||

ṣaṭcakrasthaḥ ṣaḍūrmighnaḥ ṣaḍaṅgaśrutipāragaḥ |
ṣaḍbhāvarahitaḥ ṣaṭkaḥ ṣaṭchāstrasmr̥tipāragaḥ || 113 ||

ṣaḍvargadātā ṣaḍgrīvaḥ ṣaḍarighnaḥ ṣaḍāśrayaḥ |
ṣaṭkirīṭadharaḥ śrīmān ṣaḍādhāraśca ṣaṭkramaḥ || 114 ||

ṣaṭkōṇamadhyanilayaḥ ṣaṇḍatvaparihārakaḥ |
sēnānīḥ subhagaḥ skandaḥ surānandaḥ satāṁ gatiḥ || 115 ||

subrahmaṇyaḥ surādhyakṣaḥ sarvajñaḥ sarvadaḥ sukhī |
sulabhaḥ siddhidaḥ saumyaḥ siddhēśaḥ siddhisādhanaḥ || 116 ||

siddhārthaḥ siddhasaṅkalpaḥ siddhasādhuḥ surēśvaraḥ |
subhujaḥ sarvadr̥ksākṣī suprasādaḥ sanātanaḥ || 117 ||

sudhāpatiḥ svayañjyōtiḥ svayambhūḥ sarvatōmukhaḥ |
samarthaḥ satkr̥tiḥ sūkṣmaḥ sughōṣaḥ sukhadaḥ suhr̥t || 118 ||

suprasannaḥ suraśrēṣṭhaḥ suśīlaḥ satyasādhakaḥ |
sambhāvyaḥ sumanāḥ sēvyaḥ sakalāgamapāragaḥ || 119 ||

suvyaktaḥ saccidānandaḥ suvīraḥ sujanāśrayaḥ |
sarvalakṣaṇasampannaḥ satyadharmaparāyaṇaḥ || 120 ||

sarvadēvamayaḥ satyaḥ sadā mr̥ṣṭānnadāyakaḥ |
sudhāpī sumatiḥ satyaḥ sarvavighnavināśanaḥ || 121 ||

sarvaduḥkhapraśamanaḥ sukumāraḥ sulōcanaḥ |
sugrīvaḥ sudhr̥tiḥ sāraḥ surārādhyaḥ suvikramaḥ || 122 ||

surārighnaḥ svarṇavarṇaḥ sarparājaḥ sadā śuciḥ |
saptārcirbhūḥ suravaraḥ sarvāyudhaviśāradaḥ || 123 ||

hasticarmāmbarasutō hastivāhanasēvitaḥ |
hastacitrāyudhadharō hr̥tāghō hasitānanaḥ || 124 ||

hēmabhūṣō haridvarṇō hr̥ṣṭidō hr̥ṣṭivardhanaḥ |
hēmādribhiddhaṁsarūpō huṅkārahatakilbiṣaḥ || 125 ||

himādrijātātanujō harikēśō hiraṇmayaḥ |
hr̥dyō hr̥ṣṭō harisakhō haṁsō haṁsagatirhaviḥ || 126 ||

hiraṇyavarṇō hitakr̥ddharṣadō hēmabhūṣaṇaḥ |
harapriyō hitakarō hatapāpō harōdbhavaḥ || 127 ||

kṣēmadaḥ kṣēmakr̥tkṣēmyaḥ kṣētrajñaḥ kṣāmavarjitaḥ |
kṣētrapālaḥ kṣamādhāraḥ kṣēmakṣētraḥ kṣamākaraḥ || 128 ||

kṣudraghnaḥ kṣāntidaḥ kṣēmaḥ kṣitibhūṣaḥ kṣamāśrayaḥ |
kṣālitāghaḥ kṣitidharaḥ kṣīṇasaṁrakṣaṇakṣamaḥ || 129 ||

kṣaṇabhaṅgurasannaddhaghanaśōbhikapardakaḥ |
kṣitibhr̥nnāthatanayāmukhapaṅkajabhāskaraḥ || 130 ||

kṣatāhitaḥ kṣaraḥ kṣantā kṣatadōṣaḥ kṣamānidhiḥ |
kṣapitākhilasantāpaḥ kṣapānāthasamānanaḥ || 131 ||

uttara nyāsaḥ |
karanyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya tarjanībhyāṁ namaḥ |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya madhyamābhyāṁ namaḥ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya anāmikābhyāṁ namaḥ |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
ōṁ śaṁ ōṅkārasvarūpāya ōjōdharāya ōjasvinē suhr̥dayāya hr̥ṣṭacittātmanē bhāsvararūpāya hr̥dayāya namaḥ |
ōṁ raṁ ṣaṭkōṇamadhyanilayāya ṣaṭkirīṭadharāya śrīmatē ṣaḍādhārāya śirasē svāhā |
ōṁ vaṁ ṣaṇmukhāya śarajanmanē śubhalakṣaṇāya śikhivāhanāya śikhāyai vaṣaṭ |
ōṁ ṇaṁ kr̥śānusambhavāya kavacinē kukkuṭadhvajāya kavacāya hum |
ōṁ bhaṁ kandarpakōṭidīpyamānāya dviṣaḍbāhavē dvādaśākṣāya nētratrayāya vauṣaṭ |
ōṁ vaṁ khēṭadharāya khaḍginē śaktihastāya astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ |

phalaśruti |
iti nāmnāṁ sahasrāṇi ṣaṇmukhasya ca nārada |
yaḥ paṭhēcchr̥ṇuyādvāpi bhaktiyuktēna cētasā || 1 ||

sa sadyō mucyatē pāpairmanōvākkāyasambhavaiḥ |
āyurvr̥ddhikaraṁ puṁsāṁ sthairyavīryavivardhanam || 2 ||

vākyēnaikēna vakṣyāmi vāñchitārthaṁ prayacchati |
tasmātsarvātmanā brahmanniyamēna japētsudhīḥ || 3 ||

iti skandapurāṇē īśvaraprōktē brahmanāradasaṁvādē śrī subrahmaṇya sahasranāma stōtram |


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed