Sri Dattatreya Sahasranama Stotram 1 – śrī dattātrēya sahasranāma stōtram 1


munayaḥ ūcuḥ |
nikhilāgamatattvajña brahmadhyānaparāyaṇa |
vadāsmākaṁ muktyupāyaṁ sūta sarvōpakārakam || 1 ||

sarvadēvēṣu kō dēvaḥ sadyō mōkṣapradō bhavēt |
kō manurvā bhavēttasya sadyaḥ prītikarō dhruvam || 2 ||

sūta uvāca |
nigamāgamatattvajñō hyavadhūtaścidambaraḥ |
bhaktavātsalyapravaṇō datta ēva hi kēvalaḥ || 3 ||

sadā prasannavadanō bhaktacintaikatatparaḥ |
tasya nāmānyanantāni vartantē:’thāpyadaḥ param || 4 ||

dattasya nāmasāhasraṁ tasya prītivivardhanam |
yastvidaṁ paṭhatē nityaṁ dattātrēyaikamānasaḥ || 5 ||

mucyatē sarvapāpēbhyaḥ sa sadyō nātra saṁśayaḥ |
antē taddhāma samyāti punarāvr̥ttidurlabham || 6 ||

asya śrīmaddattātrēyasahasranāmastōtramantrasya avadhūta r̥ṣiḥ, anuṣṭup chandaḥ, digambarō dēvatā, ōṁ bījaṁ, hrīṁ śaktiḥ, krauṁ kīlakaṁ, śrīdattātrēyaprītyarthē japē viniyōgaḥ |

atha dhyānam |
digambaraṁ bhasmavilēpitāṅgaṁ
bōdhātmakaṁ muktikaraṁ prasannam |
nirmānasaṁ śyāmatanuṁ bhajē:’haṁ
dattātrēyaṁ brahmasamādhiyuktam ||

atha stōtram |
dattātrēyō mahāyōgī yōgēśaścāmaraprabhuḥ |
munirdigambarō bālō māyāmuktō madāpahaḥ || 1 ||

avadhūtō mahānāthaḥ śaṅkarō:’maravallabhaḥ |
mahādēvaścādidēvaḥ purāṇaprabhurīśvaraḥ || 2 ||

sattvakr̥tsattvabhr̥dbhāvaḥ sattvātmā sattvasāgaraḥ |
sattvavitsattvasākṣī ca sattvasādhyō:’marādhipaḥ || 3 ||

bhūtakr̥dbhūtabhr̥ccaiva bhūtātmā bhūtasambhavaḥ |
bhūtabhāvō bhavō bhūtavittathā bhūtakāraṇaḥ || 4 ||

bhūtasākṣī prabhūtiśca bhūtānāṁ paramā gatiḥ |
bhūtasaṅgavihīnātmā bhūtātmā bhūtaśaṅkaraḥ || 5 ||

bhūtanāthō mahānātha ādināthō mahēśvaraḥ |
sarvabhūtanivāsātmā bhūtasantāpanāśanaḥ || 6 ||

sarvātmā sarvabhr̥tsarvaḥ sarvajñaḥ sarvanirṇayaḥ |
sarvasākṣī br̥hadbhānuḥ sarvavit sarvamaṅgalaḥ || 7 ||

śāntaḥ satyaḥ samaḥ pūrṇō ēkākī kamalāpatiḥ |
rāmō rāmapriyaścaiva virāmō rāmakāraṇaḥ || 8 ||

śuddhātmā pāvanō:’nantaḥ pratītaḥ paramārthabhr̥t |
haṁsasākṣī vibhuścaiva prabhuḥ pralaya ityapi || 9 ||

siddhātmā paramātmā ca siddhānāṁ paramā gatiḥ |
siddhisiddhastathā sādhyaḥ sādhanō hyuttamastathā || 10 ||

sulakṣaṇaḥ sumēdhāvī vidyāvānvigatāntaraḥ |
vijvaraśca mahābāhurbahulānandavardhanaḥ || 11 ||

avyaktapuruṣaḥ prājñaḥ parajñaḥ paramārthadr̥k |
parāparavinirmuktō yuktastattvaprakāśavān || 12 ||

dayāvān bhagavān bhāvī bhāvātmā bhāvakāraṇaḥ |
bhavasantāpanāśaśca puṣpavān paṇḍitō budhaḥ || 13 ||

pratyakṣavasturviśvātmā pratyagbrahma sanātanaḥ |
pramāṇavigataścaiva pratyāhāraniyōjakaḥ || 14 ||

praṇavaḥ praṇavātītaḥ pramukhaḥ pralayātmakaḥ |
mr̥tyuñjayō viviktātmā śaṅkarātmā parō vapuḥ || 15 ||

paramastanuvijñēyaḥ paramātmani saṁsthitaḥ |
prabōdhakalanādhāraḥ prabhāvapravarōttamaḥ || 16 ||

cidambaraścidvilāsaścidākāśaściduttamaḥ |
cittacaitanyacittātmā dēvānāṁ paramā gatiḥ || 17 ||

acētyaścētanādhāraścētanācittavikramaḥ |
cittātmā cētanārūpō lasatpaṅkajalōcanaḥ || 18 ||

paraṁ brahma paraṁ jyōtiḥ paraṁ dhāma parantapaḥ |
paraṁ sūtraṁ paraṁ tantraṁ pavitraḥ paramōhavān || 19 ||

kṣētrajñaḥ kṣētragaḥ kṣētraḥ kṣētrādhāraḥ purañjanaḥ |
kṣētraśūnyō lōkasākṣī kṣētravān bahunāyakaḥ || 20 ||

yōgēndrō yōgapūjyaśca yōgya ātmavidāṁ śuciḥ |
yōgamāyādharaḥ sthāṇuracalaḥ kamalāpatiḥ || 21 ||

yōgēśō yōganirmātā yōgajñānaprakāśanaḥ |
yōgapālō lōkapālaḥ saṁsāratamanāśanaḥ || 22 ||

guhyō guhyatamō guptō muktō yuktaḥ sanātanaḥ |
gahanō gaganākārō gambhīrō gaṇanāyakaḥ || 23 ||

gōvindō gōpatirgōptā gōbhāgō bhāvasaṁsthitaḥ |
gōsākṣī gōtamāriśca gāndhārō gaganākr̥tiḥ || 24 ||

yōgayuktō bhōgayuktaḥ śaṅkāmuktasamādhimān |
sahajaḥ sakalēśānaḥ kārtavīryavarapradaḥ || 25 ||

sarajō virajō puṁsō pāvanaḥ pāpanāśanaḥ |
parāvaravinirmuktaḥ paraṁ-jyōtiḥ purātanaḥ || 26 ||

nānājyōtiranēkātmā svayaṁ-jyōtiḥ sadāśivaḥ |
divyajyōtirmayaścaiva satyavijñānabhāskaraḥ || 27 ||

nityaśuddhaḥ paraḥ pūrṇaḥ prakāśaḥ prakaṭōdbhavaḥ |
pramādavigataścaiva parēśaḥ paravikramaḥ || 28 ||

yōgī yōgō yōgapaśca yōgābhyāsaprakāśanaḥ |
yōktā mōktā vidhātā ca trātā pātā nirāyudhaḥ || 29 ||

nityamuktō nityayuktaḥ satyaḥ satyaparākramaḥ |
sattvaśuddhikaraḥ sattvastathā sattvabhr̥tāṁ gatiḥ || 30 ||

śrīdharaḥ śrīvapuḥ śrīmān śrīnivāsō:’marārcitaḥ |
śrīnidhiḥ śrīpatiḥ śrēṣṭhaḥ śrēyaskaścaramāśrayaḥ || 31 ||

tyāgī tyāgārthasampannastyāgātmā tyāgavigrahaḥ |
tyāgalakṣaṇasiddhātmā tyāgajñastyāgakāraṇaḥ || 32 ||

bhōgō bhōktā tathā bhōgyō bhōgasādhanakāraṇaḥ |
bhōgī bhōgārthasampannō bhōgajñānaprakāśanaḥ || 33 ||

kēvalaḥ kēśavaḥ kr̥ṣṇaḥ kaṁvāsāḥ kamalālayaḥ |
kamalāsanapūjyaśca harirajñānakhaṇḍanaḥ || 34 ||

mahātmā mahadādiśca mahēśōttamavanditaḥ |
manōbuddhivihīnātmā mānātmā mānavādhipaḥ || 35 ||

bhuvanēśō vibhūtiśca dhr̥tirmēdhā smr̥tirdayā |
duḥkhadāvānalō buddhaḥ prabuddhaḥ paramēśvaraḥ || 36 ||

kāmahā krōdhahā caiva dambhadarpamadāpahaḥ |
ajñānatimirāriśca bhavārirbhuvanēśvaraḥ || 37 ||

rūpakr̥drūpabhr̥drūpī rūpātmā rūpakāraṇaḥ |
rūpajñō rūpasākṣī ca nāmarūpō guṇāntakaḥ || 38 ||

apramēyaḥ pramēyaśca pramāṇaṁ praṇavāśrayaḥ |
pramāṇarahitō:’cintyaścētanāvigatō:’jaraḥ || 39 ||

akṣarō:’kṣaramuktaśca vijvarō jvaranāśanaḥ |
viśiṣṭō vittaśāstrī ca dr̥ṣṭō dr̥ṣṭāntavarjitaḥ || 40 ||

guṇēśō guṇakāyaśca guṇātmā guṇabhāvanaḥ |
anantaguṇasampannō guṇagarbhō guṇādhipaḥ || 41 ||

gaṇēśō guṇanāthaśca guṇātmā gaṇabhāvanaḥ |
gaṇabandhurvivēkātmā guṇayuktaḥ parākramī || 42 ||

atarkyaḥ kraturagniśca kr̥tajñaḥ saphalāśrayaḥ |
yajñaśca yajñaphaladō yajña ijyō:’marōttamaḥ || 43 ||

hiraṇyagarbhaḥ śrīgarbhaḥ khagarbhaḥ kuṇapēśvaraḥ |
māyāgarbhō lōkagarbhaḥ svayambhūrbhuvanāntakaḥ || 44 ||

niṣpāpō nibiḍō nandī bōdhī bōdhasamāśrayaḥ |
bōdhātmā bōdhanātmā ca bhēdavaitaṇḍakhaṇḍanaḥ || 45 ||

svābhāvyō bhāvanirmuktō vyaktō:’vyaktasamāśrayaḥ |
nityatr̥ptō nirābhāsō nirvāṇaḥ śaraṇaḥ suhr̥t || 46 ||

guhyēśō guṇagambhīrō guṇadōṣanivāraṇaḥ |
guṇasaṅgavihīnaśca yōgārērdarpanāśanaḥ || 47 ||

ānandaḥ paramānandaḥ svānandasukhavardhanaḥ |
satyānandaścidānandaḥ sarvānandaparāyaṇaḥ || 48 ||

sadrūpaḥ sahajaḥ satyaḥ svānandaḥ sumanōharaḥ |
sarvaḥ sarvāntaraścaiva pūrvātpūrvatarastathā || 49 ||

khamayaḥ khaparaḥ khādiḥ khaṁ-brahma khatanuḥ khagaḥ |
khavāsāḥ khavihīnaśca khanidhiḥ khaparāśrayaḥ || 50 ||

anantaścādirūpaśca sūryamaṇḍalamadhyagaḥ |
amōghaḥ paramāmōghaḥ parōkṣaḥ paradaḥ kaviḥ || 51 ||

viśvacakṣurviśvasākṣī viśvabāhurdhanēśvaraḥ |
dhanañjayō mahātējāstējiṣṭhastaijasaḥ sukhī || 52 ||

jyōtirjyōtirmayō jētā jyōtiṣāṁ jyōtirātmakaḥ |
jyōtiṣāmapi jyōtiśca janakō janamōhanaḥ || 53 ||

jitēndriyō jitakrōdhō jitātmā jitamānasaḥ |
jitasaṅgō jitaprāṇō jitasaṁsāravāsanaḥ || 54 ||

nirvāsanō nirālambō niryōgakṣēmavarjitaḥ |
nirīhō nirahaṅkārō nirāśīrnirupādhikaḥ || 55 ||

nityabōdhō viviktātmā viśuddhōttamagauravaḥ |
vidyārthī paramārthī ca śraddhārthī sādhanātmakaḥ || 56 ||

pratyāhārī nirāhārī sarvāhāraparāyaṇaḥ |
nityaśuddhō nirākāṅkṣī pārāyaṇaparāyaṇaḥ || 57 ||

aṇōraṇutaraḥ sūkṣmaḥ sthūlaḥ sthūlatarastathā |
ēkastathā:’nēkarūpō viśvarūpaḥ sanātanaḥ || 58 ||

naikarūpō virūpātmā naikabōdhamayastathā |
naikanāmamayaścaiva naikavidyāvivardhanaḥ || 59 ||

ēkaścaikāntikaścaiva nānābhāvavivarjitaḥ |
ēkākṣarastathā bījaḥ pūrṇabimbaḥ sanātanaḥ || 60 ||

mantravīryō mantrabījaḥ śāstravīryō jagatpatiḥ |
nānāvīryadharaścaiva śakrēśaḥ pr̥thivīpatiḥ || 61 ||

prāṇēśaḥ prāṇadaḥ prāṇaḥ prāṇāyāmaparāyaṇaḥ |
prāṇapañcakanirmuktaḥ kōśapañcakavarjitaḥ || 62 ||

niścalō niṣkalō:’saṅgō niṣprapañcō nirāmayaḥ |
nirādhārō nirākārō nirvikārō nirañjanaḥ || 63 ||

niṣpratītō nirābhāsō nirāsaktō nirākulaḥ |
niṣṭhāsarvagataścaiva nirārambhō nirāśrayaḥ || 64 ||

nirantaraḥ sarvagōptā śāntō dāntō mahāmuniḥ | [sattva]
niḥśabdaḥ sukr̥taḥ svasthaḥ satyavādī surēśvaraḥ || 65 ||

jñānadō jñānavijñānī jñānātmā:’:’nandapūritaḥ |
jñānayajñavidāṁ dakṣō jñānāgnirjvalanō budhaḥ || 66 ||

dayāvān bhavarōgāriścikitsācaramāgatiḥ |
candramaṇḍalamadhyasthaścandrakōṭisuśītalaḥ || 67 ||

yantrakr̥tparamō yantrī yantrārūḍhāparājitaḥ |
yantravidyantravāsaśca yantrādhārō dharādharaḥ || 68 ||

tattvajñastattvabhūtātmā mahattattvaprakāśanaḥ |
tattvasaṅkhyānayōgajñaḥ sāṅkhyaśāstrapravartakaḥ || 69 ||

anantavikramō dēvō mādhavaśca dhanēśvaraḥ |
sādhuḥ sādhuvariṣṭhātmā sāvadhānō:’marōttamaḥ || 70 ||

niḥsaṅkalpō nirādhārō durdharō hyātmavitpatiḥ |
ārōgyasukhadaścaiva pravarō vāsavastathā || 71 ||

parēśaḥ paramōdāraḥ pratyakcaitanyadurgamaḥ |
durādharṣō durāvāsō dūratvaparināśanaḥ || 72 ||

vēdavidvēdakr̥dvēdō vēdātmā vimalāśayaḥ |
viviktasēvī ca saṁsāraśramanāśanastathā || 73 ||

brahmayōnirbr̥hadyōnirviśvayōnirvidēhavān |
viśālākṣō viśvanāthō hāṭakāṅgadabhūṣaṇaḥ || 74 ||

abādhyō jagadārādhyō jagadārjavapālanaḥ |
janavān dhanavān dharmī dharmagō dharmavardhanaḥ || 75 ||

amr̥taḥ śāśvataḥ sādhyaḥ siddhidaḥ sumanōharaḥ |
khalubrahmakhalusthānō munīnāṁ paramā gatiḥ || 76 ||

upadraṣṭā tathā śrēṣṭhaḥ śucibhūtō hyanāmayaḥ |
vēdasiddhāntavēdyaśca mānasāhlādavardhanaḥ || 77 ||

dēhādanyō guṇādanyō lōkādanyō vivēkavit |
duṣṭasvapnaharaścaiva gururguruvarōttamaḥ || 78 ||

karmī karmavinirmuktaḥ saṁnyāsī sādhakēśvaraḥ |
sarvabhāvavihīnaśca tr̥ṣṇāsaṅganivārakaḥ || 79 ||

tyāgī tyāgavapustyāgastyāgadānavivarjitaḥ |
tyāgakāraṇatyāgātmā sadguruḥ sukhadāyakaḥ || 80 ||

dakṣō dakṣādivandyaśca jñānavādapravartakaḥ |
śabdabrahmamayātmā ca śabdabrahmaprakāśavān || 81 ||

grasiṣṇuḥ prabhaviṣṇuśca sahiṣṇurvigatāntaraḥ |
vidvattamō mahāvandyō viśālōttamavāṅmuniḥ || 82 ||

brahmavidbrahmabhāvaśca brahmarṣirbrāhmaṇapriyaḥ |
brahma brahmaprakāśātmā brahmavidyāprakāśanaḥ || 83 ||

atrivaṁśaprabhūtātmā tāpasōttamavanditaḥ |
ātmavāsī vidhēyātmā hyatrivaṁśavivardhanaḥ || 84 ||

pravartanō nivr̥ttātmā pralayōdakasannibhaḥ |
nārāyaṇō mahāgarbhō bhārgavapriyakr̥ttamaḥ || 85 ||

saṅkalpaduḥkhadalanaḥ saṁsāratamanāśanaḥ |
trivikramastridhākārastrimūrtistriguṇātmakaḥ || 86 ||

bhēdatrayaharaścaiva tāpatrayanivārakaḥ |
dōṣatrayavibhēdī ca saṁśayārṇavakhaṇḍanaḥ || 87 ||

asaṁśayastvasammūḍhō hyavādī rājavanditaḥ |
rājayōgī mahāyōgī svabhāvagalitastathā || 88 ||

puṇyaślōkaḥ pavitrāṅghrirdhyānayōgaparāyaṇaḥ |
dhyānasthō dhyānagamyaśca vidhēyātmā purātanaḥ || 89 ||

avijñēyō hyantarātmā mukhyabimbasanātanaḥ |
jīvasañjīvanō jīvaścidvilāsaścidāśrayaḥ || 90 ||

mahēndrō:’maramānyaśca yōgēndrō yōgavittamaḥ |
yōgadharmastathā yōgastattvastattvaviniścayaḥ || 91 ||

naikabāhuranantātmā naikanāmaparākramaḥ |
naikākṣī naikapādaśca nāthanāthōttamōttamaḥ || 92 ||

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sahasrarūpadr̥k caiva sahasrāramayōddhavaḥ || 93 ||

tripādapuruṣaścaiva tripādūrdhvastathaiva ca |
tryambakaśca mahāvīryō yōgavīryaviśāradaḥ || 94 ||

vijayī vinayī jētā vītarāgī virājitaḥ |
rudrō raudrō mahābhīmaḥ prājñamukhyaḥ sadāśuciḥ || 95 ||

antarjyōtiranantātmā pratyagātmā nirantaraḥ |
arūpaścātmarūpaśca sarvabhāvavinirvr̥taḥ || 96 ||

antaḥśūnyō bahiḥśūnyaḥ śūnyātmā śūnyabhāvanaḥ |
antaḥpūrṇō bahiḥpūrṇaḥ pūrṇātmā pūrṇabhāvanaḥ || 97 ||

antastyāgī bahistyāgī tyāgātmā sarvayōgavān |
antaryōgī bahiryōgī sarvayōgaparāyaṇaḥ || 98 ||

antarbhōgī bahirbhōgī sarvabhōgaviduttamaḥ |
antarniṣṭhō bahirniṣṭhaḥ sarvaniṣṭhāmayastathā || 99 ||

bāhyāntaravimuktaśca bāhyāntaravivarjitaḥ |
śāntaḥ śuddhō viśuddhaśca nirvāṇaḥ prakr̥tēḥ paraḥ || 100 ||

akālaḥ kālanēmī ca kālakālō janēśvaraḥ |
kālātmā kālakartā ca kālajñaḥ kālanāśanaḥ || 101 ||

kaivalyapadadātā ca kaivalyasukhadāyakaḥ |
kaivalyakalanādhārō nirbharō harṣavardhanaḥ || 102 ||

hr̥dayasthō hr̥ṣīkēśō gōvindō garbhavarjitaḥ |
sakalāgamapūjyaśca nigamō nigamāśrayaḥ || 103 ||

parāśaktiḥ parākīrtiḥ parāvr̥ttirnidhismr̥tiḥ |
paravidyā parākṣāntirvibhaktiryuktasadgatiḥ || 104 ||

svaprakāśaḥ prakāśātmā parasaṁvēdanātmakaḥ |
svasēvyaḥ svavidāṁ svātmā svasaṁvēdyō:’naghaḥ kṣamī || 105 ||

svānusandhānaśīlātmā svānusandhānagōcaraḥ |
svānusandhānaśūnyātmā svānusandhānakāśrayaḥ || 106 ||

svabōdhadarpaṇō:’bhaṅgaḥ kandarpakulanāśanaḥ |
brahmacārī brahmavēttā brāhmaṇō brahmavittamaḥ || 107 ||

tattvabōdhaḥ sudhāvarṣaḥ pāvanaḥ pāpapāvakaḥ |
brahmasūtravidhēyātmā brahmasūtrārthanirṇayaḥ || 108 ||

ātyantikō mahākalpaḥ saṅkalpāvartanāśanaḥ |
ādhivyādhiharaścaiva saṁśayārṇavaśōṣakaḥ || 109 ||

tattvātmajñānasandēśō mahānubhavabhāvitaḥ |
ātmānubhavasampannaḥ svānubhāvasukhāśrayaḥ || 110 ||

acintyaśca br̥hadbhānuḥ pramadōtkarṣanāśanaḥ |
anikēta praśāntātmā śūnyāvāsō jagadvapuḥ || 111 ||

cidgatiścinmayaścakrī māyācakrapravartakaḥ |
sarvavarṇavidārambhī sarvārambhaparāyaṇaḥ || 112 ||

purāṇaḥ pravarō dātā sundaraḥ kanakāṅgadī |
anasūyātmajō dattaḥ sarvajñaḥ sarvakāmadaḥ || 113 ||

kāmajit kāmapālaśca kāmī kāmapradāgamaḥ |
kāmavān kāmapōṣaśca sarvakāmanivartakaḥ || 114 ||

sarvakarmaphalōtpattiḥ sarvakāmaphalapradaḥ |
sarvakarmaphalaiḥ pūjyaḥ sarvakarmaphalāśrayaḥ || 115 ||

viśvakarmā kr̥tātmā ca kr̥tajñaḥ sarvasākṣikaḥ |
sarvārambhaparityāgī jaḍōnmattapiśācavān || 116 ||

bhikṣurbhaikṣākaraścaiva bhaikṣāhārī nirāśramī |
akūlaścānukūlaśca vikalō hyakalastathā || 117 ||

jaṭilō vanacārī ca daṇḍī muṇḍī ca gaṇḍavān |
dēhadharmavihīnātmā hyēkākī saṅgavarjitaḥ || 118 ||

āśramyanāśramārambhō:’nācārī karmavarjitaḥ |
asandēhī ca sandēhī na kiñcinna ca kiñcanaḥ || 119 ||

nr̥dēhī dēhaśūnyaśca nābhāvī bhāvanirgataḥ |
nābrahmā ca parabrahma svayamēva nirākulaḥ || 120 ||

anaghaścāguruścaiva nāthanāthōttamō guruḥ |
dvibhujaḥ prākr̥taścaiva janakaśca pitāmahaḥ || 121 ||

anātmā na ca nānātmā nītirnītimatāṁ varaḥ |
sahajaḥ sadr̥śaḥ siddhaścaikaścinmātra ēva ca || 122 ||

na kartāpi ca kartā ca bhōktā bhōgavivarjitaḥ |
turīyasturīyātītaḥ svacchaḥ sarvamayastathā || 123 ||

sarvādhiṣṭhānarūpaśca sarvadhyēyavivarjitaḥ |
sarvalōkanivāsātmā sakalōttamavanditaḥ || 124 ||

dēhabhr̥ddēhakr̥ccaiva dēhātmā dēhabhāvanaḥ |
dēhī dēhavibhaktaśca dēhabhāvaprakāśanaḥ || 125 ||

layasthō layaviccaiva layābhāvaśca bōdhavān |
layātītō layasyāntō layabhāvanivāraṇaḥ || 126 ||

vimukhaḥ pramukhaścaiva pratyaṅmukhavadācarī |
viśvabhugviśvadhr̥gviśvō viśvakṣēmakarastathā || 127 ||

avikṣiptō:’pramādī ca parardhiḥ paramārthadr̥k |
svānubhāvavihīnaśca svānubhāvaprakāśanaḥ || 128 ||

nirindriyaśca nirbuddhirnirābhāsō nirākr̥taḥ |
nirahaṅkārarūpātmā nirvapuḥ sakalāśrayaḥ || 129 ||

śōkaduḥkhaharaścaiva bhōgamōkṣaphalapradaḥ |
suprasannastathā sūkṣmaḥ śabdabrahmārthasaṅgrahaḥ || 130 ||

āgamāpāyaśūnyaśca sthānadaśca satāṅgatiḥ |
akr̥taḥ sukr̥taścaiva kr̥takarmā vinirvr̥taḥ || 131 ||

bhēdatrayaharaścaiva dēhatrayavinirgataḥ |
sarvakāmamayaścaiva sarvakāmanivartakaḥ || 132 ||

siddhēśvarō:’jaraḥ pañcabāṇadarpahutāśanaḥ |
caturakṣarabījātmā svabhūścitkīrtibhūṣaṇaḥ || 133 ||

agādhabuddhirakṣubdhaścandrasūryāgnilōcanaḥ |
yamadaṁṣṭrō:’tisaṁhartā paramānandasāgaraḥ || 134 ||

līlāviśvambharō bhānurbhairavō bhīmalōcanaḥ |
brahmacarmāmbaraḥ kālastvacalaścalanāntakaḥ || 135 ||

ādidēvō jagadyōnirvāsavārivimardanaḥ |
vikarmakarmakarmajñō ananyagamakō:’gamaḥ || 136 ||

abaddhakarmaśūnyaśca kāmarāgakulakṣayaḥ |
yōgāndhakāramathanaḥ padmajanmādivanditaḥ || 137 ||

bhaktakāmō:’grajaścakrī bhāvanirbhāvabhāvakaḥ |
bhēdāntakō mahānagryō nigūhō gōcarāntakaḥ || 138 ||

kālāgniśamanaḥ śaṅkhacakrapadmagadādharaḥ |
dīptō dīnapatiḥ śāstā svacchandō muktidāyakaḥ || 139 ||

vyōmadharmāmbarō bhēttā bhasmadhārī dharādharaḥ |
dharmaguptō:’nvayātmā ca vyatirēkārthanirṇayaḥ || 140 ||

ēkānēkaguṇābhāsābhāsanirbhāsavarjitaḥ |
bhāvābhāvasvabhāvātmā bhāvābhāvavibhāvavit || 141 ||

yōgihr̥dayaviśrāmō:’nantavidyāvivardhanaḥ |
vighnāntakastrikālajñastattvātmā jñānasāgaraḥ || 142 ||

itīdaṁ dattasāhasraṁ sāyaṁ prātaḥ paṭhēttu yaḥ |
sa ihāmutra labhatē nirvāṇaṁ paramaṁ sukham || 143 ||

guruvārē dattabhaktō bhaktibhāvasamanvitaḥ |
paṭhēt sadaiva yō hyētat sa labhēccintitaṁ dhruvam || 144 ||

iti śrīmaddattātrēyapurāṇē śrī dattātrēya sahasranāma stōtram |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed