Ruchi Kruta Pitru Stotram (Garuda Puranam) – pitr̥ stōtram (ruci kr̥tam)


ruciruvāca |
namasyē:’haṁ pitr̥̄n bhaktyā yē vasantyadhidēvatāḥ |
dēvairapi hi tarpyantē yē śrāddhēṣu svadhōttaraiḥ || 1 ||

namasyē:’haṁ pitr̥̄n svargē yē tarpyantē maharṣibhiḥ |
śrāddhairmanōmayairbhaktyā bhuktimuktimabhīpsubhiḥ || 2 ||

namasyē:’haṁ pitr̥̄n svargē siddhāḥ santarpayanti yān |
śrāddhēṣu divyaiḥ sakalairupahārairanuttamaiḥ || 3 ||

namasyē:’haṁ pitr̥̄n bhaktyā yē:’rcyantē guhyakairdivi |
tanmayatvēna vāñchadbhirr̥ddhiryātyantikīṁ parām || 4 ||

namasyē:’haṁ pitr̥̄n martyairarcyantē bhuvi yē sadā |
śrāddhēṣu śraddhayābhīṣṭalōkapuṣṭipradāyinaḥ || 5 ||

namasyē:’haṁ pitr̥̄n viprairarcyantē bhuvi yē sadā |
vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ || 6 ||

namasyē:’haṁ pitr̥̄n yē vai tarpyantē:’raṇyavāsibhiḥ |
vanyaiḥ śrāddhairyatāhāraistapōnirdhūtakalmaṣaiḥ || 7 ||

namasyē:’haṁ pitr̥̄n viprairnaiṣṭhikairdharmacāribhiḥ |
yē samyatātmabhirnityaṁ santarpyantē samādhibhiḥ || 8 ||

namasyē:’haṁ pitr̥̄n śrāddhai rājanyāstarpayanti yān |
kavyairaśēṣairvidhivallōkadvayaphalapradān || 9 ||

namasyē:’haṁ pitr̥̄n vaiśyairarcyantē bhuvi yē sadā |
svakarmābhiratairnityaṁ puṣpadhūpānnavāribhiḥ || 10 ||

namasyē:’haṁ pitr̥̄n śrāddhē śūdrairapi ca bhaktitaḥ |
santarpyantē jagatkr̥tsnaṁ nāmnā khyātāḥ sukālinaḥ || 11 ||

namasyē:’haṁ pitr̥̄n śrāddhē pātālē yē mahāsuraiḥ |
santarpyantē sudhāhārāstyaktadambhamadaiḥ sadā || 12 ||

namasyē:’haṁ pitr̥̄n śrāddhairarcyantē yē rasātalē |
bhōgairaśēṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ || 13 ||

namasyē:’haṁ pitr̥̄n śrāddhaiḥ sarpaiḥ santarpitānsadā |
tatraiva vidhivanmantrabhōgasampatsamanvitaiḥ || 14 ||

pitr̥̄nnamasyē nivasanti sākṣā-
-dyē dēvalōkē:’tha mahītalē vā |
tathā:’ntarikṣē ca surāripūjyā-
-stē mē pratīcchantu manōpanītam || 15 ||

pitr̥̄nnamasyē paramārthabhūtā
yē vai vimānē nivasantyamūrtāḥ |
yajanti yānastamalairmanōbhi-
-ryōgīśvarāḥ klēśavimuktihētūn || 16 ||

pitr̥̄nnamasyē divi yē ca mūrtāḥ
svadhābhujaḥ kāmyaphalābhisandhau |
pradānaśaktāḥ sakalēpsitānāṁ
vimuktidā yē:’nabhisaṁhitēṣu || 17 ||

tr̥pyantu tē:’sminpitaraḥ samastā
icchāvatāṁ yē pradiśanti kāmān |
suratvamindratvamitō:’dhikaṁ vā
gajāśvaratnāni mahāgr̥hāṇi || 18 ||

sōmasya yē raśmiṣu yē:’rkabimbē
śuklē vimānē ca sadā vasanti |
tr̥pyantu tē:’sminpitarō:’nnatōyai-
-rgandhādinā puṣṭimitō vrajantu || 19 ||

yēṣāṁ hutē:’gnau haviṣā ca tr̥pti-
-ryē bhuñjatē vipraśarīrasaṁsthāḥ |
yē piṇḍadānēna mudaṁ prayānti
tr̥pyantu tē:’sminpitarō:’nnatōyaiḥ || 20 ||

yē khaḍgamāṁsēna surairabhīṣṭaiḥ
kr̥ṣṇaistilairdivya manōharaiśca |
kālēna śākēna maharṣivaryaiḥ
samprīṇitāstē mudamatra yāntu || 21 ||

kavyānyaśēṣāṇi ca yānyabhīṣṭā-
-nyatīva tēṣāṁ mama pūjitānām |
tēṣāñca sānnidhyamihāstu puṣpa-
-gandhāmbubhōjyēṣu mayā kr̥tēṣu || 22 ||

dinē dinē yē pratigr̥hṇatē:’rcāṁ
māsāntapūjyā bhuvi yē:’ṣṭakāsu |
yē vatsarāntē:’bhyudayē ca pūjyāḥ
prayāntu tē mē pitarō:’tra tuṣṭim || 23 ||

pūjyā dvijānāṁ kumudēndubhāsō
yē kṣatriyāṇāṁ jvalanārkavarṇāḥ |
tathā viśāṁ yē kanakāvadātā
nīlīprabhāḥ śūdrajanasya yē ca || 24 ||

tē:’sminsamastā mama puṣpagandha-
-dhūpāmbubhōjyādinivēdanēna |
tathā:’gnihōmēna ca yānti tr̥ptiṁ
sadā pitr̥bhyaḥ praṇatō:’smi tēbhyaḥ || 25 ||

yē dēvapūrvāṇyabhitr̥ptihētō-
-raśnanti kavyāni śubhāhr̥tāni |
tr̥ptāśca yē bhūtisr̥jō bhavanti
tr̥pyantu tē:’sminpraṇatō:’smi tēbhyaḥ || 26 ||

rakṣāṁsi bhūtānyasurāṁstathōgrā-
-nnirnāśayantu tvaśivaṁ prajānām |
ādyāḥ surāṇāmamarēśapūjyā-
-str̥pyantu tē:’sminpraṇatō:’smitēbhyaḥ || 27 ||

agnisvāttā barhiṣada ājyapāḥ sōmapāstathā |
vrajantu tr̥ptiṁ śrāddhē:’sminpitarastarpitā mayā || 28 ||

agnisvāttāḥ pitr̥gaṇāḥ prācīṁ rakṣantu mē diśam |
tathā barhiṣadaḥ pāntu yāmyāṁ mē pitaraḥ sadā |
pratīcīmājyapāstadvadudīcīmapi sōmapāḥ || 29 ||

rakṣōbhūtapiśācēbhyastathaivāsuradōṣataḥ |
sarvataḥ pitarō rakṣāṁ kurvantu mama nityaśaḥ || 30 ||

viśvō viśvabhugārādhyō dharmō dhanyaḥ śubhānanaḥ |
bhūtidō bhūtikr̥dbhūtiḥ pitr̥̄ṇāṁ yē gaṇā nava || 31 ||

kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ |
kalyatāhēturanaghaḥ ṣaḍimē tē gaṇāḥ smr̥tāḥ || 32 ||

varō varēṇyō varadastuṣṭidaḥ puṣṭidastathā |
viśvapātā tathā dhātā saptaitē ca gaṇāḥ smr̥tāḥ || 33 ||

mahānmahātmā mahitō mahimāvānmahābalaḥ |
gaṇāḥ pañca tathaivaitē pitr̥̄ṇāṁ pāpanāśanāḥ || 34 ||

sukhadō dhanadaścānyō dharmadō:’nyaśca bhūtidaḥ |
pitr̥̄ṇāṁ kathyatē caiva tathā gaṇacatuṣṭayam || 35 ||

ēkatriṁśatpitr̥gaṇā yairvyāptamakhilaṁ jagat |
ta ēvātra pitr̥gaṇāstuṣyantu ca madāhitam || 36 ||

iti śrī garuḍapurāṇē ūnanavatitamō:’dhyāyē rucikr̥ta pitr̥ stōtram |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed