Pitru Suktam – pitṛ sūktam


pitṛ sūktam

(ṛ|1|10|15|1)

udī̍ratā̱mava̍ra̱ utparā̍sa̱ unma̍dhya̱māḥ pi̱tara̍: so̱myāsa̍: |
asu̱ṃ ya ī̱yura̍vṛ̱kā ṛ̍ta̱jñāste no̎vantu pi̱taro̱ have̍ṣu || 01

i̱daṃ pi̱tṛbhyo̱ namo̍ astva̱dya ye pūrvā̍so̱ ya upa̍rāsa ī̱yuḥ |
ye pārthi̍ve̱ raja̱syā niṣa̍ttā̱ ye vā̍ nū̱naṃ su̍vṛ̱janā̍su vi̱kṣu || 02

āhaṃ pi̱tṝnsu̍vi̱datrā̍m̐ avitsi̱ napā̍taṃ ca vi̱krama̍ṇaṃ ca̱ viṣṇo̍: |
ba̱rhi̱ṣado̱ ye sva̱dhayā̍ su̱tasya̱ bhaja̍nta pi̱tvasta i̱hāga̍miṣṭhāḥ || 03

barhi̍ṣadaḥ pitara ū̱tya(1̱̍ )rvāgi̱mā vo̍ ha̱vyā ca̍kṛmā ju̱ṣadhva̍m |
ta ā ga̱tāva̍sā̱ śanta̍me̱nāthā̍ na̱: śaṃ yora̍ra̱po da̍dhāta || 04

upa̍hūtāḥ pi̱tara̍: so̱myāso̍ barhi̱ṣye̍ṣu ni̱dhiṣu̍ pri̱yeṣu̍ |
ta ā ga̍mantu̱ ta i̱ha śru̍va̱ntvadhi̍ bruvantu̱ te̎vantva̱smān || 05

ācyā̱ jānu̍ dakṣiṇa̱to ni̱ṣadye̱maṃ ya̱jñama̱bhi gṛ̍ṇīta̱ viśve̍ |
mā hi̍ṃsiṣṭa pitara̱: kena̍ cinno̱ yadva̱ āga̍: puru̱ṣatā̱ karā̍ma || 06

āsī̍nāso aru̱ṇīnā̍mu̱pasthe̍ ra̱yiṃ dha̍tta dā̱śuṣe̱ martyā̍ya |
pu̱trebhya̍: pitara̱stasya̱ vasva̱: pra ya̍cchata̱ ta i̱horja̍ṃ dadhāta || 07

ye na̱: pūrve̍ pi̱tara̍: so̱myāso̎nūhi̱re so̍mapī̱thaṃ vasi̍ṣṭhāḥ |
tebhi̍rya̱maḥ sa̍ṃrarā̱ṇo ha̱vīṃṣyu̱śannu̱śadbhi̍: pratikā̱mama̍ttu || 08

ye tā̍tṛ̱ṣurde̍va̱trā jeha̍mānā hotrā̱vida̱: stoma̍taṣṭāso a̱rkaiḥ |
āgne̍ yāhi suvi̱datre̍bhira̱rvāṅ sa̱tyaiḥ ka̱vyaiḥ pi̱tṛbhi̍rgharma̱sadbhi̍: || 09

ye sa̱tyāso̍ havi̱rado̍ havi̱ṣpā indre̍ṇa de̱vaiḥ sa̱ratha̱ṃ dadhā̍nāḥ |
āgne̍ yāhi sa̱hasra̍ṃ devava̱ndaiḥ parai̱: pūrvai̍: pi̱tṛbhi̍rgharma̱sadbhi̍: || 10

agni̍ṣvāttāḥ pitara̱ eha ga̍cchata̱ sada̍:sadaḥ sadata supraṇītayaḥ |
a̱ttā ha̱vīṃṣi̱ praya̍tāni ba̱rhiṣyathā̍ ra̱yiṃ sarva̍vīraṃ dadhātana || 11

tvama̍gna īli̱to jā̍tave̱do’vā̍ḍḍha̱vyāni̍ sura̱bhīṇi̍ kṛ̱tvī |
prādā̍: pi̱tṛbhya̍: sva̱dhayā̱ te a̍kṣanna̱ddhi tvaṃ de̍va̱ praya̍tā ha̱vīṃṣi̍ || 12

ye ce̱ha pi̱taro̱ ye ca̱ neha yāṃśca̍ vi̱dma yām̐ u̍ ca̱ na pra̍vi̱dma |
tvaṃ ve̍ttha̱ yati̱ te jā̍tavedaḥ sva̱dhābhi̍rya̱jñaṃ sukṛ̍taṃ juṣasva || 13

ye a̍gnida̱gdhā ye ana̍gnidagdhā̱ madhye̍ di̱vaḥ sva̱dhayā̍ mā̱daya̍nte |
tebhi̍: sva̱rālasu̍nītime̱tāṃ ya̍thāva̱śaṃ ta̱nva̍ṃ kalpayasva || 14

oṃ śānti̱: śānti̱: śānti̍: |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed