Sri Maha Ganapati Sahasranamavali – श्री महागणपति सहस्रनामावली


ओं गणेश्वराय नमः ।
ओं गणक्रीडाय नमः ।
ओं गणनाथाय नमः ।
ओं गणाधिपाय नमः ।
ओं एकदंष्ट्राय नमः ।
ओं वक्रतुण्डाय नमः ।
ओं गजवक्त्राय नमः ।
ओं महोदराय नमः ।
ओं लम्बोदराय नमः ।
ओं धूम्रवर्णाय नमः ।
ओं विकटाय नमः ।
ओं विघ्ननायकाय नमः ।
ओं सुमुखाय नमः ।
ओं दुर्मुखाय नमः ।
ओं बुद्धाय नमः ।
ओं विघ्नराजाय नमः ।
ओं गजाननाय नमः ।
ओं भीमाय नमः ।
ओं प्रमोदाय नमः ।
ओं आमोदाय नमः ।
ओं सुरानन्दाय नमः ॥ २० ॥

ओं मदोत्कटाय नमः ।
ओं हेरम्बाय नमः ।
ओं शम्बराय नमः ।
ओं शम्भवे नमः ।
ओं लम्बकर्णाय नमः ।
ओं महाबलाय नमः ।
ओं नन्दनाय नमः ।
ओं अलम्पटाय नमः ।
ओं अभीरवे नमः ।
ओं मेघनादाय नमः ।
ओं गणञ्जयाय नमः ।
ओं विनायकाय नमः ।
ओं विरूपाक्षाय नमः ।
ओं धीरशूराय नमः ।
ओं वरप्रदाय नमः ।
ओं महागणपतये नमः ।
ओं बुद्धिप्रियाय नमः ।
ओं क्षिप्रप्रसादनाय नमः ।
ओं रुद्रप्रियाय नमः ॥ ४० ॥

ओं गणाध्यक्षाय नमः ।
ओं उमापुत्राय नमः ।
ओं अघनाशनाय नमः ।
ओं कुमारगुरवे नमः ।
ओं ईशानपुत्राय नमः ।
ओं मूषकवाहनाय नमः ।
ओं सिद्धिप्रियाय नमः ।
ओं सिद्धिपतये नमः ।
ओं सिद्धाय नमः ।
ओं सिद्धिविनायकाय नमः ।
ओं अविघ्नाय नमः ।
ओं तुम्बुरवे नमः ।
ओं सिंहवाहनाय नमः ।
ओं मोहिनीप्रियाय नमः ।
ओं कटङ्कटाय नमः ।
ओं राजपुत्राय नमः ।
ओं शालकाय नमः ।
ओं सम्मिताय नमः ।
ओं अमिताय नमः ।
ओं कूष्माण्डसामसम्भूतये नमः ॥ ६० ॥

ओं दुर्जयाय नमः ।
ओं धूर्जयाय नमः ।
ओं जयाय नमः ।
ओं भूपतये नमः ।
ओं भुवनपतये नमः ।
ओं भूतानां पतये नमः ।
ओं अव्ययाय नमः ।
ओं विश्वकर्त्रे नमः ।
ओं विश्वमुखाय नमः ।
ओं विश्वरूपाय नमः ।
ओं निधये नमः ।
ओं घृणये नमः ।
ओं कवये नमः ।
ओं कवीनामृषभाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मणस्पतये नमः ।
ओं ज्येष्ठराजाय नमः ।
ओं निधिपतये नमः ।
ओं निधिप्रियपतिप्रियाय नमः ।
ओं हिरण्मयपुरान्तःस्थाय नमः ॥ ८० ॥

ओं सूर्यमण्डलमध्यगाय नमः ।
ओं कराहतिविध्वस्तसिन्धुसलिलाय नमः ।
ओं पूषदन्तभिदे नमः ।
ओं उमाङ्ककेलिकुतुकिने नमः ।
ओं मुक्तिदाय नमः ।
ओं कुलपालनाय नमः ।
ओं किरीटिने नमः ।
ओं कुण्डलिने नमः ।
ओं हारिणे नमः ।
ओं वनमालिने नमः ।
ओं मनोमयाय नमः ।
ओं वैमुख्यहतदैत्यश्रिये नमः ।
ओं पादाहतिजितक्षितये नमः ।
ओं सद्योजातस्वर्णमुञ्जमेखलिने नमः ।
ओं दुर्निमित्तहृते नमः ।
ओं दुःस्वप्नहृते नमः ।
ओं प्रसहनाय नमः ।
ओं गुणिने नमः ।
ओं नादप्रतिष्ठिताय नमः ।
ओं सुरूपाय नमः ॥ १०० ॥

ओं सर्वनेत्राधिवासाय नमः ।
ओं वीरासनाश्रयाय नमः ।
ओं पीताम्बराय नमः ।
ओं खण्डरदाय नमः ।
ओं खण्डेन्दुकृतशेखराय नमः ।
ओं चित्राङ्कश्यामदशनाय नमः ।
ओं फालचन्द्राय नमः ।
ओं चतुर्भुजाय नमः ।
ओं योगाधिपाय नमः ।
ओं तारकस्थाय नमः ।
ओं पुरुषाय नमः ।
ओं गजकर्णकाय नमः ।
ओं गणाधिराजाय नमः ।
ओं विजयस्थिराय नमः ।
ओं गजपतिध्वजिने नमः ।
ओं देवदेवाय नमः ।
ओं स्मरप्राणदीपकाय नमः ।
ओं वायुकीलकाय नमः ।
ओं विपश्चिद्वरदाय नमः ।
ओं नादोन्नादभिन्नबलाहकाय नमः ॥ १२० ॥

ओं वराहरदनाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं व्याघ्राजिनाम्बराय नमः ।
ओं इच्छाशक्तिधराय नमः ।
ओं देवत्रात्रे नमः ।
ओं दैत्यविमर्दनाय नमः ।
ओं शम्भुवक्त्रोद्भवाय नमः ।
ओं शम्भुकोपघ्ने नमः ।
ओं शम्भुहास्यभुवे नमः ।
ओं शम्भुतेजसे नमः ।
ओं शिवाशोकहारिणे नमः ।
ओं गौरीसुखावहाय नमः ।
ओं उमाङ्गमलजाय नमः ।
ओं गौरीतेजोभुवे नमः ।
ओं स्वर्धुनीभवाय नमः ।
ओं यज्ञकायाय नमः ।
ओं महानादाय नमः ।
ओं गिरिवर्ष्मणे नमः ।
ओं शुभाननाय नमः ।
ओं सर्वात्मने नमः ॥ १४० ॥

ओं सर्वदेवात्मने नमः ।
ओं ब्रह्ममूर्ध्ने नमः ।
ओं ककुप्छ्रुतये नमः ।
ओं ब्रह्माण्डकुम्भाय नमः ।
ओं चिद्व्योमफालाय नमः ।
ओं सत्यशिरोरुहाय नमः ।
ओं जगज्जन्मलयोन्मेषनिमेषाय नमः ।
ओं अग्न्यर्कसोमदृशे नमः ।
ओं गिरीन्द्रैकरदाय नमः ।
ओं धर्माधर्मोष्ठाय नमः ।
ओं सामबृंहिताय नमः ।
ओं ग्रहर्क्षदशनाय नमः ।
ओं वाणीजिह्वाय नमः ।
ओं वासवनासिकाय नमः ।
ओं कुलाचलांसाय नमः ।
ओं सोमार्कघण्टाय नमः ।
ओं रुद्रशिरोधराय नमः ।
ओं नदीनदभुजाय नमः ।
ओं सर्पाङ्गुलीकाय नमः ।
ओं तारकानखाय नमः ॥ १६० ॥

ओं भ्रूमध्यसंस्थितकराय नमः ।
ओं ब्रह्मविद्यामदोत्कटाय नमः ।
ओं व्योमनाभये नमः ।
ओं श्रीहृदयाय नमः ।
ओं मेरुपृष्ठाय नमः ।
ओं अर्णवोदराय नमः ।
ओं कुक्षिस्थयक्षगन्धर्वरक्षःकिन्नरमानुषाय नमः ।
ओं पृथ्विकटये नमः ।
ओं सृष्टिलिङ्गाय नमः ।
ओं शैलोरवे नमः ।
ओं दस्रजानुकाय नमः ।
ओं पातालजङ्घाय नमः ।
ओं मुनिपदे नमः ।
ओं कालाङ्गुष्ठाय नमः ।
ओं त्रयीतनवे नमः ।
ओं ज्योतिर्मण्डललाङ्गूलाय नमः ।
ओं हृदयालाननिश्चलाय नमः ।
ओं हृत्पद्मकर्णिकाशालिवियत्केलिसरोवराय नमः ।
ओं सद्भक्तध्याननिगडाय नमः ।
ओं पूजावारीनिवारिताय नमः ॥ १८० ॥

ओं प्रतापिने नमः ।
ओं कश्यपसुताय नमः ।
ओं गणपाय नमः ।
ओं विष्टपिने नमः ।
ओं बलिने नमः ।
ओं यशस्विने नमः ।
ओं धार्मिकाय नमः ।
ओं स्वोजसे नमः ।
ओं प्रथमाय नमः ।
ओं प्रथमेश्वराय नमः ।
ओं चिन्तामणिद्वीपपतये नमः ।
ओं कल्पद्रुमवनालयाय नमः ।
ओं रत्नमण्डपमध्यस्थाय नमः ।
ओं रत्नसिंहासनाश्रयाय नमः ।
ओं तीव्राशिरोधृतपदाय नमः ।
ओं ज्वालिनीमौलिलालिताय नमः ।
ओं नन्दानन्दितपीठश्रिये नमः ।
ओं भोगदाभूषितासनाय नमः ।
ओं सकामदायिनीपीठाय नमः ।
ओं स्फुरदुग्रासनाश्रयाय नमः ॥ २०० ॥

ओं तेजोवतीशिरोरत्नाय नमः ।
ओं सत्यानित्यावतंसिताय नमः ।
ओं सविघ्ननाशिनीपीठाय नमः ।
ओं सर्वशक्त्यम्बुजाश्रयाय नमः ।
ओं लिपिपद्मासनाधाराय नमः ।
ओं वह्निधामत्रयाश्रयाय नमः ।
ओं उन्नतप्रपदाय नमः ।
ओं गूढगुल्फाय नमः ।
ओं संवृत्तपार्ष्णिकाय नमः ।
ओं पीनजङ्घाय नमः ।
ओं श्लिष्टजानवे नमः ।
ओं स्थूलोरवे नमः ।
ओं प्रोन्नमत्कटये नमः ।
ओं निम्ननाभये नमः ।
ओं स्थूलकुक्षये नमः ।
ओं पीनवक्षसे नमः ।
ओं बृहद्भुजाय नमः ।
ओं पीनस्कन्धाय नमः ।
ओं कम्बुकण्ठाय नमः ।
ओं लम्बोष्ठाय नमः ॥ २२० ॥

ओं लम्बनासिकाय नमः ।
ओं भग्नवामरदाय नमः ।
ओं तुङ्गाय सव्यदन्ताय नमः ।
ओं महाहनवे नमः ।
ओं ह्रस्वनेत्रत्रयाय नमः ।
ओं शूर्पकर्णाय नमः ।
ओं निबिडमस्तकाय नमः ।
ओं स्तबकाकारकुम्भाग्राय नमः ।
ओं रत्नमौलये नमः ।
ओं निरङ्कुशाय नमः ।
ओं सर्पहारकटीसूत्राय नमः ।
ओं सर्पयज्ञोपवीतये नमः ।
ओं सर्पकोटीरकटकाय नमः ।
ओं सर्पग्रैवेयकाङ्गदाय नमः ।
ओं सर्पकक्ष्योदराबन्धाय नमः ।
ओं सर्पराजोत्तरीयकाय नमः ।
ओं रक्ताय नमः ।
ओं रक्ताम्बरधराय नमः ।
ओं रक्तमाल्यविभूषणाय नमः ।
ओं रक्तेक्षणाय नमः ॥ २४० ॥

ओं रक्तकराय नमः ।
ओं रक्तताल्वोष्ठपल्लवाय नमः ।
ओं श्वेताय नमः ।
ओं श्वेताम्बरधराय नमः ।
ओं श्वेतमाल्यविभूषणाय नमः ।
ओं श्वेतातपत्ररुचिराय नमः ।
ओं श्वेतचामरवीजिताय नमः ।
ओं सर्वावयवसम्पूर्णसर्वलक्षणलक्षिताय नमः ।
ओं सर्वाभरणशोभाढ्याय नमः ।
ओं सर्वशोभासमन्विताय नमः ।
ओं सर्वमङ्गलमाङ्गल्याय नमः ।
ओं सर्वकारणकारणाय नमः ।
ओं सर्वदैककराय नमः ।
ओं शार्‍ङ्गिणे नमः ।
ओं बीजापूरिणे नमः ।
ओं गदाधराय नमः ।
ओं इक्षुचापधराय नमः ।
ओं शूलिने नमः ।
ओं चक्रपाणये नमः ।
ओं सरोजभृते नमः ॥ २६० ॥

ओं पाशिने नमः ।
ओं धृतोत्पलाय नमः ।
ओं शालीमञ्जरीभृते नमः ।
ओं स्वदन्तभृते नमः ।
ओं कल्पवल्लीधराय नमः ।
ओं विश्वाभयदैककराय नमः ।
ओं वशिने नमः ।
ओं अक्षमालाधराय नमः ।
ओं ज्ञानमुद्रावते नमः ।
ओं मुद्गरायुधाय नमः ।
ओं पूर्णपात्रिणे नमः ।
ओं कम्बुधराय नमः ।
ओं विधृतालिसमुद्गकाय नमः ।
ओं मातुलुङ्गधराय नमः ।
ओं चूतकलिकाभृते नमः ।
ओं कुठारवते नमः ।
ओं पुष्करस्थस्वर्णघटीपूर्णरत्नाभिवर्षकाय नमः ।
ओं भारतीसुन्दरीनाथाय नमः ।
ओं विनायकरतिप्रियाय नमः ।
ओं महालक्ष्मीप्रियतमाय नमः ॥ २८० ॥

ओं सिद्धलक्ष्मीमनोरमाय नमः ।
ओं रमारमेशपूर्वाङ्गाय नमः ।
ओं दक्षिणोमामहेश्वराय नमः ।
ओं महीवराहवामाङ्गाय नमः ।
ओं रतिकन्दर्पपश्चिमाय नमः ।
ओं आमोदमोदजननाय नमः ।
ओं सप्रमोदप्रमोदनाय नमः ।
ओं समेधितसमृद्धश्रिये नमः ।
ओं ऋद्धिसिद्धिप्रवर्तकाय नमः ।
ओं दत्तसौमुख्यसुमुखाय नमः ।
ओं कान्तिकन्दलिताश्रयाय नमः ।
ओं मदनावत्याश्रिताङ्घ्रये नमः ।
ओं कृत्तदौर्मुख्यदुर्मुखाय नमः ।
ओं विघ्नसम्पल्लवोपघ्नसेवाय नमः ।
ओं उन्निद्रमदद्रवाय नमः ।
ओं विघ्नकृन्निघ्नचरणाय नमः ।
ओं द्राविणीशक्तिसत्कृताय नमः ।
ओं तीव्राप्रसन्ननयनाय नमः ।
ओं ज्वालिनीपालितैकदृशे नमः ।
ओं मोहिनीमोहनाय नमः ॥ ३०० ॥

ओं भोगदायिनीकान्तिमण्डिताय नमः ।
ओं कामिनीकान्तवक्त्रश्रिये नमः ।
ओं अधिष्ठितवसुन्धराय नमः ।
ओं वसुन्धरामदोन्नद्धमहाशङ्खनिधिप्रभवे नमः ।
ओं नमद्वसुमतीमौलिमहापद्मनिधिप्रभवे नमः ।
ओं सर्वसद्गुरुसंसेव्याय नमः ।
ओं शोचिष्केशहृदाश्रयाय नमः ।
ओं ईशानमूर्ध्ने नमः ।
ओं देवेन्द्रशिखायै नमः ।
ओं पवननन्दनाय नमः ।
ओं अग्रप्रत्यग्रनयनाय नमः ।
ओं दिव्यास्त्राणां प्रयोगविदे नमः ।
ओं ऐरावतादिसर्वाशावारणावरणप्रियाय नमः ।
ओं वज्राद्यस्त्रपरीवाराय नमः ।
ओं गणचण्डसमाश्रयाय नमः ।
ओं जयाजयपरीवाराय नमः ।
ओं विजयाविजयावहाय नमः ।
ओं अजितार्चितपादाब्जाय नमः ।
ओं नित्यानित्यावतंसिताय नमः ।
ओं विलासिनीकृतोल्लासाय नमः ॥ ३२० ॥

ओं शौण्डीसौन्दर्यमण्डिताय नमः ।
ओं अनन्तानन्तसुखदाय नमः ।
ओं सुमङ्गलसुमङ्गलाय नमः ।
ओं इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनिषेविताय नमः ।
ओं सुभगासंश्रितपदाय नमः ।
ओं ललिताललिताश्रयाय नमः ।
ओं कामिनीकामनाय नमः ।
ओं काममालिनीकेलिलालिताय नमः ।
ओं सरस्वत्याश्रयाय नमः ।
ओं गौरीनन्दनाय नमः ।
ओं श्रीनिकेतनाय नमः ।
ओं गुरुगुप्तपदाय नमः ।
ओं वाचासिद्धाय नमः ।
ओं वागीश्वरीपतये नमः ।
ओं नलिनीकामुकाय नमः ।
ओं वामारामाय नमः ।
ओं ज्येष्ठामनोरमाय नमः ।
ओं रौद्रीमुद्रितपादाब्जाय नमः ।
ओं हुम्बीजाय नमः ।
ओं तुङ्गशक्तिकाय नमः ॥ ३४० ॥

ओं विश्वादिजननत्राणाय नमः ।
ओं स्वाहाशक्तये नमः ।
ओं सकीलकाय नमः ।
ओं अमृताब्धिकृतावासाय नमः ।
ओं मदघूर्णितलोचनाय नमः ।
ओं उच्छिष्टगणाय नमः ।
ओं उच्छिष्टगणेशाय नमः ।
ओं गणनायकाय नमः ।
ओं सार्वकालिकसंसिद्धये नमः ।
ओं नित्यशैवाय नमः ।
ओं दिगम्बराय नमः ।
ओं अनपायाय नमः ।
ओं अनन्तदृष्टये नमः ।
ओं अप्रमेयाय नमः ।
ओं अजरामराय नमः ।
ओं अनाविलाय नमः ।
ओं अप्रतिरथाय नमः ।
ओं अच्युताय नमः ।
ओं अमृताय नमः ।
ओं अक्षराय नमः ॥ ३६० ॥

ओं अप्रतर्क्याय नमः ।
ओं अक्षयाय नमः ।
ओं अजय्याय नमः ।
ओं अनाधाराय नमः ।
ओं अनामयाय नमः ।
ओं अमलाय नमः ।
ओं अमोघसिद्धये नमः ।
ओं अद्वैताय नमः ।
ओं अघोराय नमः ।
ओं अप्रमिताननाय नमः ।
ओं अनाकाराय नमः ।
ओं अब्धिभूम्यग्निबलघ्नाय नमः ।
ओं अव्यक्तलक्षणाय नमः ।
ओं आधारपीठाय नमः ।
ओं आधाराय नमः ।
ओं आधाराधेयवर्जिताय नमः ।
ओं आखुकेतनाय नमः ।
ओं आशापूरकाय नमः ।
ओं आखुमहारथाय नमः ।
ओं इक्षुसागरमध्यस्थाय नमः ॥ ३८० ॥

ओं इक्षुभक्षणलालसाय नमः ।
ओं इक्षुचापातिरेकश्रिये नमः ।
ओं इक्षुचापनिषेविताय नमः ।
ओं इन्द्रगोपसमानश्रिये नमः ।
ओं इन्द्रनीलसमद्युतये नमः ।
ओं इन्दीवरदलश्यामाय नमः ।
ओं इन्दुमण्डलनिर्मलाय नमः ।
ओं इध्मप्रियाय नमः ।
ओं इडाभागाय नमः ।
ओं इडाधाम्ने नमः ।
ओं इन्दिराप्रियाय नमः ।
ओं इक्ष्वाकुविघ्नविध्वंसिने नमः ।
ओं इतिकर्तव्यतेप्सिताय नमः ।
ओं ईशानमौलये नमः ।
ओं ईशानाय नमः ।
ओं ईशानसुताय नमः ।
ओं ईतिघ्ने नमः ।
ओं ईषणात्रयकल्पान्ताय नमः ।
ओं ईहामात्रविवर्जिताय नमः ।
ओं उपेन्द्राय नमः ॥ ४०० ॥

ओं उडुभृन्मौलये नमः ।
ओं उण्डेरकबलिप्रियाय नमः ।
ओं उन्नताननाय नमः ।
ओं उत्तुङ्गाय नमः ।
ओं उदारत्रिदशाग्रण्ये नमः ।
ओं ऊर्जस्वते नमः ।
ओं ऊष्मलमदाय नमः ।
ओं ऊहापोहदुरासदाय नमः ।
ओं ऋग्यजुःसामसम्भूतये नमः ।
ओं ऋद्धिसिद्धिप्रवर्तकाय नमः ।
ओं ऋजुचित्तैकसुलभाय नमः ।
ओं ऋणत्रयविमोचकाय नमः ।
ओं स्वभक्तानां लुप्तविघ्नाय नमः ।
ओं सुरद्विषां लुप्तशक्तये नमः ।
ओं विमुखार्चानां लुप्तश्रिये नमः ।
ओं लूताविस्फोटनाशनाय नमः ।
ओं एकारपीठमध्यस्थाय नमः ।
ओं एकपादकृतासनाय नमः ।
ओं एजिताखिलदैत्यश्रिये नमः ।
ओं एधिताखिलसंश्रयाय नमः ॥ ४२० ॥

ओं ऐश्वर्यनिधये नमः ।
ओं ऐश्वर्याय नमः ।
ओं ऐहिकामुष्मिकप्रदाय नमः ।
ओं ऐरम्मदसमोन्मेषाय नमः ।
ओं ऐरावतनिभाननाय नमः ।
ओं ओङ्कारवाच्याय नमः ।
ओं ओङ्काराय नमः ।
ओं ओजस्वते नमः ।
ओं ओषधीपतये नमः ।
ओं औदार्यनिधये नमः ।
ओं औद्धत्यधुर्याय नमः ।
ओं औन्नत्यनिस्वनाय नमः ।
ओं सुरनागानामङ्कुशाय नमः ।
ओं सुरविद्विषामङ्कुशाय नमः ।
ओं अःसमस्तविसर्गान्तपदेषुपरिकीर्तिताय नमः ।
ओं कमण्डलुधराय नमः ।
ओं कल्पाय नमः ।
ओं कपर्दिने नमः ।
ओं कलभाननाय नमः ।
ओं कर्मसाक्षिणे नमः ॥ ४४० ॥

ओं कर्मकर्त्रे नमः ।
ओं कर्माकर्मफलप्रदाय नमः ।
ओं कदम्बगोलकाकाराय नमः ।
ओं कूष्माण्डगणनायकाय नमः ।
ओं कारुण्यदेहाय नमः ।
ओं कपिलाय नमः ।
ओं कथकाय नमः ।
ओं कटिसूत्रभृते नमः ।
ओं खर्वाय नमः ।
ओं खड्गप्रियाय नमः ।
ओं खड्गखातान्तःस्थाय नमः ।
ओं खनिर्मलाय नमः ।
ओं खल्वाटशृङ्गनिलयाय नमः ।
ओं खट्वाङ्गिने नमः ।
ओं खदुरासदाय नमः ।
ओं गुणाढ्याय नमः ।
ओं गहनाय नमः ।
ओं गस्थाय नमः ।
ओं गद्यपद्यसुधार्णवाय नमः ।
ओं गद्यगानप्रियाय नमः ॥ ४६० ॥

ओं गर्जाय नमः ।
ओं गीतगीर्वाणपूर्वजाय नमः ।
ओं गुह्याचाररताय नमः ।
ओं गुह्याय नमः ।
ओं गुह्यागमनिरूपिताय नमः ।
ओं गुहाशयाय नमः ।
ओं गुहाब्धिस्थाय नमः ।
ओं गुरुगम्याय नमः ।
ओं गुरोर्गुरवे नमः ।
ओं घण्टाघर्घरिकामालिने नमः ।
ओं घटकुम्भाय नमः ।
ओं घटोदराय नमः ।
ओं चण्डाय नमः ।
ओं चण्डेश्वरसुहृदे नमः ।
ओं चण्डीशाय नमः ।
ओं चण्डविक्रमाय नमः ।
ओं चराचरपतये नमः ।
ओं चिन्तामणिचर्वणलालसाय नमः ।
ओं छन्दसे नमः ।
ओं छन्दोवपुषे नमः ॥ ४८० ॥

ओं छन्दोदुर्लक्ष्याय नमः ।
ओं छन्दविग्रहाय नमः ।
ओं जगद्योनये नमः ।
ओं जगत्साक्षिणे नमः ।
ओं जगदीशाय नमः ।
ओं जगन्मयाय नमः ।
ओं जपाय नमः ।
ओं जपपराय नमः ।
ओं जप्याय नमः ।
ओं जिह्वासिंहासनप्रभवे नमः ।
ओं झलज्झलोल्लसद्दानझङ्कारिभ्रमराकुलाय नमः ।
ओं टङ्कारस्फारसंरावाय नमः ।
ओं टङ्कारिमणिनूपुराय नमः ।
ओं ठद्वयीपल्लवान्तःस्थसर्वमन्त्रैकसिद्धिदाय नमः ।
ओं डिण्डिमुण्डाय नमः ।
ओं डाकिनीशाय नमः ।
ओं डामराय नमः ।
ओं डिण्डिमप्रियाय नमः ।
ओं ढक्कानिनादमुदिताय नमः ।
ओं ढौकाय नमः ॥ ५०० ॥

ओं ढुण्ढिविनायकाय नमः ।
ओं तत्वानां परमाय तत्त्वाय नमः ।
ओं तत्त्वम्पदनिरूपिताय नमः ।
ओं तारकान्तरसंस्थानाय नमः ।
ओं तारकाय नमः ।
ओं तारकान्तकाय नमः ।
ओं स्थाणवे नमः ।
ओं स्थाणुप्रियाय नमः ।
ओं स्थात्रे नमः ।
ओं स्थावराय जङ्गमाय जगते नमः ।
ओं दक्षयज्ञप्रमथनाय नमः ।
ओं दात्रे नमः ।
ओं दानवमोहनाय नमः ।
ओं दयावते नमः ।
ओं दिव्यविभवाय नमः ।
ओं दण्डभृते नमः ।
ओं दण्डनायकाय नमः ।
ओं दन्तप्रभिन्नाभ्रमालाय नमः ।
ओं दैत्यवारणदारणाय नमः ।
ओं दंष्ट्रालग्नद्विपघटाय नमः ॥ ५२० ॥

ओं देवार्थनृगजाकृतये नमः ।
ओं धनधान्यपतये नमः ।
ओं धन्याय नमः ।
ओं धनदाय नमः ।
ओं धरणीधराय नमः ।
ओं ध्यानैकप्रकटाय नमः ।
ओं ध्येयाय नमः ।
ओं ध्यानाय नमः ।
ओं ध्यानपरायणाय नमः ।
ओं नन्द्याय नमः ।
ओं नन्दिप्रियाय नमः ।
ओं नादाय नमः ।
ओं नादमध्यप्रतिष्ठिताय नमः ।
ओं निष्कलाय नमः ।
ओं निर्मलाय नमः ।
ओं नित्याय नमः ।
ओं नित्यानित्याय नमः ।
ओं निरामयाय नमः ।
ओं परस्मै व्योम्ने नमः ।
ओं परस्मै धाम्मे नमः ॥ ५४० ॥

ओं परमात्मने नमः ।
ओं परस्मै पदाय नमः ।
ओं परात्पराय नमः ।
ओं पशुपतये नमः ।
ओं पशुपाशविमोचकाय नमः ।
ओं पूर्णानन्दाय नमः ।
ओं परानन्दाय नमः ।
ओं पुराणपुरुषोत्तमाय नमः ।
ओं पद्मप्रसन्ननयनाय नमः ।
ओं प्रणताज्ञानमोचनाय नमः ।
ओं प्रमाणप्रत्यायातीताय नमः ।
ओं प्रणतार्तिनिवारणाय नमः ।
ओं फलहस्ताय नमः ।
ओं फणिपतये नमः ।
ओं फेत्काराय नमः ।
ओं फाणितप्रियाय नमः ।
ओं बाणार्चिताङ्घ्रियुगलाय नमः ।
ओं बालकेलिकुतूहलिने नमः ।
ओं ब्रह्मणे नमः ।
ओं ब्रह्मार्चितपदाय नमः ॥ ५६० ॥

ओं ब्रह्मचारिणे नमः ।
ओं बृहस्पतये नमः ।
ओं बृहत्तमाय नमः ।
ओं ब्रह्मपराय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्रह्मवित्प्रियाय नमः ।
ओं बृहन्नादाग्र्यचीत्काराय नमः ।
ओं ब्रह्माण्डावलिमेखलाय नमः ।
ओं भ्रूक्षेपदत्तलक्ष्मीकाय नमः ।
ओं भर्गाय नमः ।
ओं भद्राय नमः ।
ओं भयापहाय नमः ।
ओं भगवते नमः ।
ओं भक्तिसुलभाय नमः ।
ओं भूतिदाय नमः ।
ओं भूतिभूषणाय नमः ।
ओं भव्याय नमः ।
ओं भूतालयाय नमः ।
ओं भोगदात्रे नमः ।
ओं भ्रूमध्यगोचराय नमः ॥ ५८० ॥

ओं मन्त्राय नमः ।
ओं मन्त्रपतये नमः ।
ओं मन्त्रिणे नमः ।
ओं मदमत्तमनोरमाय नमः ।
ओं मेखलावते नमः ।
ओं मन्दगतये नमः ।
ओं मतिमत्कमलेक्षणाय नमः ।
ओं महाबलाय नमः ।
ओं महावीर्याय नमः ।
ओं महाप्राणाय नमः ।
ओं महामनसे नमः ।
ओं यज्ञाय नमः ।
ओं यज्ञपतये नमः ।
ओं यज्ञगोप्त्रे नमः ।
ओं यज्ञफलप्रदाय नमः ।
ओं यशस्कराय नमः ।
ओं योगगम्याय नमः ।
ओं याज्ञिकाय नमः ।
ओं याजकप्रियाय नमः ।
ओं रसाय नमः ॥ ६०० ॥

ओं रसप्रियाय नमः ।
ओं रस्याय नमः ।
ओं रञ्जकाय नमः ।
ओं रावणार्चिताय नमः ।
ओं रक्षोरक्षाकराय नमः ।
ओं रत्नगर्भाय नमः ।
ओं राज्यसुखप्रदाय नमः ।
ओं लक्ष्यालक्ष्यप्रदाय नमः ।
ओं लक्ष्याय नमः ।
ओं लयस्थाय नमः ।
ओं लड्डुकप्रियाय नमः ।
ओं लानप्रियाय नमः ।
ओं लास्यपराय नमः ।
ओं लाभकृते नमः ।
ओं लोकविश्रुताय नमः ।
ओं वरेण्याय नमः ।
ओं वह्निवदनाय नमः ।
ओं वन्द्याय नमः ।
ओं वेदान्तगोचराय नमः ।
ओं विकर्त्रे नमः ॥ ६२० ॥

ओं विश्वतश्चक्षुषे नमः ।
ओं विधात्रे नमः ।
ओं विश्वतोमुखाय नमः ।
ओं वामदेवाय नमः ।
ओं विश्वनेत्रे नमः ।
ओं वज्रिवज्रनिवारणाय नमः ।
ओं विश्वबन्धनविष्कम्भाधाराय नमः ।
ओं विश्वेश्वरप्रभवे नमः ।
ओं शब्दब्रह्मणे नमः ।
ओं शमप्राप्याय नमः ।
ओं शम्भुशक्तिगणेश्वराय नमः ।
ओं शास्त्रे नमः ।
ओं शिखाग्रनिलयाय नमः ।
ओं शरण्याय नमः ।
ओं शिखरीश्वराय नमः ।
ओं षडृतुकुसुमस्रग्विणे नमः ।
ओं षडाधाराय नमः ।
ओं षडक्षराय नमः ।
ओं संसारवैद्याय नमः ।
ओं सर्वज्ञाय नमः ॥ ६४० ॥

ओं सर्वभेषजभेषजाय नमः ।
ओं सृष्टिस्थितिलयक्रीडाय नमः ।
ओं सुरकुञ्जरभेदनाय नमः ।
ओं सिन्दूरितमहाकुम्भाय नमः ।
ओं सदसद्व्यक्तिदायकाय नमः ।
ओं साक्षिणे नमः ।
ओं समुद्रमथनाय नमः ।
ओं स्वसंवेद्याय नमः ।
ओं स्वदक्षिणाय नमः ।
ओं स्वतन्त्राय नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सामगानरताय नमः ।
ओं सुखिने नमः ।
ओं हंसाय नमः ।
ओं हस्तिपिशाचीशाय नमः ।
ओं हवनाय नमः ।
ओं हव्यकव्यभुजे नमः ।
ओं हव्याय नमः ।
ओं हुतप्रियाय नमः ।
ओं हर्षाय नमः ॥ ६६० ॥

ओं हृल्लेखामन्त्रमध्यगाय नमः ।
ओं क्षेत्राधिपाय नमः ।
ओं क्षमाभर्त्रे नमः ।
ओं क्षमापरपरायणाय नमः ।
ओं क्षिप्रक्षेमकराय नमः ।
ओं क्षेमानन्दाय नमः ।
ओं क्षोणीसुरद्रुमाय नमः ।
ओं धर्मप्रदाय नमः ।
ओं अर्थदाय नमः ।
ओं कामदात्रे नमः ।
ओं सौभाग्यवर्धनाय नमः ।
ओं विद्याप्रदाय नमः ।
ओं विभवदाय नमः ।
ओं भुक्तिमुक्तिफलप्रदाय नमः ।
ओं आभिरूप्यकराय नमः ।
ओं वीरश्रीप्रदाय नमः ।
ओं विजयप्रदाय नमः ।
ओं सर्ववश्यकराय नमः ।
ओं गर्भदोषघ्ने नमः ।
ओं पुत्रपौत्रदाय नमः ॥ ६८० ॥

ओं मेधादाय नमः ।
ओं कीर्तिदाय नमः ।
ओं शोकहारिणे नमः ।
ओं दौर्भाग्यनाशनाय नमः ।
ओं प्रतिवादिमुखस्तम्भाय नमः ।
ओं रुष्टचित्तप्रसादनाय नमः ।
ओं पराभिचारशमनाय नमः ।
ओं दुःखभञ्जनकारकाय नमः ।
ओं लवाय नमः ।
ओं त्रुटये नमः ।
ओं कलायै नमः ।
ओं काष्ठायै नमः ।
ओं निमेषाय नमः ।
ओं तत्पराय नमः ।
ओं क्षणाय नमः ।
ओं घट्यै नमः ।
ओं मुहूर्ताय नमः ।
ओं प्रहराय नमः ।
ओं दिवानक्ताय नमः ।
ओं अहर्निशाय नमः ॥ ७०० ॥

ओं पक्षाय नमः ।
ओं मासाय नमः ।
ओं अयनाय नमः ।
ओं वर्षाय नमः ।
ओं युगाय नमः ।
ओं कल्पाय नमः ।
ओं महालयाय नमः ।
ओं राशये नमः ।
ओं तारायै नमः ।
ओं तिथये नमः ।
ओं योगाय नमः ।
ओं वाराय नमः ।
ओं करणाय नमः ।
ओं अंशकाय नमः ।
ओं लग्नाय नमः ।
ओं होरायै नमः ।
ओं कालचक्राय नमः ।
ओं मेरवे नमः ।
ओं सप्तर्षिभ्यो नमः ।
ओं ध्रुवाय नमः ॥ ७२० ॥

ओं राहवे नमः ।
ओं मन्दाय नमः ।
ओं कवये नमः ।
ओं जीवाय नमः ।
ओं बुधाय नमः ।
ओं भौमाय नमः ।
ओं शशिने नमः ।
ओं रवये नमः ।
ओं कालाय नमः ।
ओं सृष्टये नमः ।
ओं स्थितये नमः ।
ओं विश्वस्मै स्थावराय जङ्गमाय नमः ।
ओं यस्मै नमः ।
ओं भुवे नमः ।
ओं अद्भ्यो नमः ।
ओं अग्नये नमः ।
ओं मरुते नमः ।
ओं व्योम्ने नमः ।
ओं अहङ्कृतये नमः ।
ओं प्रकृतये नमः ॥ ७४० ॥

ओं पुंसे नमः ।
ओं ब्रह्मणे नमः ।
ओं विष्णवे नमः ।
ओं शिवाय नमः ।
ओं रुद्राय नमः ।
ओं ईशाय नमः ।
ओं शक्तये नमः ।
ओं सदाशिवाय नमः ।
ओं त्रिदशेभ्यो नमः ।
ओं पितृभ्यो नमः ।
ओं सिद्धेभ्यो नमः ।
ओं यक्षेभ्यो नमः ।
ओं रक्षोभ्यो नमः ।
ओं किन्नरेभ्यो नमः ।
ओं साध्येभ्यो नमः ।
ओं विद्याधरेभ्यो नमः ।
ओं भूतेभ्यो नमः ।
ओं मनुष्येभ्यो नमः ।
ओं पशुभ्यो नमः ।
ओं खगेभ्यो नमः ॥ ७६० ॥

ओं समुद्रेभ्यो नमः ।
ओं सरिद्भ्यो नमः ।
ओं शैलेभ्यो नमः ।
ओं भूताय नमः ।
ओं भव्याय नमः ।
ओं भवोद्भवाय नमः ।
ओं साङ्ख्याय नमः ।
ओं पातञ्जलाय नमः ।
ओं योगाय नमः ।
ओं पुराणेभ्यो नमः ।
ओं श्रुत्यै नमः ।
ओं स्मृत्यै नमः ।
ओं वेदाङ्गेभ्यो नमः ।
ओं सदाचाराय नमः ।
ओं मीमांसायै नमः ।
ओं न्यायविस्तराय नमः ।
ओं आयुर्वेदाय नमः ।
ओं धनुर्वेदीय नमः ।
ओं गान्धर्वाय नमः ।
ओं काव्यनाटकाय नमः ॥ ७८० ॥

ओं वैखानसाय नमः ।
ओं भागवताय नमः ।
ओं सात्वताय नमः ।
ओं पाञ्चरात्रकाय नमः ।
ओं शैवाय नमः ।
ओं पाशुपताय नमः ।
ओं कालामुखाय नमः ।
ओं भैरवशासनाय नमः ।
ओं शाक्ताय नमः ।
ओं वैनायकाय नमः ।
ओं सौराय नमः ।
ओं जैनाय नमः ।
ओं आर्हतसंहितायै नमः ।
ओं सते नमः ।
ओं असते नमः ।
ओं व्यक्ताय नमः ।
ओं अव्यक्ताय नमः ।
ओं सचेतनाय नमः ।
ओं अचेतनाय नमः ।
ओं बन्धाय नमः ॥ ८०० ॥

ओं मोक्षाय नमः ।
ओं सुखाय नमः ।
ओं भोगाय नमः ।
ओं अयोगाय नमः ।
ओं सत्याय नमः ।
ओं अणवे नमः ।
ओं महते नमः ।
ओं स्वस्तये नमः ।
ओं हुं नमः ।
ओं फट् नमः ।
ओं स्वधा नमः ।
ओं स्वाहा नमः ।
ओं श्रौषट् नमः ।
ओं वौषट् नमः ।
ओं वषट् नमः ।
ओं ज्ञानाय नमः ।
ओं विज्ञानाय नमः ।
ओं आनन्दाय नमः ।
ओं बोधाय नमः ।
ओं संविदे नमः ॥ ८२० ॥

ओं शमाय नमः ।
ओं यमाय नमः ।
ओं एकस्मै नमः ।
ओं एकाक्षराधाराय नमः ।
ओं एकाक्षरपरायणाय नमः ।
ओं एकाग्रधिये नमः ।
ओं एकवीराय नमः ।
ओं एकानेकस्वरूपधृते नमः ।
ओं द्विरूपाय नमः ।
ओं द्विभुजाय नमः ।
ओं द्व्यक्षाय नमः ।
ओं द्विरदाय नमः ।
ओं द्वीपरक्षकाय नमः ।
ओं द्वैमातुराय नमः ।
ओं द्विवदनाय नमः ।
ओं द्वन्द्वातीताय नमः ।
ओं द्वयातिगाय नमः ।
ओं त्रिधाम्ने नमः ।
ओं त्रिकराय नमः ।
ओं त्रेतायै नमः ॥ ८४० ॥

ओं त्रिवर्गफलदायकाय नमः ।
ओं त्रिगुणात्मने नमः ।
ओं त्रिलोकादये नमः ।
ओं त्रिशक्तीशाय नमः ।
ओं त्रिलोचनाय नमः ।
ओं चतुर्बाहवे नमः ।
ओं चतुर्दन्ताय नमः ।
ओं चतुरात्मने नमः ।
ओं चतुर्मुखाय नमः ।
ओं चतुर्विधोपायमयाय नमः ।
ओं चतुर्वर्णाश्रमाश्रयाय नमः ।
ओं चतुर्विधवचोवृत्तिपरिवृत्तिप्रवर्तकाय नमः ।
ओं चतुर्थीपूजनप्रीताय नमः ।
ओं चतुर्थीतिथिसम्भवाय नमः ।
ओं पञ्चाक्षरात्मने नमः ।
ओं पञ्चात्मने नमः ।
ओं पञ्चास्याय नमः ।
ओं पञ्चकृत्यकृते नमः ।
ओं पञ्चाधाराय नमः ।
ओं पञ्चवर्णाय नमः ॥ ८६० ॥

ओं पञ्चाक्षरपरायणाय नमः ।
ओं पञ्चतालाय नमः ।
ओं पञ्चकराय नमः ।
ओं पञ्चप्रणवभाविताय नमः ।
ओं पञ्चब्रह्ममयस्फूर्तये नमः ।
ओं पञ्चावरणवारिताय नमः ।
ओं पञ्चभक्ष्यप्रियाय नमः ।
ओं पञ्चबाणाय नमः ।
ओं पञ्चशिवात्मकाय नमः ।
ओं षट्कोणपीठाय नमः ।
ओं षट्चक्रधाम्ने नमः ।
ओं षड्ग्रन्थिभेदकाय नमः ।
ओं षडध्वध्वान्तविध्वंसिने नमः ।
ओं षडङ्गुलमहाह्रदाय नमः ।
ओं षण्मुखाय नमः ।
ओं षण्मुखभ्रात्रे नमः ।
ओं षट्छक्तिपरिवारिताय नमः ।
ओं षड्वैरिवर्गविध्वंसिने नमः ।
ओं षडूर्मिभयभञ्जनाय नमः ।
ओं षट्तर्कदूराय नमः ॥ ८८० ॥

ओं षट्कर्मनिरताय नमः ।
ओं षड्रसाश्रयाय नमः ।
ओं सप्तपातालचरणाय नमः ।
ओं सप्तद्वीपोरुमण्डलाय नमः ।
ओं सप्तस्वर्लोकमुकुटाय नमः ।
ओं सप्तसप्तिवरप्रदाय नमः ।
ओं सप्ताङ्गराज्यसुखदाय नमः ।
ओं सप्तर्षिगणमण्डिताय नमः ।
ओं सप्तच्छन्दोनिधये नमः ।
ओं सप्तहोत्रे नमः ।
ओं सप्तस्वराश्रयाय नमः ।
ओं सप्ताब्धिकेलिकासाराय नमः ।
ओं सप्तमातृनिषेविताय नमः ।
ओं सप्तच्छन्दोमोदमदाय नमः ।
ओं सप्तच्छन्दोमखप्रभवे नमः ।
ओं अष्टमूर्तिध्येयमूर्तये नमः ।
ओं अष्टप्रकृतिकारणाय नमः ।
ओं अष्टाङ्गयोगफलभुजे नमः ।
ओं अष्टपत्राम्बुजासनाय नमः ।
ओं अष्टशक्तिसमृद्धश्रिये नमः ॥ ९०० ॥

ओं अष्टैश्वर्यप्रदायकाय नमः ।
ओं अष्टपीठोपपीठश्रिये नमः ।
ओं अष्टमातृसमावृताय नमः ।
ओं अष्टभैरवसेव्याय नमः ।
ओं अष्टवसुवन्द्याय नमः ।
ओं अष्टमूर्तिभृते नमः ।
ओं अष्टचक्रस्फूरन्मूर्तये नमः ।
ओं अष्टद्रव्यहविःप्रियाय नमः ।
ओं नवनागासनाध्यासिने नमः ।
ओं नवनिध्यनुशासिताय नमः ।
ओं नवद्वारपुराधाराय नमः ।
ओं नवाधारनिकेतनाय नमः ।
ओं नवनारायणस्तुत्याय नमः ।
ओं नवदुर्गानिषेविताय नमः ।
ओं नवनाथमहानाथाय नमः ।
ओं नवनागविभूषणाय नमः ।
ओं नवरत्नविचित्राङ्गाय नमः ।
ओं नवशक्तिशिरोधृताय नमः ।
ओं दशात्मकाय नमः ।
ओं दशभुजाय नमः ॥ ९२० ॥

ओं दशदिक्पतिवन्दिताय नमः ।
ओं दशाध्यायाय नमः ।
ओं दशप्राणाय नमः ।
ओं दशेन्द्रियनियामकाय नमः ।
ओं दशाक्षरमहामन्त्राय नमः ।
ओं दशाशाव्यापिविग्रहाय नमः ।
ओं एकादशादिभीरुद्रैःस्तुताय नमः ।
ओं एकादशाक्षराय नमः ।
ओं द्वादशोद्दण्डदोर्दण्डाय नमः ।
ओं द्वादशान्तनिकेतनाय नमः ।
ओं त्रयोदशाभिदाभिन्नविश्वेदेवाधिदैवताय नमः ।
ओं चतुर्दशेन्द्रवरदाय नमः ।
ओं चतुर्दशमनुप्रभवे नमः ।
ओं चतुर्दशादिविद्याढ्याय नमः ।
ओं चतुर्दशजगत्प्रभवे नमः ।
ओं सामपञ्चदशाय नमः ।
ओं पञ्चदशीशीतांशुनिर्मलाय नमः ।
ओं षोडशाधारनिलयाय नमः ।
ओं षोडशस्वरमातृकाय नमः ।
ओं षोडशान्तपदावासाय नमः ।
ओं षोडशेन्दुकलात्मकाय नमः ।
ओं कलासप्तदश्यै नमः ।
ओं सप्तदशाय नमः ।
ओं सप्तदशाक्षराय नमः ।
ओं अष्टादशद्वीपपतये नमः ।
ओं अष्टादशपुराणकृते नमः ।
ओं अष्टादशौषधीसृष्टये नमः ।
ओं अष्टादशविधिस्मृताय नमः ।
ओं अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदाय नमः ।
ओं एकविंशाय पुंसे नमः ।
ओं एकविंशत्यङ्गुलिपल्लवाय नमः ।
ओं चतुर्विंशतितत्त्वात्मने नमः ।
ओं पञ्चविंशाख्यपूरुषाय नमः ।
ओं सप्तविंशतितारेशाय नमः ।
ओं सप्तविंशतियोगकृते नमः ।
ओं द्वात्रिंशद्भैरवाधीशाय नमः ।
ओं चतुस्त्रिंशन्महाह्रदाय नमः ।
ओं षट्त्रिंशत्तत्त्वसम्भूतये नमः ।
ओं अष्टत्रिंशत्कलातनवे नमः ।
ओं नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलाय नमः ॥ ९६० ॥

ओं पञ्चाशदक्षरश्रेण्ये नमः ।
ओं पञ्चाशद्रुद्रविग्रहाय नमः ।
ओं पञ्चाशद्विष्णुशक्तीशाय नमः ।
ओं पञ्चाशन्मातृकालयाय नमः ।
ओं द्विपञ्चाशद्वपुःश्रेण्ये नमः ।
ओं त्रिषष्ट्यक्षरसंश्रयाय नमः ।
ओं चतुःषष्ट्यर्णनिर्णेत्रे नमः ।
ओं चतुःषष्टिकलानिधये नमः ।
ओं चतुःषष्टिमहासिद्धयोगिनीबृन्दवन्दिताय नमः ।
ओं अष्टषष्टिमहातीर्थक्षेत्रभैरवभावनाय नमः ।
ओं चतुर्नवतिमन्त्रात्मने नमः ।
ओं षण्णवत्यधिकप्रभवे नमः ।
ओं शतानन्दाय नमः ।
ओं शतधृतये नमः ।
ओं शतपत्रायतेक्षणाय नमः ।
ओं शतानीकाय नमः ।
ओं शतमखाय नमः ।
ओं शतधारावरायुधाय नमः ।
ओं सहस्रपत्रनिलयाय नमः ।
ओं सहस्रफणभूषणाय नमः ॥ ९८० ॥

ओं सहस्रशीर्षापुरुषाय नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रपदे नमः ।
ओं सहस्रनामसंस्तुत्याय नमः ।
ओं सहस्राक्षबलापहाय नमः ।
ओं दशसाहस्रफणभृत्फणिराजकृतासनाय नमः ।
ओं अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रयन्त्रिताय नमः ।
ओं लक्षाधीशप्रियाधाराय नमः ।
ओं लक्षाधारमनोमयाय नमः ।
ओं चतुर्लक्षजपप्रीताय नमः ।
ओं चतुर्लक्षप्रकाशिताय नमः ।
ओं चतुरशीतिलक्षाणां जीवानां देहसंस्थिताय नमः ।
ओं कोटिसूर्यप्रतीकाशाय नमः ।
ओं कोटिचन्द्रांशुनिर्मलाय नमः ।
ओं शिवाभवाध्युष्टकोटिविनायकधुरन्धराय नमः ।
ओं सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये नमः ।
ओं त्रयस्रिंशत्कोटिसुरश्रेणीप्रणतपादुकाय नमः ।
ओं अनन्तनाम्ने नमः ।
ओं अनन्तश्रिये नमः ।
ओं अनन्तानन्तसौख्यदाय नमः ॥ १००० ॥

इति श्रीगणपतिसहस्रनामावली सम्पूर्णम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed