Sri Lalitha Panchavimsati Nama Stotram – श्री ललिता पञ्चविंशतिनाम स्तोत्रम्


अगस्त्य उवाच ।
वाजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः ।
ललितापरमेशान्या देहि कर्णरसायनम् ॥ १ ॥

हयग्रीव उवाच ।
सिंहासनेशी ललिता महाराज्ञी पराङ्कुशा ।
चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ २ ॥

सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा ।
चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३ ॥

कामराजप्रिया कामकोटिका चक्रवर्तिनी ।
महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ४ ॥

कुलनाथाऽऽम्नायनाथा सर्वाम्नायनिवासिनी ।
शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ५ ॥

स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् ।
ते प्राप्नुवन्ति सौभाग्यमष्टौसिद्धीर्महद्यशः ॥ ६ ॥

इति श्रीब्रह्माण्डपुराणे ललितोपाख्याने अष्टादशोऽध्याये श्रीललिता पञ्चविंशतिनाम स्तोत्रम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed