Sri Kurma Stotram – श्री कूर्म स्तोत्रम्


नमाम ते देव पदारविन्दं
प्रपन्न तापोपशमातपत्रम् ।
यन्मूलकेता यतयोऽम्जसोरु
संसारदुःखं बहिरुत्क्षिपन्ति ॥ १ ॥

धातर्यदस्मिन्भव ईश जीवा-
-स्तापत्रयेणोपहता न शर्म ।
आत्मन् लभन्ते भगवंस्तवाङ्घ्रि-
-च्छायां स विद्यामत आश्रयेम ॥ २ ॥

मार्गन्ति यत्ते मुखपद्मनीडै-
-श्छन्दस्सुपर्णैरृषयो विविक्ते ।
यस्याघमर्षोदसरिद्वरायाः
पदं पदं तीर्थपदः प्रपन्नाः ॥ ३ ॥

यच्छ्रद्धया श्रुतवत्या च भक्त्या
संमृज्यमाने हृदयेऽवधाय ।
ज्ञानेन वैराग्यबलेन धीरा
व्रजेम तत्तेऽङ्घ्रि सरोजपीठम् ॥ ४ ॥

विश्वस्य जन्मस्थितिसम्यमार्थे
कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यदीश
स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ५ ॥

यत्सानुबन्धेऽसति देहगेहे
ममाहमित्यूढ दुराग्रहाणाम् ।
पुंसां सुदूरं वसतोपि पुर्यां
भजेम तत्ते भगवन्पदाब्जम् ॥ ६ ॥

तान्वा असद्वृत्तिभिरक्षिभिर्ये
पराहृतान्तर्मनसः परेश ।
अथो न पश्यन्त्युरुगाय नूनं
येते पदन्यास विलासलक्ष्म्याः ॥ ७ ॥

पानेन ते देव कथासुधायाः
प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं
यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ॥ ८ ॥

तथापरे चात्मसमाधियोग-
-बलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति
तेषां श्रमः स्यान्न तु सेवया ते ॥ ९ ॥

तत्ते वयं लोकसिसृक्षयाद्य
त्वयानुसृष्टास्त्रिभिरात्मभिः स्म ।
सर्वे वियुक्ताः स्वविहारतन्त्रं
न शक्नुमस्तत्प्रतिहर्तवे ते ॥ १० ॥

यावद्बलिं तेऽज हराम काले
यथा वयं चान्नमदाम यत्र ।
यथो भयेषां त इमे हि लोका
बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ११ ॥

त्वं नः सुराणामसि सान्वयानां
कूटस्थ आद्यः पुरुषः पुराणः ।
त्वं देवशक्त्यां गुणकर्मयोनौ
रेतस्त्वजायां कविमादधेऽजः ॥ १२ ॥

ततो वयं सत्प्रमुखा यदर्थे
बभूविमात्मन्करवाम किं ते ।
त्वं नः स्वचक्षुः परिदेहि शक्त्या
देव क्रियार्थे यदनुग्रहाणाम् ॥ १३ ॥

इति श्रीमद्भागवते कूर्मस्तोत्रम् ॥


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed