Sri Krishna Sahasranama Stotram – श्री कृष्ण सहस्रनाम स्तोत्रम्


ओं अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशर ऋषिः, अनुष्टुप् छन्दः, श्रीकृष्णः परमात्मा देवता, श्रीकृष्णेति बीजम्, श्रीवल्लभेति शक्तिः, शार्ङ्गीति कीलकं, श्रीकृष्णप्रीत्यर्थे जपे विनियोगः ॥

न्यासः
पराशराय ऋषये नमः इति शिरसि,
अनुष्टुप् छन्दसे नमः इति मुखे,
गोपालकृष्णदेवतायै नमः इति हृदये,
श्रीकृष्णाय बीजाय नमः इति गुह्ये,
श्रीवल्लभाय शक्त्यै नमः इति पादयोः,
शार्ङ्गधराय कीलकाय नमः इति सर्वाङ्गे ॥

करन्यासः
श्रीकृष्ण इत्यारभ्य शूरवंशैकधीरित्यन्तानि अङ्गुष्ठाभ्यां नमः ।
शौरिरित्यारभ्य स्वभासोद्भासितव्रज इत्यन्तानि तर्जनीभ्यां नमः ।
कृतात्मविद्याविन्यास इत्यारभ्य प्रस्थानशकटारूढ इति मध्यमाभ्यां नमः,
बृन्दावनकृतालय इत्यारभ्य मधुराजनवीक्षित इत्यनामिकाभ्यां नमः,
रजकप्रतिघातक इत्यारभ्य द्वारकापुरकल्पन इति कनिष्ठिकाभ्यां नमः
द्वारकानिलय इत्यारभ्य पराशर इति करतलकरपृष्ठाभ्यां नमः,
एवं हृदयादिन्यासः ॥

ध्यानम् ।
केषाञ्चित्प्रेमपुंसां विगलितमनसां बाललीलाविलासं
केषां गोपाललीलाङ्कितरसिकतनुर्वेणुवाद्येन देवम् ।
केषां वामासमाजे जनितमनसिजो दैत्यदर्पापहैवं
ज्ञात्वा भिन्नाभिलाषं स जयति जगतामीश्वरस्तादृशोऽभूत् ॥ १ ॥

क्षीराब्धौ कृतसंस्तवस्सुरगणैर्ब्रह्मादिभिः पण्डितैः
प्रोद्भूतो वसुदेवसद्मनि मुदा चिक्रीड यो गोकुले ।
कंसध्वंसकृते जगाम मधुरां सारामसद्वारकां
गोपालोऽखिलगोपिकाजनसखः पायादपायात् स नः ॥ २ ॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुवादनरतं दिव्याङ्गभूषं भजे ॥ ३ ॥

ओं ।
कृष्णः श्रीवल्लभः शार्ङ्गी विष्वक्सेनः स्वसिद्धिदः ।
क्षीरोदधामा व्यूहेशः शेषशायी जगन्मयः ॥ १ ॥

भक्तिगम्यस्त्रयीमूर्तिर्भारार्तवसुधास्तुतः ।
देवदेवो दयासिन्धुर्देवदेवशिखामणिः ॥ २ ॥

सुखभावस्सुखाधारो मुकुन्दो मुदिताशयः ।
अविक्रियः क्रियामूर्तिरध्यात्मस्वस्वरूपवान् ॥ ३ ॥

शिष्टाभिलक्ष्यो भूतात्मा धर्मत्राणार्थचेष्टितः ।
अन्तर्यामी कलारूपः कालावयवसाक्षिकः ॥ ४ ॥

वसुधायासहरणो नारदप्रेरणोन्मुखः ।
प्रभूष्णुर्नारदोद्गीतो लोकरक्षापरायणः ॥ ५ ॥

रौहिणेयकृतानन्दो योगज्ञाननियोजकः ।
महागुहान्तर्निक्षिप्तः पुराणवपुरात्मवान् ॥ ६ ॥

शूरवंशैकधीश्शौरिः कंसशङ्काविषादकृत् ।
वसुदेवोल्लसच्छक्तिर्देवक्यष्टमगर्भगः ॥ ७ ॥

वसुदेवसुतः श्रीमान्देवकीनन्दनो हरिः ।
आश्चर्यबालः श्रीवत्सलक्ष्मवक्षाश्चतुर्भुजः ॥ ८ ॥

स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्यर्क्षसम्भूतो निशीथसमयोदितः ॥ ९ ॥

शङ्खचक्रगदापद्मपाणिः पद्मनिभेक्षणः ।
किरीटी कौस्तुभोरस्कः स्फुरन्मकरकुण्डलः ॥ १० ॥

पीतवासा घनश्यामः कुञ्चिताञ्चितकुन्तलः ।
सुव्यक्तव्यक्ताभरणः सूतिकागृहभूषणः ॥ ११ ॥

कारागारान्धकारघ्नः पितृप्राग्जन्मसूचकः ।
वसुदेवस्तुतः स्तोत्रं तापत्रयनिवारणः ॥ १२ ॥

निरवद्यः क्रियामूर्तिर्न्यायवाक्यनियोजकः ।
अदृष्टचेष्टः कूटस्थो धृतलौकिकविग्रहः ॥ १३ ॥

महर्षिमानसोल्लासो महीमङ्गलदायकः ।
सन्तोषितसुरव्रातः साधुचित्तप्रसादकः ॥ १४ ॥

जनकोपायनिर्देष्टा देवकीनयनोत्सवः ।
पितृपाणिपरिष्कारो मोहितागाररक्षकः ॥ १५ ॥

स्वशक्त्युद्धाटिताशेषकपाटः पितृवाहकः ।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ १६ ॥

यमुनापूरविध्वंसी स्वभासोद्भासितव्रजः ।
कृतात्मविद्याविन्यासो योगमायाग्रसम्भवः ॥ १७ ॥

दुर्गानिवेदितोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फूर्तिर्व्रजानन्दकरोदयः ॥ १८ ॥

सुजातजातकर्म श्रीर्गोपीभद्रोक्तिनिर्वृतः ।
अलीकनिद्रोपगमः पूतनास्तनपीडनः ॥ १९ ॥

स्तन्यात्तपूतनाप्राणः पूतनाक्रोशकारकः ।
विन्यस्तरक्षागोधूलिर्यशोदाकरलालितः ॥ २० ॥

नन्दाघ्रातशिरोमध्यः पूतनासुगतिप्रदः ।
बालः पर्यङ्कनिद्रालुर्मुखार्पितपदाङ्गुलिः ॥ २१ ॥

अञ्जनस्निग्धनयनः पर्यायाङ्कुरितस्मितः ।
लीलाक्षस्तरलालोकश्शकटासुरभञ्जनः ॥ २२ ॥

द्विजोदितस्वस्त्ययनो मन्त्रपूतजलाप्लुतः ।
यशोदोत्सङ्गपर्यङ्को यशोदामुखवीक्षकः ॥ २३ ॥

यशोदास्तन्यमुदितस्तृणावर्तादिदुस्सहः ।
तृणावर्तासुरध्वंसी मातृविस्मयकारकः ॥ २४ ॥

प्रशस्तनामकरणो जानुचङ्क्रमणोत्सुकः ।
व्यालम्बिचूलिकारत्नो घोषगोपप्रहर्षणः ॥ २५ ॥

स्वमुखप्रतिबिम्बार्थी ग्रीवाव्याघ्रनखोज्ज्वलः ।
पङ्कानुलेपरुचिरो मांसलोरुकटीतटः ॥ २६ ॥

घृष्टजानुकरद्वन्द्वः प्रतिबिम्बानुकारकृत् ।
अव्यक्तवर्णवाग्वृत्तिः स्मितलक्ष्यरदोद्गमः ॥ २७ ॥

धात्रीकरसमालम्बी प्रस्खलच्चित्रचङ्क्रमः ।
अनुरूपवयस्याढ्यश्चारुकौमारचापलः ॥ २८ ॥

वत्सपुच्छसमाकृष्टो वत्सपुच्छविकर्षणः ।
विस्मारितान्यव्यापारो गोपगोपीमुदावहः ॥ २९ ॥

अकालवत्सनिर्मोक्ता व्रजव्याक्रोशसुस्मितः ।
नवनीतमहाचोरो दारकाहारदायकः ॥ ३० ॥

पीठोलूखलसोपानः क्षीरभाण्डविभेदनः ।
शिक्यभाण्डसमाकर्षी ध्वान्तागारप्रवेशकृत् ॥ ३१ ॥

भूषारत्नप्रकाशाढ्यो गोप्युपालम्भभर्त्सितः ।
परागधूसराकारो मृद्भक्षणकृतेक्षणः ॥ ३२ ॥

बालोक्तमृत्कथारम्भो मित्रान्तर्गूढविग्रहः ।
कृतसन्त्रासलोलाक्षो जननीप्रत्ययावहः ॥ ३३ ॥

मातृदृश्यात्तवदनो वक्त्रलक्ष्यचराचरः ।
यशोदालालितस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४ ॥

सवित्रीस्नेहसंश्लिष्टः सवित्रीस्तनलोलुपः ।
नवनीतार्थनाप्रह्वो नवनीतमहाशनः ॥ ३५ ॥

मृषाकोपप्रकम्पोष्ठो गोष्ठाङ्गणविलोकनः ।
दधिमन्थघटीभेत्ता किङ्किणीक्वाणसूचितः ॥ ३६ ॥

हैयङ्गवीनरसिको मृषाश्रुश्चौर्यशङ्कितः ।
जननीश्रमविज्ञाता दामबन्धनियन्त्रितः ॥ ३७ ॥

दामाकल्पश्चलापाङ्गो गाढोलूखलबन्धनः ।
आकृष्टोलूखलोऽनन्तः कुबेरसुतशापवित् ॥ । ३८ ॥

नारदोक्तिपरामर्शी यमलार्जुनभञ्जनः ।
धनदात्मजसङ्घुष्टो नन्दमोचितबन्धनः ॥ ३९ ॥

बालकोद्गीतनिरतो बाहुक्षेपोदितप्रियः ।
आत्मज्ञो मित्रवशगो गोपीगीतगुणोदयः ॥ ४० ॥

प्रस्थानशकटारूढो बृन्दावनकृतालयः ।
गोवत्सपालनैकाग्रो नानाक्रीडापरिच्छदः ॥ ४१ ॥

क्षेपणीक्षेपणप्रीतो वेणुवाद्यविशारदः ।
वृषवत्सानुकरणो वृषध्वानविडम्बनः ॥ ४२ ॥

नियुद्धलीलासंहृष्टः कूजानुकृतकोकिलः ।
उपात्तहंसगमनस्सर्वजन्तुरुतानुकृत् ॥ ४३ ॥

भृङ्गानुकारी दध्यन्नचोरो वत्सपुरस्सरः ।
बली बकासुरग्राही बकतालुप्रदाहकः ॥ ४४ ॥

भीतगोपार्भकाहूतो बकचञ्चुविदारणः ।
बकासुरारिर्गोपालो बालो बालाद्भुतावहः ॥ ४५ ॥

बलभद्रसमाश्लिष्टः कृतक्रीडानिलायनः ।
क्रीडासेतुनिधानज्ञः प्लवङ्गोत्प्लवनोऽद्भुतः ॥ ४६ ॥

कन्दुकक्रीडनो लुप्तनन्दादिभववेदनः ।
सुमनोऽलङ्कृतशिराः स्वादुस्निग्धान्नशिक्यभृत् ॥ ४७ ॥

गुञ्जाप्रालम्बनच्छन्नः पिञ्छैरलकवेषकृत् ।
वन्याशनप्रियः शृङ्गरवाकारितवत्सकः ॥ ४८ ॥

मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदः ।
मञ्जुशिञ्जितमञ्जीरचरणः करकङ्कणः ॥ ४९ ॥

अन्योन्यशासनः क्रीडापटुः परमकैतवः ।
प्रतिध्वानप्रमुदितः शाखाचतुरचङ्क्रमः ॥ ५० ॥

अघदानवसंहर्ता व्रजविघ्नविनाशनः ।
व्रजसञ्जीवनः श्रेयोनिधिर्दानवमुक्तिदः ॥ ५१ ॥

कालिन्दीपुलिनासीनस्सहभुक्तव्रजार्भकः ।
कक्षाजठरविन्यस्तवेणुर्वल्लवचेष्टितः ॥ ५२ ॥

भुजसन्ध्यन्तरन्यस्तशृङ्गवेत्रः शुचिस्मितः ।
वामपाणिस्थदध्यन्नकबलः कलभाषणः ॥ ५३ ॥

अङ्गुल्यन्तरविन्यस्तफलः परमपावनः ।
अदृश्यतर्णकान्वेषी वल्लवार्भकभीतिहा ॥ ५४ ॥

अदृष्टवत्सपव्रातो ब्रह्मविज्ञातवैभवः ।
गोवत्सवत्सपान्वेषी विराट्-पुरुषविग्रहः ॥ ५५ ॥

स्वसङ्कल्पानुरूपार्थो वत्सवत्सपरूपधृक् ।
यथावत्सक्रियारूपो यथास्थाननिवेशनः ॥ ५६ ॥

यथाव्रजार्भकाकारो गोगोपीस्तन्यपस्सुखी ।
चिराद्वलोहितो दान्तो ब्रह्मविज्ञातवैभवः ॥ ५७ ॥

विचित्रशक्तिर्व्यालीनसृष्टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातृस्तुतस्सर्वार्थसाधकः ॥ ५८ ॥

ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सुखात्मकः ।
निरुक्तं व्याकृतिर्व्यक्तो निरालम्बनभावनः ॥ ५९ ॥

प्रभविष्णुरतन्त्रीको देवपक्षार्थरूपधृक् ।
अकामस्सर्ववेदादिरणीयस्थूलरूपवान् ॥ ६० ॥

व्यापी व्याप्यः कृपाकर्ता विचित्राचारसम्मतः ।
छन्दोमयः प्रधानात्मा मूर्तामूर्तिद्वयाकृतिः ॥ ६१ ॥

अनेकमूर्तिरक्रोधः परः प्रकृतिरक्रमः ।
सकलावरणोपेतस्सर्वदेवो महेश्वरः ॥ ६२ ॥

महाप्रभावनः पूर्ववत्सवत्सपदर्शकः ।
कृष्णयादवगोपालो गोपालोकनहर्षितः ॥ ६३ ॥

स्मितेक्षाहर्षितब्रह्मा भक्तवत्सलवाक्प्रियः ।
ब्रह्मानन्दाश्रुधौताङ्घ्रिर्लीलावैचित्र्यकोविदः ॥ ६४ ॥

बलभद्रैकहृदयो नामाकारितगोकुलः ।
गोपालबालको भव्यो रज्जुयज्ञोपवीतवान् ॥ ६५ ॥

वृक्षच्छायाहताशान्तिर्गोपोत्सङ्गोपबर्हणः ।
गोपसंवाहितपदो गोपव्यजनवीजितः ॥ ६६।
गोपगानसुखोन्निद्रः श्रीदामार्जितसौहृदः ।
सुनन्दसुहृदेकात्मा सुबलप्राणरञ्जनः ॥ ६७ ॥

तालीवनकृतक्रीडो बलपातितधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोधूलिच्छुरितालकः ॥ ६८ ॥

गोपीविरहसन्तप्तो गोपिकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डरीकावतंसकः ॥ ६९ ॥

विलासललितस्मेरगर्भलीलावलोकनः ।
स्रग्भूषणानुलेपाढ्यो जनन्युपहृतान्नभुक् ॥ ७० ॥

वरशय्याशयो राधाप्रेमसल्लापनिर्वृतः ।
यमुनातटसञ्चारी विषार्तव्रजहर्षदः ॥ ७१ ॥

कालियक्रोधजनकः वृद्धाहिकुलवेष्टितः ।
कालियाहिफणारङ्गनटः कालियमर्दनः ॥ ७२ ॥

नागपत्नीस्तुतिप्रीतो नानावेषसमृद्धिकृत् ।
अविष्वक्तदृगात्मेशः स्वदृगात्मस्तुतिप्रियः ॥ ७३ ॥

सर्वेश्वरस्सर्वगुणः प्रसिद्धस्सर्वसात्वतः ।
अकुण्ठधामा चन्द्रार्कदृष्टिराकाशनिर्मलः ॥ ७४ ॥

अनिर्देश्यगतिर्नागवनितापतिभैक्षदः ।
स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्धा कालियसंस्तुतः ॥ ७५ ॥

अभयो विश्वतश्चक्षुः स्तुतोत्तमगुणः प्रभुः ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीर्षवान् ॥ ७६ ॥

नागोपायनहृष्टात्मा ह्रदोत्सारितकालियः ।
बलभद्रसुखालापो गोपालिङ्गननिर्वृतः ॥ ७७ ॥

दावाग्निभीतगोपालगोप्ता दावाग्निनाशनः ।
नयनाच्छादनक्रीडालम्पटो नृपचेष्टितः ॥ ७८ ॥

काकपक्षधरस्सौम्यो बलवाहककेलिमान् ।
बलघातितदुर्धर्षप्रलम्बो बलवत्सलः ॥ ७९ ॥

मुञ्जाटव्यग्निशमनः प्रावृट्कालविनोदवान् ।
शिलान्यस्तान्नभृद्दैत्यसंहर्ता शाद्वलासनः ॥ ८० ॥

सदाप्तगोपिकोद्गीतः कर्णिकारावतंसकः ।
नटवेषधरः पद्ममालाङ्को गोपिकावृतः ॥ ८१ ॥

गोपीमनोहरापाङ्गो वेणुवादनतत्परः ।
विन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२ ॥

बिम्बाधरार्पितोदारवेणुर्विश्वविमोहनः ।
व्रजसंवर्णितश्राव्यवेणुनादः श्रुतिप्रियः ॥ ८३ ॥

गोगोपगोपीजन्मेप्सुर्ब्रह्मेन्द्राद्यभिवन्दितः ।
गीतस्नुतिसरित्पूरो नादनर्तितबर्हिणः ॥ ८४ ॥

रागपल्लवितस्थाणुर्गीतानमितपादपः ।
विस्मारिततृणग्रासमृगो मृगविलोभितः ॥ ८५ ॥

व्याघ्रादिहिंस्रसहजवैरहर्ता सुगायनः ।
गाढोदीरितगोबृन्दप्रेमोत्कर्णिततर्णकः ॥ ८६ ॥

निष्पन्दयानब्रह्मादिवीक्षितो विश्ववन्दितः ।
शाखोत्कर्णशकुन्तौघश्छत्रायितबलाहकः ॥ ८७ ॥

प्रसन्नः परमानन्दश्चित्रायितचराचरः ।
गोपिकामदनो गोपीकुचकुङ्कुममुद्रितः ॥ ८८ ॥

गोपिकन्याजलक्रीडाहृष्टो गोप्यंशुकापहृत् ।
स्कन्धारोपितगोपस्त्रीवासाः कुन्दनिभस्मितः ॥ ८९ ॥

गोपीनेत्रोत्पलशशी गोपिकायाचितांशुकः ।
गोपीनमस्क्रियादेष्टा गोप्येककरवन्दितः ॥ ९० ॥

गोप्यञ्जलिविशेषार्थी गोपक्रीडाविलोभितः ।
शान्तवासस्फुरद्गोपीकृताञ्जलिरघापहः ॥ ९१ ॥

गोपीकेलिविलासार्थी गोपीसम्पूर्णकामदः ।
गोपस्त्रीवस्त्रदो गोपीचित्तचोरः कुतूहली ॥ ९२ ॥

बृन्दावनप्रियो गोपबन्धुर्यज्वान्नयाचिता ।
यज्ञेशो यज्ञभावज्ञो यज्ञपत्न्यभिवाञ्छितः ॥ ९३ ॥

मुनिपत्नीवितीर्णान्नतृप्तो मुनिवधूप्रियः ।
द्विजपत्न्यभिभावज्ञो द्विजपत्नीवरप्रदः ॥ ९४ ॥

प्रतिरुद्धसतीमोक्षप्रदो द्विजविमोहिता ।
मुनिज्ञानप्रदो यज्वस्तुतो वासवयागवित् ॥ ९५ ॥

पितृप्रोक्तक्रियारूपशक्रयागनिवारणः ।
शक्राऽमर्षकरश्शक्रवृष्टिप्रशमनोन्मुखः ॥ ९६ ॥

गोवर्धनधरो गोपगोबृन्दत्राणतत्परः ।
गोवर्धनगिरिच्छत्रचण्डदण्डभुजार्गलः ॥ ९७ ॥

सप्ताहविधृताद्रीन्द्रो मेघवाहनगर्वहा ।
भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृदच्युतः ॥ ९८ ॥

स्वस्थानस्थापितगिरिर्गोपीदध्यक्षतार्चितः ।
सुमनस्सुमनोवृष्टिहृष्टो वासववन्दितः ॥ ९९ ॥

कामधेनुपयःपूराभिषिक्तस्सुरभिस्तुतः ।
धराङ्घ्रिरोषधीरोमा धर्मगोप्ता मनोमयः ॥ १०० ॥

ज्ञानयज्ञप्रियश्शास्त्रनेत्रस्सर्वार्थसारथिः ।
ऐरावतकरानीतवियद्गङ्गाप्लुतो विभुः ॥ १०१ ॥

ब्रह्माभिषिक्तो गोगोप्ता सर्वलोकशुभङ्करः ।
सर्ववेदमयो मग्ननन्दान्वेषिपितृप्रियः ॥ १०२ ॥

वरुणोदीरितात्मेक्षाकौतुको वरुणार्चितः ।
वरुणानीतजनको गोपज्ञातात्मवैभवः ॥ १०३ ॥

स्वर्लोकालोकसंहृष्टगोपवर्गत्रिवर्गदः ।
ब्रह्महृद्गोपितो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४ ॥

शरच्चन्द्रविहारोत्कः श्रीपतिर्वशको क्षमः ।
भयापहो भर्तृरुद्धगोपिकाध्यानगोचरः ॥ १०५ ॥

गोपिकानयनास्वाद्यो गोपीनर्मोक्तिनिर्वृतः ।
गोपिकामानहरणो गोपिकाशतयूथपः ॥ १०६ ॥

वैजयन्तीस्रगाकल्पो गोपिकामानवर्धनः ।
गोपकान्तासुनिर्देष्टा कान्तो मन्मथमन्मथः ॥ १०७ ॥

स्वात्मास्यदत्तताम्बूलः फलितोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ताक्षो वल्लवीप्रेमचालितः ॥ १०८ ॥

गोपीचेलाञ्चलासीनो गोपीनेत्राब्जषट्पदः ।
रासक्रीडासमासक्तो गोपीमण्डलमण्डनः ॥ १०९ ॥

गोपीहेममणिश्रेणिमध्येन्द्रमणिरुज्ज्वलः ।
विद्याधरेन्दुशापघ्नश्शङ्खचूडशिरोहरः ॥ ११० ॥

शङ्खचूडशिरोरत्नसम्प्रीणितबलोऽनघः ।
अरिष्टारिष्टकृद्दुष्टकेशिदैत्यनिषूदनः ॥ १११ ॥

सरसस्सस्मितमुखस्सुस्थिरो विरहाकुलः ।
सङ्कर्षणार्पितप्रीतिरक्रूरध्यानगोचरः ॥ ११२ ॥

अक्रूरसंस्तुतो गूढो गुणवृत्युपलक्षितः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्धितत्परः ॥ ११३ ॥

सर्वप्रमाणप्रमधीस्सर्वप्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा विपर्यासविलोचनः ॥ ११४ ॥

मधुराजनसंवीक्ष्यो रजकप्रतिघातकः ।
विचित्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५ ॥

कुब्जावक्रत्वनिर्मोक्ता कुब्जायौवनदायकः ।
कुब्जाङ्गरागसुरभिः कंसकोदण्डखण्डनः ॥ ११६ ॥

धीरः कुवलयापीडमर्दनः कंसभीतिकृत् ।
दन्तिदन्तायुधो रङ्गत्रासको मल्लयुद्धवित् ॥ ११७ ॥

चाणूरहन्ता कंसारिर्देवकीहर्षदायकः ।
वसुदेवपदानम्रः पितृबन्धविमोचनः ॥ ११८ ॥

उर्वीभयापहो भूप उग्रसेनाधिपत्यदः ।
आज्ञास्थितशचीनाथस्सुधर्मानयनक्षमः ॥ ११९ ॥

आद्यो द्विजातिसत्कर्ता शिष्टाचारप्रदर्शकः ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधीस्सुधीः ॥ १२० ॥

गुर्वभीष्टक्रियादक्षः पश्चिमोदधिपूजितः ।
हतपञ्चजनप्राप्तपाञ्चजन्यो यमार्चितः ॥ १२१ ॥

धर्मराजजयानीतगुरुपुत्र उरुक्रमः ।
गुरुपुत्रप्रदश्शास्ता मधुराजसभासदः ॥ १२२ ॥

जामदग्न्यसमभ्यर्च्यो गोमन्तगिरिसञ्चरः ।
गोमन्तदावशमनो गरुडानीतभूषणः ॥ १२३ ॥

चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सृगालावनिपालघ्नस्सृगालात्मजराज्यदः ॥ १२४ ॥

विध्वस्तकालयवनो मुचुकुन्दवरप्रदः ।
आज्ञापितमहाम्भोधिर्द्वारकापुरकल्पनः ॥ १२५ ॥

द्वारकानिलयो रुक्मिमानहन्ता यदूद्वहः ।
रुचिरो रुक्मिणीजानिः प्रद्युम्नजनकः प्रभुः ॥ १२६ ॥

अपाकृतत्रिलोकार्तिरनिरुद्धपितामहः ।
अनिरुद्धपदान्वेषी चक्री गरुडवाहनः ॥ १२७ ॥

बाणासुरपुरीरोद्धा रक्षाज्वलनयन्त्रजित् ।
धूतप्रमथसंरम्भो जितमाहेश्वरज्वरः ॥ १२८ ॥

षट्चक्रशक्तिनिर्जेता भूतवेतालमोहकृत् ।
शम्भुत्रिशूलजिच्छम्भुजृम्भणश्शम्भुसंस्तुतः ॥ १२९ ॥

इन्द्रियात्मेन्दुहृदयस्सर्वयोगेश्वरेश्वरः ।
हिरण्यगर्भहृदयो मोहावर्तनिवर्तनः ॥ १३० ॥

आत्मज्ञाननिधिर्मेधा कोशस्तन्मात्ररूपवान् ।
इन्द्रोऽग्निवदनः कालनाभस्सर्वागमाध्वगः ॥ १३१ ॥

तुरीयसर्वधीसाक्षी द्वन्द्वारामात्मदूरगः ।
अज्ञातपारो वश्यश्रीरव्याकृतविहारवान् ॥ १३२ ॥

आत्मप्रदीपो विज्ञानमात्रात्मा श्रीनिकेतनः ।
बाणबाहुवनच्छेत्ता महेन्द्रप्रीतिवर्धनः ॥ १३३ ॥

अनिरुद्धनिरोधज्ञो जलेशाहृतगोकुलः ।
जलेशविजयी वीरस्सत्राजिद्रत्नयाचकः ॥ १३४ ॥

प्रसेनान्वेषणोद्युक्तो जाम्बवद्धृतरत्नदः ।
जितर्क्षराजतनयाहर्ता जाम्बवतीप्रियः ॥ १३५ ॥

सत्यभामाप्रियः कामश्शतधन्वशिरोहरः ।
कालिन्दीपतिरक्रूरबन्धुरक्रूररत्नदः ॥ १३६ ॥

कैकेयीरमणो भद्राभर्ता नाग्नजितीधवः ।
माद्रीमनोहरश्शैब्याप्राणबन्धुरुरुक्रमः ॥ १३७ ॥

सुशीलादयितो मित्रविन्दानेत्रमहोत्सवः ।
लक्ष्मणावल्लभो रुद्धप्राग्ज्योतिषमहापुरः ॥ १३८ ॥

सुरपाशावृतिच्छेदी मुरारिः क्रूरयुद्धवित् ।
हयग्रीवशिरोहर्ता सर्वात्मा सर्वदर्शनः ॥ १३९ ॥

नरकासुरविच्छेत्ता नरकात्मजराज्यदः।
पृथ्वीस्तुतः प्रकाशात्मा हृद्यो यज्ञफलप्रदः ॥ १४० ॥

गुणग्राही गुणद्रष्टा गूढस्वात्मा विभूतिमान् ।
कविर्जगदुपद्रष्टा परमाक्षरविग्रहः ॥ १४१ ॥

प्रपन्नपालनो माली महद्ब्रह्मविवर्धनः ।
वाच्यवाचकशक्त्यर्थस्सर्वव्याकृतसिद्धिदः ॥ १४२ ॥

स्वयम्प्रभुरनिर्वेद्यस्स्वप्रकाशश्चिरन्तनः ।
नादात्मा मन्त्रकोटीशो नानावादनिरोधकः ॥ १४३ ॥

कन्दर्पकोटिलावण्यः परार्थैकप्रयोजकः ।
अमरीकृतदेवौघः कन्यकाबन्धमोचनः ॥ १४४ ॥

षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः ।
क्रीडारत्नाचलाहर्ता वरुणच्छत्रशोभितः ॥ १४५ ॥

शक्राभिवन्दितश्शक्रजननीकुण्डलप्रदः ।
अदितिप्रस्तुतस्तोत्रो ब्राह्मणोद्घुष्टचेष्टनः ॥ १४६ ॥

पुराणस्सम्यमी जन्मालिप्तः षड्विंशकोऽर्थदः ।
यशस्यनीतिराद्यन्तरहितस्सत्कथाप्रियः ॥ १४७ ॥

ब्रह्मबोधः परानन्दः पारिजातापहारकः ।
पौण्ड्रकप्राणहरणः काशिराजनिषूदनः ॥ १४८ ॥

कृत्यागर्वप्रशमनो विचक्रवधदीक्षितः ।
कंसविध्वंसनस्साम्बजनको डिम्भकार्दनः ॥ १४९ ॥

मुनिर्गोप्ता पितृवरप्रदस्सवनदीक्षितः ।
रथी सारथ्यनिर्देष्टा फाल्गुनः फाल्गुनिप्रियः ॥ १५० ॥

सप्ताब्धिस्तम्भनोद्भातो हरिस्सप्ताब्धिभेदनः ।
आत्मप्रकाशः पूर्णश्रीरादिनारायणेक्षितः ॥ १५१ ॥

विप्रपुत्रप्रदश्चैव सर्वमातृसुतप्रदः ।
पार्थविस्मयकृत्पार्थप्रणवार्थप्रबोधनः ॥ १५२ ॥

कैलासयात्रासुमुखो बदर्याश्रमभूषणः ।
घण्टाकर्णक्रियामौढ्यात्तोषितो भक्तवत्सलः ॥ १५३ ॥

मुनिबृन्दादिभिर्ध्येयो घण्टाकर्णवरप्रदः ।
तपश्चर्यापरश्चीरवासाः पिङ्गजटाधरः ॥ १५४ ॥

प्रत्यक्षीकृतभूतेशश्शिवस्तोता शिवस्तुतः ।
कृष्णास्वयंवरालोककौतुकी सर्वसम्मतः ॥ १५५ ॥

बलसंरम्भशमनो बलदर्शितपाण्डवः ।
यतिवेषार्जुनाभीष्टदायी सर्वात्मगोचरः ॥ १५६ ॥

सुभद्राफाल्गुनोद्वाहकर्ता प्रीणितफाल्गुनः ।
खाण्डवप्रीणितार्चिष्मान्मयदानवमोचनः ॥ १५७ ॥

सुलभो राजसूयार्हयुधिष्ठिरनियोजकः ।
भीमार्दितजरासन्धो मागधात्मजराज्यदः ॥ १५८ ॥

राजबन्धननिर्मोक्ता राजसूयाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तुतस्सात्वतपूर्वजः ॥ १५९ ॥

सर्वात्मार्थसमाहर्ता मन्दराचलधारकः ।
यज्ञावतारः प्रह्लादप्रतिज्ञाप्रतिपालकः ॥ १६० ॥

बलियज्ञसभाध्वंसी दृप्तक्षत्रकुलान्तकः ।
दशग्रीवान्तको जेता रेवतीप्रेमवल्लभः ॥ १६१ ॥

सर्वावताराधिष्ठाता वेदबाह्यविमोहनः ।
कलिदोषनिराकर्ता दशनामा दृढव्रतः ॥ १६२ ॥

अमेयात्मा जगत्स्वामी वाग्मी चैद्यशिरोहरः ।
द्रौपदीरचितस्तोत्रः केशवः पुरुषोत्तमः ॥ १६३ ॥

नारायणो मधुपतिर्माधवो दोषवर्जितः ।
गोविन्दः पुण्डरीकाक्षो विष्णुश्च मधुसूदनः ॥ १६४ ॥

त्रिविक्रमस्त्रिलोकेशो वामनः श्रीधरः पुमान् ।
हृषीकेशो वासुदेवः पद्मनाभो महाह्रदः ॥ १६५ ॥

दामोदरश्चतुर्व्यूहः पाञ्चालीमानरक्षणः ।
साल्वघ्नस्समरश्लाघी दन्तवक्त्रनिबर्हणः ॥ १६६ ॥

दामोदरप्रियसखा पृथुकास्वादनप्रियः ॥

घृणी दामोदरः श्रीदो गोपीपुनरवेक्षकः ॥ १६७ ॥

गोपिकामुक्तिदो योगी दुर्वासस्तृप्तिकारकः ।
अविज्ञातव्रजाकीर्णपाण्डवालोकनो जयी ॥ १६८ ॥

पार्थसारथ्यनिरतः प्राज्ञः पाण्डवदूत्यकृत् ।
विदुरातिथ्यसन्तुष्टः कुन्तीसन्तोषदायकः ॥ १६९ ॥

सुयोधनतिरस्कर्ता दुर्योधनविकारवित् ।
विदुराभिष्ठुतो नित्यो वार्ष्णेयो मङ्गलात्मकः ॥ १७० ॥

पञ्चविंशतितत्त्वेशश्चतुर्विंशतिदेहभाक् ।
सर्वानुग्राहकस्सर्वदाशार्हसततार्चितः ॥ १७१ ॥

अचिन्त्यो मधुरालापस्साधुदर्शी दुरासदः ।
मनुष्यधर्मानुगतः कौरवेन्द्रक्षयेक्षिता ॥ १७२ ॥

उपेन्द्रो दानवारातिरुरुगीतो महाद्युतिः ।
ब्रह्मण्यदेवः श्रुतिमान् गोब्राह्मणहिताशयः ॥ १७३ ॥

वरशीलश्शिवारम्भस्सुविज्ञानविमूर्तिमान् ।
स्वभावशुद्धस्सन्मित्रस्सुशरण्यस्सुलक्षणः ॥ १७४ ॥

धृतराष्ट्रगतौदृष्टिप्रदः कर्णविभेदनः ।
प्रतोदधृग्विश्वरूपविस्मारितधनञ्जयः ॥ १७५ ॥

सामगानप्रियो धर्मधेनुर्वर्णोत्तमोऽव्ययः ।
चतुर्युगक्रियाकर्ता विश्वरूपप्रदर्शकः ॥ १७६ ॥

ब्रह्मबोधपरित्रातपार्थो भीष्मार्थचक्रभृत् ।
अर्जुनायासविध्वंसी कालदम्ष्ट्राविभूषणः ॥ १७७ ॥

सुजातानन्तमहिमा स्वप्नव्यापारितार्जुनः ।
अकालसन्ध्याघटनश्चक्रान्तरितभास्करः ॥ १७८ ॥

दुष्टप्रमथनः पार्थप्रतिज्ञापरिपालकः ।
सिन्धुराजशिरःपातस्थानवक्ता विवेकदृक् ॥ १७९ ॥

सुभद्राशोकहरणो द्रोणोत्सेकादिविस्मितः ।
पार्थमन्युनिराकर्ता पाण्डवोत्सवदायकः ॥ १८० ॥

अङ्गुष्ठाक्रान्तकौन्तेयरथश्शक्तोऽहिशीर्षजित् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१ ॥

अश्वत्थामवधायासत्रातपाण्डुसुतः कृती ।
इषीकास्त्रप्रशमनो द्रौणिरक्षाविचक्षणः ॥ १८२ ॥

पार्थापहारितद्रौणिचूडामणिरभङ्गुरः ।
धृतराष्ट्रपरामृष्टभीमप्रतिकृतिस्मयः ॥ १८३ ॥

भीष्मबुद्धिप्रदश्शान्तश्शरच्चन्द्रनिभाननः ।
गदाग्रजन्मा पाञ्चालीप्रतिज्ञापरिपालकः ॥ १८४ ॥

गान्धारीकोपदृग्गुप्तधर्मसूनुरनामयः ।
प्रपन्नार्तिभयच्छेत्ता भीष्मशल्यव्यधावहः ॥ १८५ ॥

शान्तश्शान्तनवोदीर्णसर्वधर्मसमाहितः ।
स्मारितब्रह्मविद्यार्थप्रीतपार्थो महास्त्रवित् ॥ १८६ ॥

प्रसादपरमोदारो गाङ्गेयसुगतिप्रदः ।
विपक्षपक्षक्षयकृत्परीक्षित्प्राणरक्षणः ॥ १८७ ॥

जगद्गुरुर्धर्मसूनोर्वाजिमेधप्रवर्तकः ।
विहितार्थाप्तसत्कारो मासकात्परिवर्तदः ॥ १८८ ॥

उत्तङ्कहर्षदात्मीयदिव्यरूपप्रदर्शकः ।
जनकावगतस्वोक्तभारतस्सर्वभावनः ॥ १८९ ॥

असोढयादवोद्रेको विहिताप्तादिपूजनः ॥

समुद्रस्थापिताश्चर्यमुसलो वृष्णिवाहकः ॥ १९० ॥

मुनिशापायुधः पद्मासनादित्रिदशार्थितः ।
वृष्टिप्रत्यवहारोत्कस्स्वधामगमनोत्सुकः ॥ १९१ ॥

प्रभासालोकनोद्युक्तो नानाविधनिमित्तकृत् ।
सर्वयादवसंसेव्यस्सर्वोत्कृष्टपरिच्छदः ॥ १९२ ॥

वेलाकाननसञ्चारी वेलानिलहृतश्रमः ।
कालात्मा यादवोऽनन्तस्स्तुतिसन्तुष्टमानसः ॥ १९३ ॥

द्विजालोकनसन्तुष्टः पुण्यतीर्थमहोत्सवः ।
सत्काराह्लादिताशेषभूसुरस्सुरवल्लभः ॥ १९४ ॥

पुण्यतीर्थाप्लुतः पुण्यः पुण्यदस्तीर्थपावनः ।
विप्रसात्कृतगोकोटिश्शतकोटिसुवर्णदः ॥ १९५ ॥

स्वमायामोहिताऽशेषवृष्णिवीरो विशेषवित् ।
जलजायुधनिर्देष्टा स्वात्मावेशितयादवः ॥ १९६ ॥

देवताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।
स्थिरशेषायुतबलस्सहस्रफणिवीक्षणः ॥ १९७ ॥

ब्रह्मवृक्षवरच्छायासीनः पद्मासनस्थितः ।
प्रत्यगात्मा स्वभावार्थः प्रणिधानपरायणः ॥ १९८ ॥

व्याधेषुविद्धपूज्याङ्घ्रिर्निषादभयमोचनः ।
पुलिन्दस्तुतिसन्तुष्टः पुलिन्दसुगतिप्रदः ॥ १९९ ॥

दारुकार्पितपार्थादिकरणीयोक्तिरीशिता ।
दिव्यदुन्दुभिसम्युक्तः पुष्पवृष्टिप्रपूजितः ॥ २०० ॥

पुराणः परमेशानः पूर्णभूमा परिष्टुतः ।
पतिराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१ ॥

श्रीपरमात्मा परात्परः ओं नमः इति ।

फलश्रुतिः –
इदं सहस्रं कृष्णस्य नाम्नां सर्वार्थदायकम् ।
अनन्तरूपी भगवान् व्याख्यातादौ स्वयम्भुवे ॥ २०२ ॥

तेन प्रोक्तं वसिष्ठाय ततो लब्ध्वा पराशरः ।
व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान् ॥ २०३ ॥

तच्छिष्यैर्बहुभिर्भूमौ ख्यापितं द्वापरे युगे ।
कृष्णाज्ञया हरिहरः कलौ प्रख्यापयद्विभुः ॥ २०४ ॥

इदं पठति भक्त्या यः शृणोति च समाहितः ।
स्वसिद्ध्यै प्रार्थयन्त्येनं तीर्थक्षेत्रादिदेवताः ॥ २०५ ॥

प्रायश्चित्तान्यशेषाणि नालं यानि व्यपोहितुम् ।
तानि पापानि नश्यन्ति सकृदस्य प्रशंसनात् ॥ २०६ ॥

ऋणत्रयविमुक्तस्य श्रौतस्मार्तानुवर्तिनः ।
ऋषेस्त्रिमूर्तिरूपस्य फलं विन्देदिदं पठन् ॥ २०७ ॥

इदं नामसहस्रं यः पठत्येतच्छृणोति च ।
शिवलिङ्गसहस्रस्य स प्रतिष्ठाफलं लभेत् ॥ २०८ ॥

इदं किरीटी सञ्जप्य जयी पाशुपतास्त्रभाक् ।
कृष्णस्य प्राणभूतस्सन् कृष्णं सारथिमाप्तवान् ॥ २०९ ॥

द्रौपद्या दमयन्त्या च सावित्र्या च सुशीलया ।
दुरितानि जितान्येतज्जपादाप्तं च वाञ्छितम् ॥ २१० ॥

किमिदं बहुना शंसन्मानवो मोदनिर्भरः ।
ब्रह्मानन्दमवाप्यान्ते कृष्णसायूज्यमाप्नुयात् ॥ २११ ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed