Sri Krishna Ashtottara Shatanamavali – श्री कृष्ण अष्टोत्तरशतनामावलिः


ओं श्री कृष्णाय नमः ।
ओं कमलानाथाय नमः ।
ओं वासुदेवाय नमः ।
ओं सनातनाय नमः ।
ओं वसुदेवात्मजाय नमः ।
ओं पुण्याय नमः ।
ओं लीलामानुषविग्रहाय नमः ।
ओं श्रीवत्सकौस्तुभधराय नमः ।
ओं यशोदावत्सलाय नमः । ९

ओं हरये नमः ।
ओं चतुर्भुजात्तचक्रासिगदाशङ्खाद्यायुधाय नमः ।
ओं देवकीनन्दनाय नमः ।
ओं श्रीशाय नमः ।
ओं नन्दगोपप्रियात्मजाय नमः ।
ओं यमुनावेगसंहारिणे नमः ।
ओं बलभद्रप्रियानुजाय नमः ।
ओं पूतनाजीवितहराय नमः ।
ओं शकटासुरभञ्जनाय नमः । १८

ओं नन्दव्रजजनानन्दिने नमः ।
ओं सच्चिदानन्दविग्रहाय नमः ।
ओं नवनीतविलिप्ताङ्गाय नमः ।
ओं नवनीतनटाय नमः ।
ओं अनघाय नमः ।
ओं नवनीतनवाहारिणे नमः ।
ओं मुचुकुन्दप्रसादकाय नमः ।
ओं षोडशस्त्रीसहस्रेशाय नमः ।
ओं त्रिभङ्गिने नमः । २७

ओं मधुराकृतये नमः ।
ओं शुकवागमृताब्धीन्दवे नमः ।
ओं गोविन्दाय नमः ।
ओं योगिनाम्पतये नमः ।
ओं वत्सवाटचराय नमः ।
ओं अनन्ताय नमः ।
ओं धेनुकासुरभञ्जनाय नमः ।
ओं तृणीकृततृणावर्ताय नमः ।
ओं यमलार्जुनभञ्जनाय नमः । ३६

ओं उत्तालतालभेत्रे नमः ।
ओं गोपगोपीश्वराय नमः ।
ओं योगिने नमः ।
ओं कोटिसूर्यसमप्रभाय नमः ।
ओं इलापतये नमः ।
ओं परञ्ज्योतिषे नमः ।
ओं यादवेन्द्राय नमः ।
ओं यदूद्वहाय नमः ।
ओं वनमालिने नमः । ४५

ओं पीतवासिने नमः ।
ओं पारिजातापहारकाय नमः ।
ओं गोवर्धनाचलोद्धर्त्रे नमः ।
ओं गोपालाय नमः ।
ओं सर्वपालकाय नमः ।
ओं अजाय नमः ।
ओं निरञ्जनाय नमः ।
ओं कामजनकाय नमः ।
ओं कञ्जलोचनाय नमः । ५४

ओं मधुघ्ने नमः ।
ओं मधुरानाथाय नमः ।
ओं द्वारकानायकाय नमः ।
ओं बलिने नमः ।
ओं बृन्दावनान्तसञ्चारिणे नमः ।
ओं तुलसीदामभूषणाय नमः ।
ओं स्यमन्तकमणिहर्त्रे नमः ।
ओं नरनारायणात्मकाय नमः ।
ओं कुब्जाकृष्णाम्बरधराय नमः । ६३

ओं मायिने नमः ।
ओं परमपूरुषाय नमः ।
ओं मुष्टिकासुरचाणूरमल्लयुद्धविशारदाय नमः ।
ओं संसारवैरिणे नमः ।
ओं कंसारये नमः ।
ओं मुरारये नमः ।
ओं नरकान्तकाय नमः ।
ओं अनादिब्रह्मचारिणे नमः ।
ओं कृष्णाव्यसनकर्षकाय नमः । ७२

ओं शिशुपालशिरच्छेत्रे नमः ।
ओं दुर्योधनकुलान्तकाय नमः ।
ओं विदुराक्रूरवरदाय नमः ।
ओं विश्वरूपप्रदर्शकाय नमः ।
ओं सत्यवाचे नमः ।
ओं सत्यसङ्कल्पाय नमः ।
ओं सत्यभामारताय नमः ।
ओं जयिने नमः ।
ओं सुभद्रापूर्वजाय नमः । ८१

ओं जिष्णवे नमः ।
ओं भीष्ममुक्तिप्रदायकाय नमः ।
ओं जगद्गुरुवे नमः ।
ओं जगन्नाथाय नमः ।
ओं वेणुनादविशारदाय नमः ।
ओं वृषभासुरविध्वंसिने नमः ।
ओं बाणासुरकरान्तकाय नमः ।
ओं युधिष्टिरप्रतिष्ठात्रे नमः ।
ओं बर्हिबर्हावतंसकाय नमः । ९०

ओं पार्थसारथये नमः ।
ओं अव्यक्ताय नमः ।
ओं गीतामृतमहोदध्ये नमः ।
ओं कालीयफणिमाणिक्यरञ्जितश्रीपदाम्बुजाय नमः ।
ओं दामोदराय नमः ।
ओं यज्ञभोक्त्रे नमः ।
ओं दानवेन्द्रविनाशकाय नमः ।
ओं नारायणाय नमः ।
ओं परब्रह्मणे नमः । ९९

ओं पन्नगाशनवाहनाय नमः ।
ओं जलक्रीडासमासक्तगोपीवस्त्रापहारकाय नमः ।
ओं पुण्यश्लोकाय नमः ।
ओं तीर्थपादाय नमः ।
ओं वेदवेद्याय नमः ।
ओं दयानिधये नमः ।
ओं सर्वतीर्थात्मकाय नमः ।
ओं सर्वग्रहरूपिणे नमः ।
ओं परात्पराय नमः । १०८

इति श्री कृष्ण अष्टोत्तरशतनामवलिः ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed