Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ ह्रीं क्रीं हूं ह्रीम् ॥
ओं कालभैरवदेवाय नमः ।
ओं कालकालाय नमः ।
ओं कालदण्डधृजे नमः ।
ओं कालात्मने नमः ।
ओं काममन्त्रात्मने नमः ।
ओं काशिकापुरनायकाय नमः ।
ओं करुणावारिधये नमः ।
ओं कान्तामिलिताय नमः ।
ओं कालिकातनवे नमः । ९
ओं कालजाय नमः ।
ओं कुक्कुरारूढाय नमः ।
ओं कपालिने नमः ।
ओं कालनेमिघ्ने नमः ।
ओं कालकण्ठाय नमः ।
ओं कटाक्षानुगृहीताखिलसेवकाय नमः ।
ओं कपालखर्परोत्कृष्टभिक्षापात्रधराय नमः ।
ओं कवये नमः ।
ओं कल्पान्तदहनाकाराय नमः । १८
ओं कलानिधिकलाधराय नमः ।
ओं कपालमालिकाभूषाय नमः ।
ओं कालीकुलवरप्रदाय नमः ।
ओं कालीकलावतीदीक्षासंस्कारोपासनप्रियाय नमः ।
ओं कालिकादक्षपार्श्वस्थाय नमः ।
ओं कालीविद्यास्वरूपवते नमः ।
ओं कालीकूर्चसमायुक्तभुवनाकूटभासुराय नमः ।
ओं कालीध्यानजपासक्तहृदगारनिवासकाय नमः ।
ओं कालिकावरिवस्यादिप्रदानकल्पपादपाय नमः । २७
ओं काल्युग्रावासवब्राह्मीप्रमुखाचार्यनायकाय नमः ।
ओं कङ्कालमालिकाधारिणे नमः ।
ओं कमनीयजटाधराय नमः ।
ओं कोणरेखाष्टपत्रस्थप्रदेशबिन्दुपीठगाय नमः ।
ओं कदलीकरवीरार्ककञ्जहोमार्चनप्रियाय नमः ।
ओं कूर्मपीठादिशक्तीशाय नमः ।
ओं कलाकाष्ठादिपालकाय नमः ।
ओं कटप्रुवे नमः ।
ओं कामसञ्चारिणे नमः । ३६
ओं कामारये नमः ।
ओं कामरूपवते नमः ।
ओं कण्ठादिसर्वचक्रस्थाय नमः ।
ओं क्रियादिकोटिदीपकाय नमः ।
ओं कर्णहीनोपवीताभाय नमः ।
ओं कनकाचलदेहवते नमः ।
ओं कन्दराकारदहराकाशभासुरमूर्तिमते नमः ।
ओं कपालमोचनानन्दाय नमः ।
ओं कालराजाय नमः । ४५
ओं क्रियाप्रदाय नमः ।
ओं करणाधिपतये नमः ।
ओं कर्मकारकाय नमः ।
ओं कर्तृनायकाय नमः ।
ओं कण्ठाद्यखिलदेशाहिभूषणाढ्याय नमः ।
ओं कलात्मकाय नमः ।
ओं कर्मकाण्डाधिपाय नमः ।
ओं किल्बिषमोचिने नमः ।
ओं कामकोष्ठकाय नमः । ५४
ओं कलकण्ठारवानन्दिने नमः ।
ओं कर्मश्रद्धवरप्रदाय नमः ।
ओं कुणपाकीर्णकान्तारसञ्चारिणे नमः ।
ओं कौमुदीस्मिताय नमः ।
ओं किङ्किणीमञ्जुनिक्वाणकटीसूत्रविराजिताय नमः ।
ओं कल्याणकृत्कलिध्वंसिने नमः ।
ओं कर्मसाक्षिणे नमः ।
ओं कृतज्ञपाय नमः ।
ओं करालदंष्ट्राय नमः । ६३
ओं कन्दर्पदर्पघ्नाय नमः ।
ओं कामभेदनाय नमः ।
ओं कालागुरुविलिप्ताङ्गाय नमः ।
ओं कातरार्ताभयप्रदाय नमः ।
ओं कलन्दिकाप्रदाय नमः ।
ओं कालीभक्तलोकवरप्रदाय नमः ।
ओं कामिनीकाञ्चनाबद्धमोचकाय नमः ।
ओं कमलेक्षणाय नमः ।
ओं कादम्बरीरसास्वादलोलुपाय नमः । ७२
ओं काङ्क्षितार्थदाय नमः ।
ओं कबन्धनावाय नमः ।
ओं कामाख्याकाञ्च्यादिक्षेत्रपालकाय नमः ।
ओं कैवल्यप्रदमन्दाराय नमः ।
ओं कोटिसूर्यसमप्रभाय नमः ।
ओं क्रियेच्छाज्ञानशक्तिप्रदीपकानललोचनाय नमः ।
ओं काम्यादिकर्मसर्वस्वफलदाय नमः ।
ओं कर्मपोषकाय नमः ।
ओं कार्यकारणनिर्मात्रे नमः । ८१
ओं कारागृहविमोचकाय नमः ।
ओं कालपर्यायमूलस्थाय नमः ।
ओं कार्यसिद्धिप्रदायकाय नमः ।
ओं कालानुरूपकर्माङ्गमोषणभ्रान्तिनाशनाय नमः ।
ओं कालचक्रप्रभेदिने नमः ।
ओं कालिम्मन्ययोगिनीप्रियाय नमः ।
ओं काहलादिमहावाद्यतालतांडवलालसाय नमः ।
ओं कुलकुण्डलिनीशाक्तयोगसिद्धिप्रदायकाय नमः ।
ओं कालरात्रिमहारात्रिशिवारात्र्यादिकारकाय नमः । ९०
ओं कोलाहलध्वनये नमः ।
ओं कोपिने नमः ।
ओं कौलमार्गप्रवर्तकाय नमः ।
ओं कर्मकौशल्यसन्तोषिणे नमः ।
ओं केलिभाषणलालसाय नमः ।
ओं कृत्स्नप्रवृत्तिविश्वाण्डपञ्चकृत्यविधायकाय नमः ।
ओं कालनाथपराय नमः ।
ओं काराय नमः ।
ओं कालधर्मप्रवर्तकाय नमः । ९९
ओं कुलाचार्याय नमः ।
ओं कुलाचाररताय नमः ।
ओं कुह्वष्टमीप्रियाय नमः ।
ओं कर्मबन्धाखिलच्छेदिने नमः ।
ओं कोष्ठस्थभैरवाग्रण्ये नमः ।
ओं कठोरौजस्यभीष्माज्ञापालकिङ्करसेविताय नमः ।
ओं कालरुद्राय नमः ।
ओं कालवेलाहोरांशमूर्तिमते नमः ।
ओं कराय नमः । १०८
इति श्री कालभैरव ककार अष्टोत्तरशतनामावली ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.