Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hrīṁ krīṁ hūṁ hrīm ||
ōṁ kālabhairavadēvāya namaḥ |
ōṁ kālakālāya namaḥ |
ōṁ kāladaṇḍadhr̥jē namaḥ |
ōṁ kālātmanē namaḥ |
ōṁ kāmamantrātmanē namaḥ |
ōṁ kāśikāpuranāyakāya namaḥ |
ōṁ karuṇāvāridhayē namaḥ |
ōṁ kāntāmilitāya namaḥ |
ōṁ kālikātanavē namaḥ | 9
ōṁ kālajāya namaḥ |
ōṁ kukkurārūḍhāya namaḥ |
ōṁ kapālinē namaḥ |
ōṁ kālanēmighnē namaḥ |
ōṁ kālakaṇṭhāya namaḥ |
ōṁ kaṭākṣānugr̥hītākhilasēvakāya namaḥ |
ōṁ kapālakharparōtkr̥ṣṭabhikṣāpātradharāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ kalpāntadahanākārāya namaḥ | 18
ōṁ kalānidhikalādharāya namaḥ |
ōṁ kapālamālikābhūṣāya namaḥ |
ōṁ kālīkulavarapradāya namaḥ |
ōṁ kālīkalāvatīdīkṣāsaṁskārōpāsanapriyāya namaḥ |
ōṁ kālikādakṣapārśvasthāya namaḥ |
ōṁ kālīvidyāsvarūpavatē namaḥ |
ōṁ kālīkūrcasamāyuktabhuvanākūṭabhāsurāya namaḥ |
ōṁ kālīdhyānajapāsaktahr̥dagāranivāsakāya namaḥ |
ōṁ kālikāvarivasyādipradānakalpapādapāya namaḥ | 27
ōṁ kālyugrāvāsavabrāhmīpramukhācāryanāyakāya namaḥ |
ōṁ kaṅkālamālikādhāriṇē namaḥ |
ōṁ kamanīyajaṭādharāya namaḥ |
ōṁ kōṇarēkhāṣṭapatrasthapradēśabindupīṭhagāya namaḥ |
ōṁ kadalīkaravīrārkakañjahōmārcanapriyāya namaḥ |
ōṁ kūrmapīṭhādiśaktīśāya namaḥ |
ōṁ kalākāṣṭhādipālakāya namaḥ |
ōṁ kaṭapruvē namaḥ |
ōṁ kāmasañcāriṇē namaḥ | 36
ōṁ kāmārayē namaḥ |
ōṁ kāmarūpavatē namaḥ |
ōṁ kaṇṭhādisarvacakrasthāya namaḥ |
ōṁ kriyādikōṭidīpakāya namaḥ |
ōṁ karṇahīnōpavītābhāya namaḥ |
ōṁ kanakācaladēhavatē namaḥ |
ōṁ kandarākāradaharākāśabhāsuramūrtimatē namaḥ |
ōṁ kapālamōcanānandāya namaḥ |
ōṁ kālarājāya namaḥ | 45
ōṁ kriyāpradāya namaḥ |
ōṁ karaṇādhipatayē namaḥ |
ōṁ karmakārakāya namaḥ |
ōṁ kartr̥nāyakāya namaḥ |
ōṁ kaṇṭhādyakhiladēśāhibhūṣaṇāḍhyāya namaḥ |
ōṁ kalātmakāya namaḥ |
ōṁ karmakāṇḍādhipāya namaḥ |
ōṁ kilbiṣamōcinē namaḥ |
ōṁ kāmakōṣṭhakāya namaḥ | 54
ōṁ kalakaṇṭhāravānandinē namaḥ |
ōṁ karmaśraddhavarapradāya namaḥ |
ōṁ kuṇapākīrṇakāntārasañcāriṇē namaḥ |
ōṁ kaumudīsmitāya namaḥ |
ōṁ kiṅkiṇīmañjunikvāṇakaṭīsūtravirājitāya namaḥ |
ōṁ kalyāṇakr̥tkalidhvaṁsinē namaḥ |
ōṁ karmasākṣiṇē namaḥ |
ōṁ kr̥tajñapāya namaḥ |
ōṁ karāladaṁṣṭrāya namaḥ | 63
ōṁ kandarpadarpaghnāya namaḥ |
ōṁ kāmabhēdanāya namaḥ |
ōṁ kālāguruviliptāṅgāya namaḥ |
ōṁ kātarārtābhayapradāya namaḥ |
ōṁ kalandikāpradāya namaḥ |
ōṁ kālībhaktalōkavarapradāya namaḥ |
ōṁ kāminīkāñcanābaddhamōcakāya namaḥ |
ōṁ kamalēkṣaṇāya namaḥ |
ōṁ kādambarīrasāsvādalōlupāya namaḥ | 72
ōṁ kāṅkṣitārthadāya namaḥ |
ōṁ kabandhanāvāya namaḥ |
ōṁ kāmākhyākāñcyādikṣētrapālakāya namaḥ |
ōṁ kaivalyapradamandārāya namaḥ |
ōṁ kōṭisūryasamaprabhāya namaḥ |
ōṁ kriyēcchājñānaśaktipradīpakānalalōcanāya namaḥ |
ōṁ kāmyādikarmasarvasvaphaladāya namaḥ |
ōṁ karmapōṣakāya namaḥ |
ōṁ kāryakāraṇanirmātrē namaḥ | 81
ōṁ kārāgr̥havimōcakāya namaḥ |
ōṁ kālaparyāyamūlasthāya namaḥ |
ōṁ kāryasiddhipradāyakāya namaḥ |
ōṁ kālānurūpakarmāṅgamōṣaṇabhrāntināśanāya namaḥ |
ōṁ kālacakraprabhēdinē namaḥ |
ōṁ kālimmanyayōginīpriyāya namaḥ |
ōṁ kāhalādimahāvādyatālatāṁḍavalālasāya namaḥ |
ōṁ kulakuṇḍalinīśāktayōgasiddhipradāyakāya namaḥ |
ōṁ kālarātrimahārātriśivārātryādikārakāya namaḥ | 90
ōṁ kōlāhaladhvanayē namaḥ |
ōṁ kōpinē namaḥ |
ōṁ kaulamārgapravartakāya namaḥ |
ōṁ karmakauśalyasantōṣiṇē namaḥ |
ōṁ kēlibhāṣaṇalālasāya namaḥ |
ōṁ kr̥tsnapravr̥ttiviśvāṇḍapañcakr̥tyavidhāyakāya namaḥ |
ōṁ kālanāthaparāya namaḥ |
ōṁ kārāya namaḥ |
ōṁ kāladharmapravartakāya namaḥ | 99
ōṁ kulācāryāya namaḥ |
ōṁ kulācāraratāya namaḥ |
ōṁ kuhvaṣṭamīpriyāya namaḥ |
ōṁ karmabandhākhilacchēdinē namaḥ |
ōṁ kōṣṭhasthabhairavāgraṇyē namaḥ |
ōṁ kaṭhōraujasyabhīṣmājñāpālakiṅkarasēvitāya namaḥ |
ōṁ kālarudrāya namaḥ |
ōṁ kālavēlāhōrāṁśamūrtimatē namaḥ |
ōṁ karāya namaḥ | 108
iti śrī kālabhairava kakāra aṣṭōttaraśatanāmāvalī ||
See more śrī śiva stotras for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.