Sri Indira Ashtottara Shatanama Stotram – श्री इन्दिराष्टोत्तरशतनाम स्तोत्रम्


इन्दिरा विष्णुहृदयमन्दिरा पद्मसुन्दरा ।
नन्दिताऽखिलभक्तश्रीर्नन्दिकेश्वरवन्दिता ॥ १ ॥

केशवप्रियचारित्रा केवलानन्दरूपिणी ।
केयूरहारमञ्जीरा केतकीपुष्पधारणी ॥ २ ॥

कारुण्यकवितापाङ्गी कामितार्थप्रदायनी ।
कामधुक्सदृशा शक्तिः कालकर्मविधायिनी ॥ ३ ॥

जितदारिद्र्यसन्दोहा धृतपङ्केरुहद्वयी ।
कृतविद्ध्यण्डसंरक्षा नतापत्परिहारिणी ॥ ४ ॥

नीलाभ्राङ्गसरोनेत्रा नीलोत्पलसुचन्द्रिका ।
नीलकण्ठमुखाराध्या नीलाम्बरमुखस्तुता ॥ ५ ॥

सर्ववेदान्तसन्दोहशुक्तिमुक्ताफलायिता ।
समुद्रतनया सर्वसुरकान्तोपसेविता ॥ ६ ॥

भार्गवी भानुमत्यादिभाविता भार्गवात्मजा ।
भास्वत्कनकताटङ्का भानुकोट्यधिकप्रभा ॥ ७ ॥

पद्मसद्मपवित्राङ्गी पद्मास्या च परात्परा ।
पद्मनाभप्रियसती पद्मभूस्तन्यदायिनी ॥ ८ ॥

भक्तदारिद्र्यशमनी मुक्तिसाधकदायिनी ।
भुक्तिभोग्यप्रदा भव्यशक्तिमदीश्वरी ॥ ९ ॥

जन्ममृत्युज्वरत्रस्तजनजीवातुलोचना ।
जगन्माता जयकरी जयशीला सुखप्रदा ॥ १० ॥

चारुसौभाग्यसद्विद्या चामरद्वयशोभिता ।
चामीकरप्रभा सर्वचातुर्यफलरूपिणी ॥ ११ ॥

राजीवनयनारम्या रामणीयकजन्मभूः ।
राजराजार्चितपदा राजमुद्रास्वरूपिणी ॥ १२ ॥

तारुण्यवनसारङ्गी तापसार्चितपादुका ।
तात्त्विकी तारकेशार्कताटङ्कद्वयमण्डिता ॥ १३ ॥

भव्यविश्राणनोद्युक्ता सव्यक्तसुखविग्रहा ।
दिव्यवैभवसम्पूर्णा नव्यभक्तिशुभोदया ॥ १४ ॥

तरुणादित्यताम्रश्रीः करुणारसवाहिनी ।
शरणागतसन्त्राणचरणा करुणेक्षणा ॥ १५ ॥

वित्तदारिद्र्यशमनी वित्तक्लेशनिवारिणी ।
मत्तहंसगतिः सर्वसत्तासामान्यरूपिणी ॥ १६ ॥

वाल्मीकिव्यासदुर्वासोवालखिल्यादिवाञ्छिता ।
वारिजेक्षणहृत्केकिवारिदायितविग्रहा ॥ १७ ॥

दृष्ट्याऽऽसादितविद्ध्यण्डा सृष्ट्यादिमहिमोच्छ्रया ।
आस्तिक्यपुष्पभृङ्गी च नास्तिकोन्मूलनक्षमा ॥ १८ ॥

कृतसद्भक्तिसन्तोषा कृत्तदुर्जनपौरुषा ।
सञ्जीविताशेषभाषा सर्वाकर्षमतिस्नुषा ॥ १९ ॥

नित्यशुद्धा परा बुद्धा सत्या संविदनामया ।
विजया विष्णुरमणी विमला विजयप्रदा ॥ २० ॥

श्रीङ्कारकामदोग्ध्री च ह्रीङ्कारतरुकोकिला ।
ऐङ्कारपद्मलोलम्बा क्लीङ्कारामृतनिम्नगा ॥ २१ ॥

तपनीयाभसुतनुः कमनीयस्मितानना ।
गणनीयगुणग्रामा शयनीयोरगेश्वरा ॥ २२ ॥

रमणीयसुवेषाढ्या करणीयक्रियेश्वरी ।
स्मरणीयचरित्रा च तरुणी यज्ञरूपिणी ॥ २३ ॥

श्रीवृक्षवासिनी योगिधीवृत्तिपरिभाविता ।
प्रावृड्भार्गववारार्च्या संवृतामरभामिनी ॥ २४ ॥

तनुमध्या भगवती मनुजापिवरप्रदा ।
लक्ष्मी बिल्वाश्रिता पातु सोऽष्टोत्तरशतस्तुता ॥ २५ ॥

इति इन्दिराष्टोत्तरशतनाम स्तोत्रम् ।


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed