Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥
स्तोत्रम् ।
हयग्रीवो महाविष्णुः केशवो मधुसूदनः ।
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥ १ ॥
आदित्यः सर्ववागीशः सर्वाधारः सनातनः । [आदीशः]
निराधारो निराकारो निरीशो निरुपद्रवः ॥ २ ॥
निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः ।
चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥ ३ ॥
श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः ।
वेदोद्धर्ता वेदनिधिर्वेदवेद्यः पुरातनः ॥ ४ ॥
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः ।
परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥ ५ ॥
सर्ववेदात्मको विद्वान् वेदवेदाङ्गपारगः ।
सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ॥ ६ ॥
अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ।
पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ॥ ७ ॥
शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ।
जन्ममृत्युहरो जीवो जयदो जाड्यनाशनः ॥ ८ ॥
जपप्रियो जपस्तुत्यो जपकृत्प्रियकृद्विभुः ।
[* जयश्रियोर्जितस्तुल्यो जापकप्रियकृद्विभुः । *]
विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ॥ ९ ॥
विधिविष्णुशिवस्तुत्यः शान्तिदः क्षान्तिकारकः ।
श्रेयःप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ॥ १० ॥
अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ।
अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ॥ ११ ॥
अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ।
ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ॥ १२ ॥
योगारूढो महापुण्यः पुण्यकीर्तिरमित्रहा ।
विश्वसाक्षी चिदाकारः परमानन्दकारकः ॥ १३ ॥
महायोगी महामौनी मौनीशः श्रेयसां निधिः ।
हंसः परमहंसश्च विश्वगोप्ता विराट् स्वराट् ॥ १४ ॥
शुद्धस्फटिकसङ्काशो जटामण्डलसम्युतः ।
आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ।
प्रणवोद्गीथरूपश्च वेदाहरणकर्मकृत् ॥ १५ ॥
फलश्रुतिः ।
नाम्नामष्टोत्तरशतं हयग्रीवस्य यः पठेत् ।
स सर्ववेदवेदाङ्गशास्त्राणां पारगः कविः ॥ १६ ॥
इदमष्टोत्तरशतं नित्यं मूढोऽपि यः पठेत् ।
वाचस्पतिसमो बुद्ध्या सर्वविद्याविशारदः ॥ १७ ॥
महदैश्वर्यमाप्नोति कलत्राणि च पुत्रकान् ।
नश्यन्ति सकलाः रोगाः अन्ते हरिपुरं प्रजेत् ॥ १८ ॥
इति श्रीब्रह्माण्डपुराणे श्री हयग्रीवाष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.