Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हरिकलभतुरङ्गतुङ्गवाहनं
हरिमणिमोहनहारचारुदेहम् ।
हरिदधीपनतं गिरीन्द्रगेहं
हरिहरपुत्रमुदारमाश्रयामि ॥ १ ॥
निरुपम परमात्मनित्यबोधं
गुरुवरमद्भुतमादिभूतनाथम् ।
सुरुचिरतरदिव्यनृत्तगीतं
हरिहरपुत्रमुदारमाश्रयामि ॥ २ ॥
अगणितफलदानलोलशीलं
नगनिलयं निगमागमादिमूलम् ।
अखिलभुवनपालकं विशालं
हरिहरपुत्रमुदारमाश्रयामि ॥ ३ ॥
घनरसकलभाभिरम्यगात्रं
कनककरोज्वल कमनीयवेत्रम् ।
अनघसनकतापसैकमित्रं
हरिहरपुत्रमुदारमाश्रयामि ॥ ४ ॥
सुकृतसुमनसां सतां शरण्यं
सकृदुपसेवकसाधुलोकवर्ण्यम् ।
सकलभुवनपालकं वरेण्यं
हरिहरपुत्रमुदारमाश्रयामि ॥ ५ ॥
विजयकर विभूतिवेत्रहस्तं
विजयकरं विविधायुध प्रशस्तम् ।
विजित मनसिजं चराचरस्थं
हरिहरपुत्रमुदारमाश्रयेऽहम् ॥ ६ ॥
सकलविषयमहारुजापहारं
जगदुदयस्थितिनाशहेतुभूतम् ।
अगनगमृगयामहाविनोदं
हरिहरपुत्रमुदारमाश्रयेऽहम् ॥ ७ ॥
त्रिभुवनशरणं दयापयोधिं
प्रभुममराभरणं रिपुप्रमाथिम् ।
अभयवरकरोज्ज्वलत्समाधिं
हरिहरपुत्रमुदारमाश्रयेऽहम् ॥ ८ ॥
जय जय मणिकण्ठ वेत्रदण्ड
जय करुणाकर पूर्णचन्द्रतुण्ड ।
जय जय जगदीश शासिताण्ड
जय रिपुखण्डवखण्ड चारुखण्ड ॥ ९ ॥
इति श्री हरिहरपुत्राष्टकम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.