Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
वाणीं जितशुकवाणी मलिकुलवेणीं भवाम्बुधिद्रोणिं ।
वीणाशुकशिशुपाणिं नतगीर्वाणीं नमामि शर्वाणीम् ॥ १ ॥
कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।
लोचनविजितकुरङ्गीं मातङ्गीं न्ॐइ शङ्करार्धाङ्गीम् ॥ २ ॥
कमलां कमलजकान्तां कलसारसदत्तकान्तकरकमलां ।
करयुगलविधृतकमलां विमलाङ्कमलाङ्कचूडसकलकलाम् ॥ ३ ॥
सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनां ।
करुणोज्जीवितमदनां सुरकुशलायासुरेषु कृतदमनाम् ॥ ४ ॥
अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बां ।
पालितसुतजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥ ५ ॥
शरणागतजनभरणां करुणावरुणालयाब्जचरणां ।
मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥ ६ ॥
तुङ्गस्तनजितकुम्भां कृतपरिरम्भां शिवेन गुहडिंभां ।
दारितशुम्भनिशुम्भां नर्तितरम्भां पुरो विगतदम्भाम् ॥ ७ ॥
नतजनरक्षादीक्षां दक्षां प्रत्यक्षदैवताध्यक्षाम् ।
वाहीकृतहर्यक्षां क्षपितविपक्षां सुरेषु कृतरक्षाम् ॥ ८ ॥
धन्यां सुरवरमान्यां हिमगिरिकन्यान्त्रिलोकमूर्धन्यां ।
विहृतसुरद्रुमवन्यां वेद्मि विना त्वांनदेवतामन्याम् ॥ ९ ॥
एतां नवमणिमालां पठन्ति भक्त्येहा ये पराशक्त्या ।
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥ १० ॥
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.