Sri Gauri Navaratnamalika Stava – श्री गौरी नवरत्नमालिका स्तवः


वाणीं जितशुकवाणी मलिकुलवेणीं भवाम्बुधिद्रोणिं ।
वीणाशुकशिशुपाणिं नतगीर्वाणीं नमामि शर्वाणीम् ॥ १ ॥

कुवलयदलनीलाङ्गीं कुवलयरक्षैकदीक्षितापाङ्गीम् ।
लोचनविजितकुरङ्गीं मातङ्गीं न्ॐइ शङ्करार्धाङ्गीम् ॥ २ ॥

कमलां कमलजकान्तां कलसारसदत्तकान्तकरकमलां ।
करयुगलविधृतकमलां विमलाङ्कमलाङ्कचूडसकलकलाम् ॥ ३ ॥

सुन्दरहिमकरवदनां कुन्दसुरदनां मुकुन्दनिधिसदनां ।
करुणोज्जीवितमदनां सुरकुशलायासुरेषु कृतदमनाम् ॥ ४ ॥

अरुणाधरजितबिम्बां जगदम्बां गमनविजितकादम्बां ।
पालितसुतजनकदम्बां पृथुलनितम्बां भजे सहेरम्बाम् ॥ ५ ॥

शरणागतजनभरणां करुणावरुणालयाब्जचरणां ।
मणिमयदिव्याभरणां चरणाम्भोजातसेवकोद्धरणाम् ॥ ६ ॥

तुङ्गस्तनजितकुम्भां कृतपरिरम्भां शिवेन गुहडिंभां ।
दारितशुम्भनिशुम्भां नर्तितरम्भां पुरो विगतदम्भाम् ॥ ७ ॥

नतजनरक्षादीक्षां दक्षां प्रत्यक्षदैवताध्यक्षाम् ।
वाहीकृतहर्यक्षां क्षपितविपक्षां सुरेषु कृतरक्षाम् ॥ ८ ॥

धन्यां सुरवरमान्यां हिमगिरिकन्यान्त्रिलोकमूर्धन्यां ।
विहृतसुरद्रुमवन्यां वेद्मि विना त्वांनदेवतामन्याम् ॥ ९ ॥

एतां नवमणिमालां पठन्ति भक्त्येहा ये पराशक्त्या ।
तेषां वदने सदने नृत्यति वाणी रमा च परममुदा ॥ १० ॥


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed