Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदाहृदि ॥
नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।
श्रुतिसिन्धुसुधोत्पादमन्दराय गरुत्मते ॥
गरुडमखिलवेदनीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ वैकुण्ठपीठीकृत स्कन्धमीडे स्वनीडा गतिप्रीतरुद्रा सुकीर्तिस्तनाभोग गाढोपगूढं स्फुरत्कण्टक व्रात वेधव्यथा वेपमान द्विजिह्वाधिपा कल्पविष्फार्यमाण स्फटावाटिका रत्नरोचिश्छटा राजिनीराजितं कान्तिकल्लोलिनी राजितम् ॥ १ ॥
जय गरुड सुपर्ण दर्वीकराहार देवाधिपा हारहारिन् दिवौकस्पति क्षिप्तदम्भोलि धाराकिणा कल्पकल्पान्त वातूल कल्पोदयानल्प वीरायितोद्यत् चमत्कार दैत्यारि जैत्रध्वजारोह निर्धारितोत्कर्ष सङ्कर्षणात्मन् गरुत्मन् मरुत्पञ्चकाधीश सत्यादिमूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नमः ॥ २ ॥
नम इदमजहत् सपर्याय पर्यायनिर्यात पक्षानिलास्फालनोद्वेलपाथोधि वीची चपेटाहता गाध पाताल भाङ्कार सङ्क्रुद्ध नागेन्द्र पीडा सृणीभाव भास्वन्नखश्रेणये चण्ड तुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रया तुभ्यमध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ॥ ३ ॥
मनुरनुगत पक्षिवक्त्र स्फुरत्तारकस्तावकश्चित्रभानुप्रिया शेखरस्त्रायतां नस्त्रिवर्गापवर्ग प्रसूतिः परव्योमधामन् वलद्वेषिदर्प ज्वलद्वालखिल्य प्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधा कामहीनामहीनामहीनान्तक ॥ ४ ॥
षट्त्रिंशद्गणचरणो नरपरिपाटीनवीनगुम्भगणः ।
विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनीव्यूहम् ॥ ५ ॥
विचित्रसिद्धिदः सोऽयं वेङ्कटेशविपश्चिता ।
गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥ ६ ॥
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥
श्रीमते निगमान्तमहादेशिकाय नमः ।
इति श्री गरुड दण्डकम् ।
इतर श्री विष्णु स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.