Sri Garuda Ashtottara Shatanama Stotram – श्री गरुडाष्टोत्तरशतनाम स्तोत्रम्


श्रीदेव्युवाच ।
देवदेव महादेव सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि तार्क्ष्यस्य नाम्नामष्टोत्तरं शतम् ।

ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि गरुडस्य महात्मनः ।
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥

अस्य श्रीगरुडनामाष्टोत्तरशतमहामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः गरुडो देवता प्रणवो बीजं विद्या शक्तिः वेदादिः कीलकं पक्षिराजप्रीत्यर्थे जपे विनियोगः ।

ध्यानम् ।
अमृतकलशहस्तं कान्तिसम्पूर्णदेहं
सकलविबुधवन्द्यं वेदशास्त्रैरचिन्त्यम् ।
कनकरुचिरपक्षोद्धूयमानाण्डगोलं
सकलविषविनाशं चिन्तयेत्पक्षिराजम् ॥

स्तोत्रम् ।
वैनतेयः खगपतिः काश्यपेयो महाबलः ।
तप्तकाञ्चनवर्णाभः सुपर्णो हरिवाहनः ॥ १ ॥

छन्दोमयो महातेजाः महोत्साहो महाबलः ।
ब्रह्मण्यो विष्णुभक्तश्च कुन्देन्दुधवलाननः ॥ २ ॥

चक्रपाणिधरः श्रीमान् नागारिर्नागभूषणः ।
विद्वन्मयो विशेषज्ञः विद्यानिधिरनामयः ॥ ३ ॥

भूतिदो भुवनत्राता भयहा भक्तवत्सलः ।
सप्तछन्दोमयः पक्षिः सुरासुरसुपूजितः ॥ ४ ॥

भुजङ्गभुक् कच्छपाशी दैत्यहन्ताऽरुणानुजः ।
निगमात्मा निराधारो निस्त्रैगुण्यो निरञ्जनः ॥ ५ ॥

निर्विकल्पः परञ्ज्योतिः परात्परतरः परः ।
शुभाङ्गः शुभदः शूरः सूक्ष्मरूपी बृहत्तनुः ॥ ६ ॥

विषाशी विजितात्मा च विजयो जयवर्धनः ।
अजास्यो जगदीशश्च जनार्दनमहाध्वजः ॥ ७ ॥

घनसन्तापविच्छेत्ता जरामरणवर्जितः ।
कल्याणदः कलातीतः कलाधरसमप्रभः ॥ ८ ॥

सोमपः सुरसङ्घेशः यज्ञाङ्गो यज्ञभूषणः ।
वज्राङ्गो वरदो वन्द्यो वायुवेगो वरप्रदः ॥ ९ ॥

महाजवो विदारी च मन्मथप्रियबान्धवः ।
यजुर्नामानुष्टभजः मारकोऽसुरभञ्जनः ॥ १० ॥

कालज्ञः कमलेष्टश्च कलिदोषनिवारणः ।
स्तोमात्मा च त्रिवृन्मूर्धा भूमा गायत्रिलोचनः ॥ ११ ॥

सामगानरतः स्रग्वी स्वच्छन्दगतिरग्रणीः ।
विनतानन्दनः श्रीमान् विजितारातिसङ्कुलः ॥ १२ ॥

पतद्वरिष्ठः सर्वेशः पापहा पापमोचकः ।
अमृतांशोऽमृतवपुः आनन्दगतिरग्रणीः ॥ १३ ॥

सुधाकुम्भधरः श्रीमान् दुर्धरोऽसुरभञ्जनः ।
अग्रिजिज्जयगोपश्च जगदाह्लादकारकः ॥ १४ ॥

गरुडो भगवान् स्तोत्रः स्तोभस्स्वर्णवपु स्वराट् ।
विद्युन्निभो विशालाङ्गो विनतादास्यमोचकः ॥ १५ ॥

इतीदं परमं गुह्यं गरुडस्य महात्मनः ।
नाम्नामष्टोत्तरं पुण्यं पवित्रं पापनाशनम् ॥ १६ ॥

गीयमानं मया गीतं विष्णुना समुदीरितम् ।
सर्वज्ञत्वं मनोज्ञत्वं कामरूपत्वमेव वा ॥ १७ ॥

अमरत्वं ऋषित्वं वा गन्धर्वत्वमथापि वा ।
अणिमादिगुणं चैव अष्टभोगं तथा भवेत् ॥ १८ ॥

इदं तु दिव्यं परमं रहस्यं
सदा सुजप्यं परमत्मयोगिभिः ।
मनोहरं हर्षकरं सुखप्रदं
फलप्रदं मोक्षफलप्रदं च ॥ १९ ॥

इति ब्रह्माण्डपुराणान्तर्गतं गरुडाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed