Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
गजेन्द्रशार्दूल मृगेन्द्रवाहनं
मुनीन्द्रसंसेवित पादपङ्कजम् ।
देवीद्वयेनावृत पार्श्वयुग्मं
शास्तारमाद्यं सततं नमामि ॥ १ ॥
हरिहरभवमेकं सच्चिदानन्दरूपं
भवभयहरपादं भावनागम्यमूर्तिम् ।
सकलभुवनहेतुं सत्यधर्मानुकूलं
श्रितजनकुलपालं धर्मशास्तारमीडे ॥ २ ॥
हरिहरसुतमीशं वीरवर्यं सुरेशं
कलियुगभवभीतिध्वंसलीलावतारम् ।
जयविजयलक्ष्मी सुसंसृताजानुबाहुं
मलयगिरिनिवासं धर्मशास्तारमीडे ॥ ३ ॥
परशिवमयमीड्यं भूतनाथं मुनीन्द्रं
करधृतविकचाब्जं ब्रह्मपञ्चस्वरूपम् ।
मणिमयसुकिरीटं मल्लिकापुष्पहारं
वरवितरणशीलं धर्मशास्तारमीडे ॥ ४ ॥
हरिहरमयमाय बिम्बमादित्यकोटि-
-त्विषममलमुखेन्दुं सत्यसन्धं वरेण्यम् ।
उपनिषदविभाव्यं ओमितिध्यानगम्यं
मुनिजनहृदिचिन्त्यं धर्मशास्तारमीडे ॥ ५ ॥
कनकमय दुकूलं चन्दनार्द्रावसिक्तं
सरसमृदुलहासं ब्राह्मणानन्दकारम् ।
मधुरसमयपाणिं मारजीवातुलीलं
सकलदुरितनाशं धर्मशास्तारमीडे ॥ ६ ॥
मुनिजनगणसेव्यं मुक्तिसाम्राज्यमूलं
विदितसकलतत्त्वज्ञानमन्त्रोपदेशम् ।
इहपरफलहेतुं तारकं ब्रह्मसञ्ज्ञं
षडरिमलविनाशं धर्मशास्तारमीडे ॥ ७ ॥
मधुरसफलमुख्यैः पायसैर्भक्ष्यजालैः
दधिघृतपरिपूर्णैरन्नदानैः सन्तुष्टम् ।
निजपदनमितानां नित्यवात्सल्यभावं
हृदयकमलमध्ये धर्मशास्तारमीडे ॥ ८ ॥
भवगुणजनितानां भोगमोक्षाय नित्यं
हरिहरभवदेवस्याष्टकं सन्निधौ यः ।
पठति सकलभोगान् मुक्तिसाम्राज्यभाग्ये
भुविदिविसुवस्तस्मै नित्यतुष्टो ददाति ॥ ९ ॥
इति श्रीमहाशास्ताष्टकं सम्पूर्णम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.