Sri Ayyappa Stotram – श्री अय्यप्प स्तोत्रम्


अरुणोदयसङ्काशं नीलकुण्डलधारणं ।
नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ १ ॥

चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [*चिन्मुद्रां दक्षिणकरे*]
विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम् ॥ २ ॥

व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणं ।
वीरापट्‍टधरं देवं वन्देऽहं शंभुनन्दनम् ॥ ३ ॥

किङ्किण्योड्यान भूतेशं पूर्णचन्द्रनिभाननं ।
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥ ४ ॥

भूतभेतालसंसेव्यं काञ्चनाद्रिनिवासितं ।
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥ ५ ॥

इति श्री अय्यप्पा स्तोत्रम् ।


इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed