Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अरुणोदयसङ्काशं नीलकुण्डलधारणं ।
नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ १ ॥
चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [*चिन्मुद्रां दक्षिणकरे*]
विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम् ॥ २ ॥
व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणं ।
वीरापट्टधरं देवं वन्देऽहं शंभुनन्दनम् ॥ ३ ॥
किङ्किण्योड्यान भूतेशं पूर्णचन्द्रनिभाननं ।
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥ ४ ॥
भूतभेतालसंसेव्यं काञ्चनाद्रिनिवासितं ।
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥ ५ ॥
इति श्री अय्यप्पा स्तोत्रम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.