Shreyaskari Stotram – श्री श्रेयस्करी स्तोत्रम्


श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये
स्वानन्दपूर्णहृदये करुणातनो मे ।
चित्ते वस प्रियतमेन शिवेन सार्धं
माङ्गल्यमातनु सदैव मुदैव मातः ॥ १ ॥

श्रेयस्करि श्रितजनोद्धरणैकदक्षे
दाक्षायणि क्षपित पातकतूलराशे ।
शर्मण्यपादयुगले जलजप्रमोदे
मित्रेत्रयी प्रसृमरे रमतां मनो मे ॥ २ ॥

श्रेयस्करि प्रणतपामर पारदान
ज्ञान प्रदानसरणिश्रित पादपीठे ।
श्रेयांसि सन्ति निखिलानि सुमङ्गलानि
तत्रैव मे वसतु मानसराजहंसः ॥ ३ ॥

श्रेयस्करीति तवनाम गृणाति भक्त्या
श्रेयांसि तस्य सदने च करी पुरस्तात् ।
किं किं न सिध्यति सुमङ्गलनाम मालां
धृत्वा सुखं स्वपिति शेषतनौ रमेशः ॥ ४ ॥

श्रेयस्करीति वरदेति दयापरेति
वेदोदरेति विधिशङ्कर पूजितेति ।
वाणीति शम्भुरमणीति च तारिणीति
श्रीदेशिकेन्द्र करुणेति गृणामि नित्यम् ॥ ५ ॥

श्रेयस्करी प्रकटमेव तवाभिधानं
यत्रास्ति तत्र रविवत्प्रथमानवीर्यं ।
ब्रह्मेन्द्ररुद्रमरुदादि गृहाणि सौख्यैः
पूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६ ॥

श्रेयस्करि प्रणतवत्सलता त्वयीति
वाचं शृणुष्व सरलां सरसां च सत्याम् ।
भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्-
पादाम्बुजे प्रणिहिते मयि सन्निधत्स्व ॥ ७ ॥

श्रेयस्करीचरणसेवनतत्परेण
कृष्णेन भिक्षुवपुषा रचितं पठेद्यः ।
तस्य प्रसीदति सुरारिविमर्दनीय-
मम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८ ॥

यथामति कृतस्तुतौ मुदमुपैति माता न किं
यथावि भवदानतो मुदमुपैति पात्रं न किं ।
भवानि तव संस्तुतिं विरचितुं नचाहं
क्षमस्तथापि मुदमेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९ ॥

इति श्रेयस्करी स्तोत्रम् ॥


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed