Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrēyaskari śramanivāriṇi siddhavidyē
svānandapūrṇahr̥dayē karuṇātanō mē |
cittē vasa priyatamēna śivēna sārdhaṁ
māṅgalyamātanu sadaiva mudaiva mātaḥ || 1 ||
śrēyaskari śritajanōddharaṇaikadakṣē
dākṣāyaṇi kṣapita pātakatūlarāśē |
śarmaṇyapādayugalē jalajapramōdē
mitrētrayī prasr̥marē ramatāṁ manō mē || 2 ||
śrēyaskari praṇatapāmara pāradāna
jñāna pradānasaraṇiśrita pādapīṭhē |
śrēyāṁsi santi nikhilāni sumaṅgalāni
tatraiva mē vasatu mānasarājahaṁsaḥ || 3 ||
śrēyaskarīti tavanāma gr̥ṇāti bhaktyā
śrēyāṁsi tasya sadanē ca karī purastāt |
kiṁ kiṁ na sidhyati sumaṅgalanāma mālāṁ
dhr̥tvā sukhaṁ svapiti śēṣatanau ramēśaḥ || 4 ||
śrēyaskarīti varadēti dayāparēti
vēdōdarēti vidhiśaṅkara pūjitēti |
vāṇīti śambhuramaṇīti ca tāriṇīti
śrīdēśikēndra karuṇēti gr̥ṇāmi nityam || 5 ||
śrēyaskarī prakaṭamēva tavābhidhānaṁ
yatrāsti tatra ravivatprathamānavīryaṁ |
brahmēndrarudramarudādi gr̥hāṇi saukhyaiḥ
pūrṇāni nāmamahimā prathitastrilōkyām || 6 ||
śrēyaskari praṇatavatsalatā tvayīti
vācaṁ śr̥ṇuṣva saralāṁ sarasāṁ ca satyām |
bhaktyā natō:’smi vinatō:’smi sumaṅgalē tvat-
pādāmbujē praṇihitē mayi sannidhatsva || 7 ||
śrēyaskarīcaraṇasēvanatatparēṇa
kr̥ṣṇēna bhikṣuvapuṣā racitaṁ paṭhēdyaḥ |
tasya prasīdati surārivimardanīya-
mambā tanōti sadanēṣu sumaṅgalāni || 8 ||
yathāmati kr̥tastutau mudamupaiti mātā na kiṁ
yathāvi bhavadānatō mudamupaiti pātraṁ na kiṁ |
bhavāni tava saṁstutiṁ viracituṁ nacāhaṁ
kṣamastathāpi mudamēṣyasi pradiśasīṣṭamamba tvarāt || 9 ||
iti śrēyaskarī stōtram ||
See more dēvī stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.