Sri Sheetala Devi Ashtakam – śrī śītalāṣṭakam


asya śrīśītalāstōtrasya mahādēva r̥ṣiḥ| anuṣṭup candaḥ| śītalā dēvatā| lakṣmīrbījaṁ | bhavānī śaktiḥ| sarvavisphōṭakanivr̥tyarthē japē viniyōgaḥ ||

īśvara uvāca-
vandē:’haṁ śītalāṁ dēvīṁ rāsabhasthāṁ digambarāṁ |
mārjanīkalaśōpētāṁ śūrpālaṅkr̥tamastakām || 1 ||

vandē:’haṁ śītalāṁ dēvīṁ sarvarōgabhayāpahāṁ |
yāmāsādya nivartēta visphōṭakabhayaṁ mahat || 2 ||

śītalē śītalē cēti yō brūyāddāhapīḍitaḥ |
visphōṭakabhayaṁ ghōraṁ kṣipraṁ tasya praṇaśyati || 3 ||

yastvāmudakamadhyē tu dhyātvā sampūjayēnnaraḥ |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 4 ||

śītalē jvaradagdhasya pūtigandhayutasya ca |
pranaṣṭacakṣuṣaḥ puṁsaḥ tvāmāhurjīvanauṣadham || 5 ||

śītalē tanujānrōgān nr̥ṇāṁ harasi dustyajān |
visphōṭakavidīrṇānāṁ tvamēkā:’mr̥tavarṣiṇī || 6 ||

galagaṇḍagrahā rōgā yē cānyē dāruṇā nr̥ṇāṁ |
tvadanudhyānamātrēṇa śītalē yānti saṅkṣayam || 7 ||

na mantrō nauṣadhaṁ tasya pāparōgasya vidyatē |
tvāmēkāṁ śītalē dhātrīṁ nānyāṁ paśyāmi dēvatām || 8 ||

mr̥ṇālatantusadr̥śīṁ nābhihr̥nmadhyasaṁsthitāṁ |
yastvāṁ sañcintayēddēvi tasya mr̥tyurna jāyatē || 9 ||

aṣṭakaṁ śītalādēvyā yō naraḥ prapaṭhētsadā |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 10 ||

śrōtavyaṁ paṭhitavyaṁ ca śraddhābhaktisamanvitaiḥ |
upasargavināśāya paraṁ svastyayanaṁ mahat || 11 ||

śītalē tvaṁ jaganmātā śītalē tvaṁ jagatpitā |
śītalē tvaṁ jagaddhātrī śītalāyai namō namaḥ || 12 ||

rāsabhō gardabhaścaiva kharō vaiśākhanandanaḥ |
śītalāvāhanaścaiva dūrvākandanikr̥ntanaḥ || 13 ||

ētāni kharanāmāni śītalāgrē tu yaḥ paṭhēt |
tasya gēhē śiśūnāṁ ca śītalā ruṅna jāyatē || 14 ||

śītalāṣṭakamēvēdaṁ na dēyaṁ yasyakasyacit |
dātavyaṁ ca sadā tasmai śraddhābhaktiyutāya vai || 15 ||

iti śrīskāndapurāṇē śītalāṣṭakam ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed