Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīśītalāstōtrasya mahādēva r̥ṣiḥ| anuṣṭup candaḥ| śītalā dēvatā| lakṣmīrbījaṁ | bhavānī śaktiḥ| sarvavisphōṭakanivr̥tyarthē japē viniyōgaḥ ||
īśvara uvāca-
vandē:’haṁ śītalāṁ dēvīṁ rāsabhasthāṁ digambarāṁ |
mārjanīkalaśōpētāṁ śūrpālaṅkr̥tamastakām || 1 ||
vandē:’haṁ śītalāṁ dēvīṁ sarvarōgabhayāpahāṁ |
yāmāsādya nivartēta visphōṭakabhayaṁ mahat || 2 ||
śītalē śītalē cēti yō brūyāddāhapīḍitaḥ |
visphōṭakabhayaṁ ghōraṁ kṣipraṁ tasya praṇaśyati || 3 ||
yastvāmudakamadhyē tu dhyātvā sampūjayēnnaraḥ |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 4 ||
śītalē jvaradagdhasya pūtigandhayutasya ca |
pranaṣṭacakṣuṣaḥ puṁsaḥ tvāmāhurjīvanauṣadham || 5 ||
śītalē tanujānrōgān nr̥ṇāṁ harasi dustyajān |
visphōṭakavidīrṇānāṁ tvamēkā:’mr̥tavarṣiṇī || 6 ||
galagaṇḍagrahā rōgā yē cānyē dāruṇā nr̥ṇāṁ |
tvadanudhyānamātrēṇa śītalē yānti saṅkṣayam || 7 ||
na mantrō nauṣadhaṁ tasya pāparōgasya vidyatē |
tvāmēkāṁ śītalē dhātrīṁ nānyāṁ paśyāmi dēvatām || 8 ||
mr̥ṇālatantusadr̥śīṁ nābhihr̥nmadhyasaṁsthitāṁ |
yastvāṁ sañcintayēddēvi tasya mr̥tyurna jāyatē || 9 ||
aṣṭakaṁ śītalādēvyā yō naraḥ prapaṭhētsadā |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 10 ||
śrōtavyaṁ paṭhitavyaṁ ca śraddhābhaktisamanvitaiḥ |
upasargavināśāya paraṁ svastyayanaṁ mahat || 11 ||
śītalē tvaṁ jaganmātā śītalē tvaṁ jagatpitā |
śītalē tvaṁ jagaddhātrī śītalāyai namō namaḥ || 12 ||
rāsabhō gardabhaścaiva kharō vaiśākhanandanaḥ |
śītalāvāhanaścaiva dūrvākandanikr̥ntanaḥ || 13 ||
ētāni kharanāmāni śītalāgrē tu yaḥ paṭhēt |
tasya gēhē śiśūnāṁ ca śītalā ruṅna jāyatē || 14 ||
śītalāṣṭakamēvēdaṁ na dēyaṁ yasyakasyacit |
dātavyaṁ ca sadā tasmai śraddhābhaktiyutāya vai || 15 ||
iti śrīskāndapurāṇē śītalāṣṭakam ||
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.