Sri Vasavi Kanyaka Ashtakam – śrī vāsavīkanyakāṣṭakam


namō dēvyai subhadrāyai kanyakāyai namō namaḥ |
śubhaṁ kuru mahādēvi vāsavyaica namō namaḥ || 1 ||

jayāyai candrarūpāyai caṇḍikāyai namō namaḥ |
śāntimāvahanōdēvi vāsavyai tē namō namaḥ || 2 ||

nandāyaitē namastēstu gauryai dēvyai namō namaḥ |
pāhinaḥ putradārāmśca vāsavyai tē namō namaḥ || 3 ||

aparṇāyai namastēstu kausuṁbhyai tē namō namaḥ |
namaḥ kamalahastāyai vāsavyai tē namō namaḥ || 4 ||

caturbhujāyai śarvāṇyai śukapāṇyai namō namaḥ |
sumukhāyai namastēstu vāsavyai tē namō namaḥ || 5 ||

kamalāyai namastēstu viṣṇunētra kulālayē |
mr̥ḍānyaitē namastēstu vāsavyai tē namō namaḥ || 6 ||

namaśśītalapādāyai namastē paramēśvarī |
śriyaṁ nōdēhi mātastvaṁ vāsavyai tē namō namaḥ || 7 ||

tvatpādapadmavinyāsaṁ candramaṇḍala śītalaṁ |
gr̥hēṣu sarvadā:’smākaṁ dēhi śrī paramēśvari || 8 ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed