Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gaurīṁ kāñcanapadminītaṭagr̥hāṁ śrīsundarēśapriyāṁ
nīpāraṇyasuvarṇakantukaparikrīḍāvilōlāmumāṁ |
śrīmatpāṇḍya kulācalāgravilasadratnapradīpāyitāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 1 ||
gaurīṁ vēdakadambakānanaśukīṁ śāstrāṭavīkēkinīṁ
vēdāntākhiladharmahēmanalinīhaṁsīṁ śivāṁ śāmbhavīṁ |
ōṅkārābujanīlamattamadhupāṁ mantrāmraśākhāpikāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 2 ||
gaurīṁ nūpuraśōbhitāṅghrikamalāṁ tūṇōllasajjaṅghikāṁ
dantādarśasamānajānuyugalāṁ rambhānibhōrūjjvalāṁ |
kāñcībaddhamanōjñapīna jaghanāmāvartanābhīhr̥dāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 3 ||
gaurīṁ vyōmasamānamadhyamadhr̥tāmuttuṅgavakṣōruhāṁ
vīṇāmañjulaśārikānvitakarāṁ śaṅkhābhakaṇṭhōjjvalāṁ |
rākācandrasamānacāruvadanāṁ lōlambanīlālakāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 4 ||
gaurīṁ kuṅkumapaṅkalēpitalasadvakṣōjakumbhōjjvalāṁ
kastūrītilakālikāmalayajōllēpōllasatkandharāṁ |
lākṣākardama śōbhipādayugalāṁ sindūrasīmantinīṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 5 ||
gaurīṁ mañjulamīnanētrayugalāṁ kōdaṇḍasubhrūlatāṁ
bimbōṣṭhīṁ jitakundadantarucirāṁ cāmpēyanāsōjjvalāṁ |
ardhēndupratibimbaphālarucirāmādarśagaṇḍasthalāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 6 ||
gaurīṁ kāñcanakaṅkaṇāṅgadadharāṁ nāsōllasanmauktikāṁ
kāñcīhārakirīṭakuṇḍalaśirōmāṇikyabhūṣōjjvalāṁ |
mañjīrāṅgulimudrikāṅghrikaṭakagraivēyakālaṅkr̥tāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 7 ||
gaurīṁ campakamallikādikusumāṁ punnāgasaugandhikāṁ
drōṇēndīvarakundajātivakulairābaddhacūlīyutāṁ |
mandārāruṇapuṣpakaitakadalaiḥ śrēṇīlasadvēṇikāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 8 ||
gaurīṁ dāḍimapuṣpavarṇavilasaddivyāmbarālaṅkr̥tāṁ
candrāmśōpamacārucāmarakarāṁ śrībhāratīsēvitāṁ |
nānāratnasuvarṇadaṇḍavilasanmuktātapatrōjjvalāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 9 ||
vācā vā manasāpi vā girisutē kāyēna vā santataṁ
mīnākṣīti kadācidamba kurutētvannāmasaṅkīrtanaṁ |
lakṣmīḥ tasya gr̥hē vasatyanudinaṁ vāṇī ca vaktrāmbujē
dharmādyaṣṭacatuṣṭayaṁ karatalē prāptaṁ bhavēnniścayaḥ || 10 ||
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.