Sri Meenakshi Navaratnamala – śrī mīnākṣī navaratnamālā


gaurīṁ kāñcanapadminītaṭagr̥hāṁ śrīsundarēśapriyāṁ
nīpāraṇyasuvarṇakantukaparikrīḍāvilōlāmumāṁ |
śrīmatpāṇḍya kulācalāgravilasadratnapradīpāyitāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 1 ||

gaurīṁ vēdakadambakānanaśukīṁ śāstrāṭavīkēkinīṁ
vēdāntākhiladharmahēmanalinīhaṁsīṁ śivāṁ śāmbhavīṁ |
ōṅkārābujanīlamattamadhupāṁ mantrāmraśākhāpikāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 2 ||

gaurīṁ nūpuraśōbhitāṅghrikamalāṁ tūṇōllasajjaṅghikāṁ
dantādarśasamānajānuyugalāṁ rambhānibhōrūjjvalāṁ |
kāñcībaddhamanōjñapīna jaghanāmāvartanābhīhr̥dāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 3 ||

gaurīṁ vyōmasamānamadhyamadhr̥tāmuttuṅgavakṣōruhāṁ
vīṇāmañjulaśārikānvitakarāṁ śaṅkhābhakaṇṭhōjjvalāṁ |
rākācandrasamānacāruvadanāṁ lōlambanīlālakāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 4 ||

gaurīṁ kuṅkumapaṅkalēpitalasadvakṣōjakumbhōjjvalāṁ
kastūrītilakālikāmalayajōllēpōllasatkandharāṁ |
lākṣākardama śōbhipādayugalāṁ sindūrasīmantinīṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 5 ||

gaurīṁ mañjulamīnanētrayugalāṁ kōdaṇḍasubhrūlatāṁ
bimbōṣṭhīṁ jitakundadantarucirāṁ cāmpēyanāsōjjvalāṁ |
ardhēndupratibimbaphālarucirāmādarśagaṇḍasthalāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 6 ||

gaurīṁ kāñcanakaṅkaṇāṅgadadharāṁ nāsōllasanmauktikāṁ
kāñcīhārakirīṭakuṇḍalaśirōmāṇikyabhūṣōjjvalāṁ |
mañjīrāṅgulimudrikāṅghrikaṭakagraivēyakālaṅkr̥tāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 7 ||

gaurīṁ campakamallikādikusumāṁ punnāgasaugandhikāṁ
drōṇēndīvarakundajātivakulairābaddhacūlīyutāṁ |
mandārāruṇapuṣpakaitakadalaiḥ śrēṇīlasadvēṇikāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 8 ||

gaurīṁ dāḍimapuṣpavarṇavilasaddivyāmbarālaṅkr̥tāṁ
candrāmśōpamacārucāmarakarāṁ śrībhāratīsēvitāṁ |
nānāratnasuvarṇadaṇḍavilasanmuktātapatrōjjvalāṁ
mīnākṣīṁ madhurēśvarīṁ śukadharāṁ śrīpāṇḍyabālāṁ bhajē || 9 ||

vācā vā manasāpi vā girisutē kāyēna vā santataṁ
mīnākṣīti kadācidamba kurutētvannāmasaṅkīrtanaṁ |
lakṣmīḥ tasya gr̥hē vasatyanudinaṁ vāṇī ca vaktrāmbujē
dharmādyaṣṭacatuṣṭayaṁ karatalē prāptaṁ bhavēnniścayaḥ || 10 ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed