Sri Vishnu Ashtottara Shatanama Stotram – śrī viṣṇu aṣṭōttara śatanāma stōtram


aṣṭōttaraśataṁ nāmnāṁ viṣṇōratulatējasaḥ |
yasya śravaṇamātrēṇa narō nārāyaṇō bhavēt || 1 ||

viṣṇurjiṣṇurvaṣaṭkārō dēvadēvō vr̥ṣākapiḥ | [*vr̥ṣāpatiḥ*]
dāmōdarō dīnabandhurādidēvō:’ditēstutaḥ || 2 ||

puṇḍarīkaḥ parānandaḥ paramātmā parātparaḥ |
paraśudhārī viśvātmā kr̥ṣṇaḥ kalimalāpahā || 3 ||

kaustubhōdbhāsitōraskō narō nārāyaṇō hariḥ |
harō harapriyaḥ svāmī vaikuṇṭhō viśvatōmukhaḥ || 4 ||

hr̥ṣīkēśō:’pramēyātmā varāhō dharaṇīdharaḥ |
vāmanō vēdavaktā ca vāsudēvaḥ sanātanaḥ || 5 ||

rāmō virāmō virajō rāvaṇārī ramāpatiḥ |
vaikuṇṭhavāsī vasumān dhanadō dharaṇīdharaḥ || 6 ||

dharmēśō dharaṇīnāthō dhyēyō dharmabhr̥tāṁvaraḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt || 7 ||

sarvagaḥ sarvavitsarvaḥ śaraṇyaḥ sādhuvallabhaḥ | [*sarvadaḥ*]
kausalyānandanaḥ śrīmān rākṣasaḥkulanāśakaḥ || 8 ||

jagatkartā jagaddhartā jagajjētā janārtihā |
jānakīvallabhō dēvō jayarūpō jalēśvaraḥ || 9 ||

kṣīrābdhivāsī kṣīrābdhitanayāvallabhastathā |
śēṣaśāyī pannagārivāhanō viṣṭaraśravaḥ || 10 ||

mādhavō mathurānāthō mukundō mōhanāśanaḥ |
daityāriḥ puṇḍarīkākṣō hyacyutō madhusūdanaḥ || 11 ||

sōmasūryāgninayanō nr̥siṁhō bhaktavatsalaḥ |
nityō nirāmayaśśuddhō varadēvō jagatprabhuḥ || 12 || [*naradēvō*]

hayagrīvō jitaripurupēndrō rukmiṇīpatiḥ |
sarvadēvamayaḥ śrīśaḥ sarvādhāraḥ sanātanaḥ || 13 ||

saumyaḥ saumyapradaḥ sraṣṭā viṣvaksēnō janārdanaḥ |
yaśōdātanayō yōgī yōgaśāstraparāyaṇaḥ || 14 ||

rudrātmakō rudramūrtiḥ rāghavō madhusūdhanaḥ | [*rudrasūdanaḥ*]
iti tē kathitaṁ divyaṁ nāmnāmaṣṭōttaraṁ śatam || 15 ||

sarvapāpaharaṁ puṇyaṁ divyōratulatējasaḥ |
duḥkhadāridryadaurbhāgyanāśanaṁ sukhavardhanam || 16 ||

sarvasampatkaraṁ saumyaṁ mahāpātakanāśanam |
prātarutthāya vipēndra paṭhēdēkāgramānasaḥ || 17 ||

tasya naśyanti vipadāṁ rāśayaḥ siddhimāpnuyāt || 18 ||

iti śrī viṣṇōḥ aṣṭōttaraśatanāma stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed