Sri Vishnu Ashtottara Shatanamavali – śrī viṣṇu aṣṭōttara śatanāmāvalī


ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ aditēstutāya namaḥ | 9

ōṁ puṇḍarīkāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paraśudhāriṇē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ kalimalāpahāriṇē namaḥ |
ōṁ kaustubhōdbhāsitōraskāya namaḥ | 18

ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ harayē namaḥ |
ōṁ harāya namaḥ |
ōṁ harapriyāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ | 27

ōṁ apramēyātmanē namaḥ |
ōṁ varāhāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ vēdavaktāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ virāmāya namaḥ | 36

ōṁ virajāya namaḥ |
ōṁ rāvaṇārayē namaḥ |
ōṁ ramāpatayē namaḥ |
ōṁ vaikuṇṭhavāsinē namaḥ |
ōṁ vasumatē namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dharmēśāya namaḥ |
ōṁ dharaṇīnāthāya namaḥ | 45

ōṁ dhyēyāya namaḥ |
ōṁ dharmabhr̥tāṁvarāya namaḥ |
ōṁ sahasraśīrṣāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvavidē namaḥ |
ōṁ sarvāya namaḥ | 54

ōṁ śaraṇyāya namaḥ |
ōṁ sādhuvallabhāya namaḥ |
ōṁ kausalyānandanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ rakṣasaḥkulanāśakāya namaḥ |
ōṁ jagatkartāya namaḥ |
ōṁ jagaddhartāya namaḥ |
ōṁ jagajjētāya namaḥ |
ōṁ janārtiharāya namaḥ | 63

ōṁ jānakīvallabhāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ jayarūpāya namaḥ |
ōṁ jalēśvarāya namaḥ |
ōṁ kṣīrābdhivāsinē namaḥ |
ōṁ kṣīrābdhitanayāvallabhāya namaḥ |
ōṁ śēṣaśāyinē namaḥ |
ōṁ pannagārivāhanāya namaḥ |
ōṁ viṣṭaraśravasē namaḥ | 72

ōṁ mādhavāya namaḥ |
ōṁ mathurānāthāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ mōhanāśanāya namaḥ |
ōṁ daityāriṇē namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ sōmasūryāgninayanāya namaḥ | 81

ōṁ nr̥siṁhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ naradēvāya namaḥ |
ōṁ jagatprabhavē namaḥ |
ōṁ hayagrīvāya namaḥ |
ōṁ jitaripavē namaḥ | 90

ōṁ upēndrāya namaḥ |
ōṁ rukmiṇīpatayē namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ sarvādhārāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ saumyapradāya namaḥ |
ōṁ sraṣṭē namaḥ | 99

ōṁ viṣvaksēnāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ yaśōdātanayāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgaśāstraparāyaṇāya namaḥ |
ōṁ rudrātmakāya namaḥ |
ōṁ rudramūrtayē namaḥ |
ōṁ rāghavāya namaḥ |
ōṁ madhusūdanāya namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed