Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(दशम्यां सायाह्नॆ शमीपूजां कृत्वा-तदनंतरं ध्यायॆत्)
शमी शमय तॆ पापं शमी शत्रु विनाशिनी ।
अर्जुनस्य धनुर्धारी रामस्य प्रियदर्शिनि ॥ १ ॥
शमीं कमलपत्राक्षीं शमीं कंटकधारिणीम् ।
आरॊहतु शमीं लक्ष्मीं नृणामायुष्यवर्धनीम् ॥ २ ॥
नमॊ विश्वासवृक्षाय पार्थशस्त्रास्त्रधारिणॆ ।
त्वत्तः पत्रं प्रतीक्ष्यामि सदा मॆ विजयी भव ॥ ३ ॥
धर्मात्मा सत्यसंधश्च रामॊ दाशरथिर्यदि ।
पौरुषॆ चाऽप्रतिद्वंद्वश्चरैनं जहिरावणिम् ॥ ४ ॥
अमंगळानां प्रशमीं दुष्कृतस्य च नाशिनीम् ।
दुःस्वप्नहारिणीं धन्यां प्रपद्यॆऽहं शमीं शुभाम् ॥ ५ ॥
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.