Sami Vruksha Prarthana – śamī prārthanā


(daśamyāṁ sāyāhne śamīpūjāṁ kr̥tvā-tadanaṁtaraṁ dhyāyet)

śamī śamaya te pāpaṁ śamī śatru vināśinī |
arjunasya dhanurdhārī rāmasya priyadarśini || 1 ||

śamīṁ kamalapatrākṣīṁ śamīṁ kaṁṭakadhāriṇīm |
ārohatu śamīṁ lakṣmīṁ nr̥ṇāmāyuṣyavardhanīm || 2 ||

namo viśvāsavr̥kṣāya pārthaśastrāstradhāriṇe |
tvattaḥ patraṁ pratīkṣyāmi sadā me vijayī bhava || 3 ||

dharmātmā satyasaṁdhaśca rāmo dāśarathiryadi |
pauruṣe cā:’pratidvaṁdvaścarainaṁ jahirāvaṇim || 4 ||

amaṁgaḷānāṁ praśamīṁ duṣkr̥tasya ca nāśinīm |
duḥsvapnahāriṇīṁ dhanyāṁ prapadye:’haṁ śamīṁ śubhām || 5 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed