Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
निर्विकारां निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न सम्शयः ॥ १ ॥
निष्कलङ्कं निराभासं त्रिपरिच्छेदवर्जितम् ।
आनन्दमजमव्यक्तं ब्रह्मैवाहं न सम्शयः ॥ २ ॥
निर्विशेषं निराकारं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवाहं न सम्शयः ॥ ३ ॥
शुद्धं बुद्धं स्वतस्सिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवाहं न सम्शयः ॥ ४ ॥
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवाहं न सम्शयः ॥ ५ ॥
इतर विविध स्तोत्राणि पश्यतु ।
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.