Narayana stotram – नारायण स्तोत्रम्


त्रिभुवनभवनाभिरामकोशं सकलकलङ्कहरं परं प्रकाशम् ।
अशरणशरणं शरण्यमीशं हरिमजमच्युतमीश्वरं प्रपद्ये ॥ १ ॥

कुवलयदलनीलसंनिकाशं शरदमलाम्बरकोटरोपमानम् ।
भ्रमरतिमिरकज्जलाञ्जनाभं सरसिजचक्रगदाधरं प्रपद्ये ॥ २ ॥

विमलमलिकलापकोमलाङ्गं सितजलपङ्कजकुड्मलाभशङ्खम्
श्रुतिरणितविरञ्चिचञ्चरीकं स्वहृदयपद्मदलाश्रयं प्रपद्ये ॥ ३ ॥

सितनखगणतारकाविकीर्णं स्मितधवलाननपीवरेन्दुबिम्बम्
हृदयमणिमरीचिजालगङ्गं हरिशरदम्बरमाततं प्रपद्ये ॥ ४ ॥

अविरलकृतसृष्टिसर्वलीनं सततमजातमवर्थनं विशालम्
गुणशतजरठाभिजातदेहं तरुदलशायिन मर्भकं प्रपद्ये ॥ ५ ॥

नवविकसितपद्मरेणुगौरं स्फुटकमलावपुषा विभूषिताङ्गम्
दिनशमसमयारुणाङ्गरागं कनकनिभाम्बरसुन्दरं प्रपद्ये ॥ ६ ॥

दितिसुतनलिनीतुषारपातं सुरनलिनीसततोदितार्कबिम्बम्
कमलजनलिनीजलावपूरं हृदि नलिनीनिलयं विभुं प्रपद्ये ॥ ७ ॥

त्रिभुवननलिनीसितारविन्दं तिमिरसमानविमोहदीपमग्र्यम्
स्फुटतरमजडं चिदात्मतत्त्वं जगदखिलार्तिहरं हरिं प्रपद्ये ॥ ८ ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed