Lingashtakam – लिङ्गाष्टकम्


ब्रह्ममुरारिसुरार्चित लिङ्गं
निर्मलभासितशोभित लिङ्गम् ।
जन्मजदुःखविनाशक लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ १ ॥

देवमुनिप्रवरार्चित लिङ्गं
कामदहं करुणाकर लिङ्गम् ।
रावणदर्पविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ २ ॥

सर्वसुगन्धसुलेपित लिङ्गं
बुद्धिविवर्धनकारण लिङ्गम् ।
सिद्धसुरासुरवन्दित लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ३ ॥

कनकमहामणिभूषित लिङ्गं
फणिपतिवेष्टितशोभित लिङ्गम् ।
दक्षसुयज्ञविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ४ ॥

कुङ्कुमचन्दनलेपित लिङ्गं
पङ्कजहारसुशोभित लिङ्गम् ।
सञ्चितपापविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ५ ॥

देवगणार्चितसेवित लिङ्गं
भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकर लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ६ ॥

अष्टदलोपरिवेष्टित लिङ्गं
सर्वसमुद्भवकारण लिङ्गम् ।
अष्टदरिद्रविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ७ ॥

सुरगुरुसुरवरपूजित लिङ्गं
सुरवनपुष्पसदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं [** परमपदं **]
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ८ ॥

लिङ्गाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥


इतर श्री शिव स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Lingashtakam – लिङ्गाष्टकम्

  1. जय शिव शंभू जय भोलेनाथ हर हर महादेव

Leave a Reply

error: Not allowed