Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ब्रह्ममुरारिसुरार्चित लिङ्गं
निर्मलभासितशोभित लिङ्गम् ।
जन्मजदुःखविनाशक लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ १ ॥
देवमुनिप्रवरार्चित लिङ्गं
कामदहं करुणाकर लिङ्गम् ।
रावणदर्पविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ २ ॥
सर्वसुगन्धसुलेपित लिङ्गं
बुद्धिविवर्धनकारण लिङ्गम् ।
सिद्धसुरासुरवन्दित लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ३ ॥
कनकमहामणिभूषित लिङ्गं
फणिपतिवेष्टितशोभित लिङ्गम् ।
दक्षसुयज्ञविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ४ ॥
कुङ्कुमचन्दनलेपित लिङ्गं
पङ्कजहारसुशोभित लिङ्गम् ।
सञ्चितपापविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ५ ॥
देवगणार्चितसेवित लिङ्गं
भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकर लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ६ ॥
अष्टदलोपरिवेष्टित लिङ्गं
सर्वसमुद्भवकारण लिङ्गम् ।
अष्टदरिद्रविनाशन लिङ्गं
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ७ ॥
सुरगुरुसुरवरपूजित लिङ्गं
सुरवनपुष्पसदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गं [** परमपदं **]
तत्प्रणमामि सदा शिव लिङ्गम् ॥ ८ ॥
लिङ्गाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
जय शिव शंभू जय भोलेनाथ हर हर महादेव
It’s nourishing our soul,calm down our anxiety, thoughts and creating positive vibes.