Ghanapata 1 – घनपाठः 1


हरिः ओम् ॥

———-
गणपति प्रार्थना – घनपाठः
———-
ओं ग॒णाना॓ं त्वा ग॒णप॑तिग्ं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥

ग॒णाना॓ं त्वा त्वा ग॒णाना॓ं ग॒णाना॓ं त्वा ग॒णप॑तिं ग॒णप॑तिं त्वा ग॒णाना॓ं ग॒णाना॓ं त्वा ग॒णप॑तिम् ॥

त्वा॒ ग॒णप॑तिं ग॒णप॑तिं त्वा त्वा ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं त्वा त्वा गणप॑तिग्ं हवामहे । ग॒णप॑तिग्ं हवामहे हवामहे ग॒णप॑तिं ग॒णप॑तिग्ं हवामहे क॒विं क॒विग्ं ह॑वामहे ग॒णप॑तिं ग॒णप॑तिग्ं हवामहे क॒विम् । ग॒णप॑ति॒मिति॑ग॒ण-प॒ति॒म् ॥

ह॒वा॒म॒हे॒ क॒विं क॒विग्ं॒ ह॑वामहे हवामहे क॒विं क॑वी॒नान्क॑वी॒नां क॒विग्ं ह॑वामहे हवामहे क॒विन्क॑वी॒नाम् ॥

क॒विन्क॑वी॒नान्क॑वी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तममुप॒मश्र॑वस्तमन्क॑वी॒नां क॒विन्क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ॥

क॒वी॒नामु॑प॒मश्र॑वस्तममुप॒मश्र॑वस्तमं कवी॒नान्क॑वी॒नामु॑प॒मश्र॑वस्तमम् । उ॒प॒मश्र॑वस्तम॒मित्यु॑प॒मश्र॑वः-त॒म॒म् ॥

ज्ये॒ष्ठ॒राज॒ं ब्रह्म॑णा॒ं ब्रह्म॑णां ज्येष्ठ॒राज॑ं ज्येष्ठ॒राज॒ं ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णां ज्येष्ठ॒राज॑ं ज्येष्ठ॒राज॒ं ब्रह्म॑णां ब्रह्मणः । ज्ये॒ष्ठ॒राज॒मिति॑ज्येष्ठ राजम्॓ ॥

ब्रह्म॑णां ब्रह्मणो ब्रह्मणो॒ ब्रह्म॑णा॒ं ब्रह्म॑णां ब्रह्मणस्पते पते ब्रह्मणो॒ ब्रह्म॑णा॒ं ब्रह्म॑णां ब्रह्मणस्पते ॥

ब्र॒ह्म॒ण॒स्प॒ते॒ प॒ते॒ ब्र॒ह्म॒णो॒ ब्र॒ह्म॒ण॒स्प॒त॒ आप॑ते ब्रह्मणो ब्रह्मणस्पत॒ आ । प॒त॒ आ प॑तेपत॒ आनो॑न॒ आप॑ते पत॒ आन॑ः ॥

आनो॑न॒ आन॑श्शृ॒ण्वन्छृ॒ण्वन्न॒ आन॑श्शृ॒ण्वन् । न॒ श्शृ॒ण्वन्छृ॒ण्वन्नो॑न श्शृ॒ण्वन्नू॒तिभि॑रू॒तिभि॑श्शृ॒ण्वन्नो॑नश्शृ॒ण्वन्नू॒तिभिः॑ ॥

शृ॒ण्वन्नू॒तिभि॑रू॒तिभि॑श्शृ॒ण्वन्छृ॒ण्वन्नू॒तिभि॑स्सीद सीदो॒तिभि॑श्शृ॒ण्वन्छृ॒ण्वन्नू॒तिभि॑स्सीद ॥

ऊ॒तिभि॑स्सीद सीदो॒तिभि॑रू॒तिभि॑स्सीद॒ साद॑न॒ग्॒ं साद॑नग्॒ं सीदो॒तिभि॑रू॒तिभि॑स्सीद॒ साद॑नम् । ऊ॒तिभि॒रित्यू॒ति-भि॒ः ॥

सी॒द॒साद॑न॒ग्॒ं साद॑नग्॒ं सीद सीद॒ साद॑नम् । साद॑न॒मिति॒ साद॑नम् ॥

———
सरस्वती प्रार्थना – घनपाठः
———
ओं प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥

प्रणो॑ न॒ः प्रप्रणो॑ दे॒वी दे॒वी न॒ः प्रप्रणो॑ दे॒वी । नो॒ दे॒वी दे॒वी नो॑ नो दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी नो॑ नो दे॒वी सर॑स्वती ॥

दे॒वी सर॑स्वती॒ सर॑स्वती दे॒वी दे॒वी सर॑स्वती॒ वाजे॑भि॒र्वाजे॑भि॒स्सर॑स्वती दे॒वी दे॒वी सर॑स्वती वाजे॑भिः ॥

सर॑स्वती॒ वाजे॑भि॒र्वाजे॑भि॒स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती वा॒जिनी॑वती॒ वाजे॑भि॒स्सर॑स्वती॒ सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती ॥

वाजे॑भिर्वा॒जिनी॑वती वा॒जिनी॑वती॒ वाजे॑भि॒र्वाजे॑भिर्वा॒जिनी॑वती । वा॒जिनी॑व॒तीति॑ वा॒जिनी॓-व॒ती॒ ॥

धी॒नाम॑वि॒त्र्य॑वि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑वत्ववत्ववि॒त्री धी॒नां धी॒नाम॑वि॒त्र्य॑वतु । अ॒वि॒त्र्य॑वत्ववत्ववि॒त्र्य॑वि॒त्र्य॑वतु । अ॒व॒त्वित्र्य॑वतु ॥

——–
गायत्री मन्त्रः – घनपाठः
——–
तथ्स॑वि॒तुस्स॑वि॒तुस्तत्तथ्स॑वि॒तुर्वरे॓ण्य॒ं वरे॓ण्यग्ं सवि॒तुस्तत्तथ्स॑वि॒तुर्वरे॓ण्यम् ॥

स॒वि॒तुर्वरे॓ण्य॒ं वरे॓ण्यग्ं सवि॒तुस्स॑वि॒तुर्वरे॓ण्य॒ं भर्गो॒ भर्गो॒ वरे॓ण्यग्ं सवि॒तुस्स॑वि॒तुर्वरे॓ण्य॒ं भर्ग॑ः ॥

वरे॓ण्य॒ं भर्गो॒ भर्गो॒ वरे॓ण्य॒ं वरे॓ण्य॒ं भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ वरे॓ण्य॒ं वरे॓ण्य॒ं भर्गो॑ दे॒वस्य॑ ।

भर्गो॑ दे॒वस्य॑ दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॒ भर्गो॒ भर्गो॑ दे॒वस्य॑ धीमहि ॥

दे॒वस्य॑ धीमहि धीमहि दे॒वस्य॑ दे॒वस्य॑ धीमहि । धी॒म॒हीति॑ धीमहि ॥

धियो॒ यो यो धियो॒ यो नो॑ नो॒ यो धियो॒ धियो॒ यो न॑ः ॥

यो नो॑ नो॒ यो यो न॑ः प्रचो॒दया॓त्प्रचो॒दया॓न्नो॒ यो यो न॑ः प्रचो॒दया॓त् ।

न॒ः प्र॒चो॒दया॓त् प्रचो॒दया॓न्नो नः प्रचो॒दया॓त् । प्र॒चो॒दया॒दिति॑ प्र-चो॒दया॓त् ॥


इतर वेद सूक्तानि पश्यतु ।


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed