Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hariḥ ōm ||
———-
gaṇapati prārthanā – ghanapāṭhaḥ
———-
ōṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátigṁ havāmahē ka̲viṁ kávī̲nāmúpa̲maśrávastamam | jyē̲ṣṭha̲rājaṁ̲ brahmáṇāṁ brahmaṇaspata̲ ā naḥ́ śr̥̲ṇvannū̲tibhíssīda̲ sādánam ||
ga̲ṇānā̀ṁ tvā tvā ga̲ṇānā̀ṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátiṁ ga̲ṇapátiṁ tvā ga̲ṇānā̀ṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátim ||
tvā̲ ga̲ṇapátiṁ ga̲ṇapátiṁ tvā tvā ga̲ṇapátigṁ havāmahē havāmahē ga̲ṇapátiṁ tvā tvā gaṇapátigṁ havāmahē | ga̲ṇapátigṁ havāmahē havāmahē ga̲ṇapátiṁ ga̲ṇapátigṁ havāmahē ka̲viṁ ka̲vigṁ hávāmahē ga̲ṇapátiṁ ga̲ṇapátigṁ havāmahē ka̲vim | ga̲ṇapáti̲mitíga̲ṇa-pa̲ti̲m ||
ha̲vā̲ma̲hē̲ ka̲viṁ ka̲vigṁ̲ hávāmahē havāmahē ka̲viṁ kávī̲nānkávī̲nāṁ ka̲vigṁ hávāmahē havāmahē ka̲vinkávī̲nām ||
ka̲vinkávī̲nānkávī̲nāṁ ka̲vinka̲viṁ kávī̲nāmúpa̲maśrávastamamupa̲maśrávastamankávī̲nāṁ ka̲vinka̲viṁ kávī̲nāmúpa̲maśrávastamam ||
ka̲vī̲nāmúpa̲maśrávastamamupa̲maśrávastamaṁ kavī̲nānkávī̲nāmúpa̲maśrávastamam | u̲pa̲maśrávastama̲mityúpa̲maśrávaḥ-ta̲ma̲m ||
jyē̲ṣṭha̲rāja̲ṁ brahmáṇā̲ṁ brahmáṇāṁ jyēṣṭha̲rājáṁ jyēṣṭha̲rāja̲ṁ brahmáṇāṁ brahmaṇō brahmaṇō̲ brahmáṇāṁ jyēṣṭha̲rājáṁ jyēṣṭha̲rāja̲ṁ brahmáṇāṁ brahmaṇaḥ | jyē̲ṣṭha̲rāja̲mitíjyēṣṭha rājam̀ ||
brahmáṇāṁ brahmaṇō brahmaṇō̲ brahmáṇā̲ṁ brahmáṇāṁ brahmaṇaspatē patē brahmaṇō̲ brahmáṇā̲ṁ brahmáṇāṁ brahmaṇaspatē ||
bra̲hma̲ṇa̲spa̲tē̲ pa̲tē̲ bra̲hma̲ṇō̲ bra̲hma̲ṇa̲spa̲ta̲ āpátē brahmaṇō brahmaṇaspata̲ ā | pa̲ta̲ ā pátēpata̲ ānṓna̲ āpátē pata̲ ānáḥ ||
ānṓna̲ ānáśśr̥̲ṇvanchr̥̲ṇvanna̲ ānáśśr̥̲ṇvan | na̲ śśr̥̲ṇvanchr̥̲ṇvannṓna śśr̥̲ṇvannū̲tibhírū̲tibhíśśr̥̲ṇvannṓnaśśr̥̲ṇvannū̲tibhiḥ́ ||
śr̥̲ṇvannū̲tibhírū̲tibhíśśr̥̲ṇvanchr̥̲ṇvannū̲tibhíssīda sīdō̲tibhíśśr̥̲ṇvanchr̥̲ṇvannū̲tibhíssīda ||
ū̲tibhíssīda sīdō̲tibhírū̲tibhíssīda̲ sādána̲g̲ṁ sādánag̲ṁ sīdō̲tibhírū̲tibhíssīda̲ sādánam | ū̲tibhi̲rityū̲ti-bhi̲ḥ ||
sī̲da̲sādána̲g̲ṁ sādánag̲ṁ sīda sīda̲ sādánam | sādána̲miti̲ sādánam ||
———
sarasvatī prārthanā – ghanapāṭhaḥ
———
ōṁ pra ṇṓ dē̲vī sarásvatī̲ vājḗbhirvā̲jinī́vatī | dhī̲nāmávi̲tryávatu ||
praṇṓ na̲ḥ prapraṇṓ dē̲vī dē̲vī na̲ḥ prapraṇṓ dē̲vī | nō̲ dē̲vī dē̲vī nṓ nō dē̲vī sarásvatī̲ sarásvatī dē̲vī nṓ nō dē̲vī sarásvatī ||
dē̲vī sarásvatī̲ sarásvatī dē̲vī dē̲vī sarásvatī̲ vājḗbhi̲rvājḗbhi̲ssarásvatī dē̲vī dē̲vī sarásvatī vājḗbhiḥ ||
sarásvatī̲ vājḗbhi̲rvājḗbhi̲ssarásvatī̲ sarásvatī̲ vājḗbhirvā̲jinī́vatī vā̲jinī́vatī̲ vājḗbhi̲ssarásvatī̲ sarásvatī̲ vājḗbhirvā̲jinī́vatī ||
vājḗbhirvā̲jinī́vatī vā̲jinī́vatī̲ vājḗbhi̲rvājḗbhirvā̲jinī́vatī | vā̲jinī́va̲tītí vā̲jinī̀-va̲tī̲ ||
dhī̲nāmávi̲tryávi̲trī dhī̲nāṁ dhī̲nāmávi̲tryávatvavatvavi̲trī dhī̲nāṁ dhī̲nāmávi̲tryávatu | a̲vi̲tryávatvavatvavi̲tryávi̲tryávatu | a̲va̲tvitryávatu ||
——–
gāyatrī mantraḥ – ghanapāṭhaḥ
——–
tathsávi̲tussávi̲tustattathsávi̲turvarḕṇya̲ṁ varḕṇyagṁ savi̲tustattathsávi̲turvarḕṇyam ||
sa̲vi̲turvarḕṇya̲ṁ varḕṇyagṁ savi̲tussávi̲turvarḕṇya̲ṁ bhargō̲ bhargō̲ varḕṇyagṁ savi̲tussávi̲turvarḕṇya̲ṁ bhargáḥ ||
varḕṇya̲ṁ bhargō̲ bhargō̲ varḕṇya̲ṁ varḕṇya̲ṁ bhargṓ dē̲vasyá dē̲vasya̲ bhargō̲ varḕṇya̲ṁ varḕṇya̲ṁ bhargṓ dē̲vasyá |
bhargṓ dē̲vasyá dē̲vasya̲ bhargō̲ bhargṓ dē̲vasyá dhīmahi dhīmahi dē̲vasya̲ bhargō̲ bhargṓ dē̲vasyá dhīmahi ||
dē̲vasyá dhīmahi dhīmahi dē̲vasyá dē̲vasyá dhīmahi | dhī̲ma̲hītí dhīmahi ||
dhiyō̲ yō yō dhiyō̲ yō nṓ nō̲ yō dhiyō̲ dhiyō̲ yō náḥ ||
yō nṓ nō̲ yō yō náḥ pracō̲dayā̀tpracō̲dayā̀nnō̲ yō yō náḥ pracō̲dayā̀t |
na̲ḥ pra̲cō̲dayā̀t pracō̲dayā̀nnō naḥ pracō̲dayā̀t | pra̲cō̲dayā̲dití pra-cō̲dayā̀t ||
See more vēda sūktāni for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.