Sri Tulasi Ashtottara Shatanama Stotram – śrī tulasyaṣṭōttaraśatanāma stōtram


tulasī pāvanī pūjyā br̥ndāvananivāsinī |
jñānadātrī jñānamayī nirmalā sarvapūjitā || 1 ||

satī pativratā br̥ndā kṣīrābdhimathanōdbhavā |
kr̥ṣṇavarṇā rōgahantrī trivarṇā sarvakāmadā || 2 ||

lakṣmīsakhī nityaśuddhā sudatī bhūmipāvanī |
haridrānnaikaniratā haripādakr̥tālayā || 3 ||

pavitrarūpiṇī dhanyā sugandhinyamr̥tōdbhavā |
surūpārōgyadā tuṣṭā śaktitritayarūpiṇī || 4 ||

dēvī dēvarṣisaṁstutyā kāntā viṣṇumanaḥpriyā |
bhūtavētālabhītighnī mahāpātakanāśinī || 5 ||

manōrathapradā mēdhā kāntirvijayadāyinī |
śaṅkhacakragadāpadmadhāriṇī kāmarūpiṇī || 6 ||

apavargapradā śyāmā kr̥śamadhyā sukēśinī |
vaikuṇṭhavāsinī nandā bimbōṣṭhī kōkilasvarā || 7 ||

kapilā nimnagājanmabhūmirāyuṣyadāyinī |
vanarūpā duḥkhanāśinyavikārā caturbhujā || 8 ||

garutmadvāhanā śāntā dāntā vighnanivāriṇī |
śrīviṣṇumūlikā puṣṭistrivargaphaladāyinī || 9 ||

mahāśaktirmahāmāyā lakṣmīvāṇīsupūjitā |
sumaṅgalyarcanaprītā saumaṅgalyavivardhinī || 10 ||

cāturmāsyōtsavārādhyā viṣṇusānnidhyadāyinī |
utthānadvādaśīpūjyā sarvadēvaprapūjitā || 11 ||

gōpīratipradā nityā nirguṇā pārvatīpriyā |
apamr̥tyuharā rādhāpriyā mr̥gavilōcanā || 12 ||

amlānā haṁsagamanā kamalāsanavanditā |
bhūlōkavāsinī śuddhā rāmakr̥ṣṇādipūjitā || 13 ||

sītāpūjyā rāmamanaḥpriyā nandanasaṁsthitā |
sarvatīrthamayī muktā lōkasr̥ṣṭividhāyinī || 14 ||

prātardr̥śyā glānihantrī vaiṣṇavī sarvasiddhidā |
nārāyaṇī santatidā mūlamr̥ddhāripāvanī || 15 ||

aśōkavanikāsaṁsthā sītādhyātā nirāśrayā |
gōmatīsarayūtīrarōpitā kuṭilālakā || 16 ||

apātrabhakṣyapāpaghnī dānatōyaviśuddhidā |
śrutidhāraṇasuprītā śubhā sarvēṣṭadāyinī || 17 ||

nāmnāṁ śataṁ sāṣṭakaṁ tattulasyāḥ sarvamaṅgalam |
saumaṅgalyapradaṁ prātaḥ paṭhēdbhaktyā subhāgyadam |
lakṣmīpatiprasādēna sarvavidyāpradaṁ nr̥ṇām || 18 ||

iti tulasyaṣṭōttaraśatanāmastōtraṁ sampūrṇam |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed