Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
tulasī pāvanī pūjyā br̥ndāvananivāsinī |
jñānadātrī jñānamayī nirmalā sarvapūjitā || 1 ||
satī pativratā br̥ndā kṣīrābdhimathanōdbhavā |
kr̥ṣṇavarṇā rōgahantrī trivarṇā sarvakāmadā || 2 ||
lakṣmīsakhī nityaśuddhā sudatī bhūmipāvanī |
haridrānnaikaniratā haripādakr̥tālayā || 3 ||
pavitrarūpiṇī dhanyā sugandhinyamr̥tōdbhavā |
surūpārōgyadā tuṣṭā śaktitritayarūpiṇī || 4 ||
dēvī dēvarṣisaṁstutyā kāntā viṣṇumanaḥpriyā |
bhūtavētālabhītighnī mahāpātakanāśinī || 5 ||
manōrathapradā mēdhā kāntirvijayadāyinī |
śaṅkhacakragadāpadmadhāriṇī kāmarūpiṇī || 6 ||
apavargapradā śyāmā kr̥śamadhyā sukēśinī |
vaikuṇṭhavāsinī nandā bimbōṣṭhī kōkilasvarā || 7 ||
kapilā nimnagājanmabhūmirāyuṣyadāyinī |
vanarūpā duḥkhanāśinyavikārā caturbhujā || 8 ||
garutmadvāhanā śāntā dāntā vighnanivāriṇī |
śrīviṣṇumūlikā puṣṭistrivargaphaladāyinī || 9 ||
mahāśaktirmahāmāyā lakṣmīvāṇīsupūjitā |
sumaṅgalyarcanaprītā saumaṅgalyavivardhinī || 10 ||
cāturmāsyōtsavārādhyā viṣṇusānnidhyadāyinī |
utthānadvādaśīpūjyā sarvadēvaprapūjitā || 11 ||
gōpīratipradā nityā nirguṇā pārvatīpriyā |
apamr̥tyuharā rādhāpriyā mr̥gavilōcanā || 12 ||
amlānā haṁsagamanā kamalāsanavanditā |
bhūlōkavāsinī śuddhā rāmakr̥ṣṇādipūjitā || 13 ||
sītāpūjyā rāmamanaḥpriyā nandanasaṁsthitā |
sarvatīrthamayī muktā lōkasr̥ṣṭividhāyinī || 14 ||
prātardr̥śyā glānihantrī vaiṣṇavī sarvasiddhidā |
nārāyaṇī santatidā mūlamr̥ddhāripāvanī || 15 ||
aśōkavanikāsaṁsthā sītādhyātā nirāśrayā |
gōmatīsarayūtīrarōpitā kuṭilālakā || 16 ||
apātrabhakṣyapāpaghnī dānatōyaviśuddhidā |
śrutidhāraṇasuprītā śubhā sarvēṣṭadāyinī || 17 ||
nāmnāṁ śataṁ sāṣṭakaṁ tattulasyāḥ sarvamaṅgalam |
saumaṅgalyapradaṁ prātaḥ paṭhēdbhaktyā subhāgyadam |
lakṣmīpatiprasādēna sarvavidyāpradaṁ nr̥ṇām || 18 ||
iti tulasyaṣṭōttaraśatanāmastōtraṁ sampūrṇam |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.