Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
॥ सीताहरणोपदेशः ॥
ततः शूर्पणखां कृद्धां ब्रुवन्तीं परुषं वचः ।
अमात्यमध्ये सङ्क्रुद्धः परिपप्रच्छ रावणः ॥ १ ॥
कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः ।
किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् ॥ २ ॥
आयुधं किं च रामस्य निहता येन राक्षसाः ।
खरश्च निहतः सङ्ख्ये दूषणस्त्रिशिरास्तथा ॥ ३ ॥
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता ।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ ४ ॥
दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः ।
कन्दर्पसमरूपश्च रामो दशरथात्मजः ॥ ५ ॥
शक्रचापनिभं चापं विकृष्य कनकाङ्गदम् ।
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ॥ ६ ॥
नाददानं शरान् घोरान् न मुञ्चन्तं शिलीमुखान् ।
न कार्मुकं विकर्षन्तं रामं पश्यामि सम्युगे ॥ ७ ॥
हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः ।
इन्द्रेणेवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः ॥ ८ ॥
रक्षसां भीमरूपाणां सहस्राणि चतुर्दश ।
निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना ॥ ९ ॥
अर्धाधिकमुहूर्तेन खरश्च सहदूषणः ।
ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः ॥ १० ॥
एका कथञ्चिन्मुक्ताऽहं परिभूय महात्मना ।
स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥ ११ ॥
भ्राता चास्य महातेजाः गुणतस्तुल्यविक्रमः ।
अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान् ॥ १२ ॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ १३ ॥
रामस्य तु विशालाक्षी पूर्णेन्दुसदृशानना ।
धर्मपत्नी प्रिया भर्तुर्नित्यं प्रियहिते रता ॥ १४ ॥
सा सुकेशी सुनासोरुः सुरूपा च यशस्विनी ।
देवतेव वनस्यास्य राजते श्रीरिवापरा ॥ १५ ॥
तप्तकाञ्चनवर्णाभा रक्ततुङ्गनखी शुभा ।
सीता नाम वरारोहा वैदेही तनुमध्यमा ॥ १६ ॥
नैव देवी न गन्धर्वी न यक्षी न च किन्नरी ।
नैवं रूपा मया नारी दृष्टपूर्वा महीतले ॥ १७ ॥
यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत् ।
अतिजीवेत् स सर्वेषु लोकेष्वपि पुरन्दरात् ॥ १८ ॥
सा सुशीला वपुः श्लाघ्या रूपेणाप्रतिमा भुवि ।
तवानुरूपा भार्या स्यात् त्वं च तस्यास्तथा पतिः ॥ १९ ॥
तां तु विस्तीर्णजघनां पीनश्रोणीपयोधराम् ।
भार्यार्थे तु तवानेतुमुद्यताहं वराननाम् ॥ २० ॥
विरूपिताऽस्मि क्रूरेण लक्ष्मणेन महाभुज ।
तां तु दृष्ट्वाऽद्य वैदेहीं पूर्णचन्द्रनिभाननाम् ॥ २१ ॥
मन्मथस्य शराणां वै त्वं विधेयो भविष्यसि ।
यदि तस्यामभिप्रायो भार्यार्थे तव जायते ॥ २२ ॥
शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः ।
कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर ॥ २३ ॥
वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः ।
तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम् ॥ २४ ॥
हतनाथां सुखं सीतां यथावदुपभोक्ष्यसि ।
रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर ॥ २५ ॥
क्रियतां निर्विशङ्केन वचनं मम रावण ।
विज्ञायेहात्मशक्तिं च ह्रियतामबला बलात् ।
सीता सर्वानवद्याङ्गी भार्यर्थे राक्षसेश्वर ॥ २६ ॥
निशम्य रामेण शरैरजिह्मगै-
-र्हतान् जनस्थानगतान्निशाचरान् ।
खरं च बुध्वा निहतं च दूषणं
त्वमत्र कृत्यं प्रतिपत्तुमर्हसि ॥ २७ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४ ॥
सम्पूर्ण वाल्मीकि रामायणे अरण्यकाण्ड पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.