Durga Saptashati (Devi Mahatmya, Chandi Path) – दुर्गा सप्तशती


श्री दुर्गा सप्तशती

श्री दुर्गा सप्तशती पारायण विधि

श्री चण्डिका ध्यानम्

देवी कवचम्

अर्गला स्तोत्रम्

कीलक स्तोत्रम्

रात्रि सूक्तम्

तन्त्रोक्त रात्रि सूक्तम्

श्री देव्यथर्वशीर्षम्

सिद्धकुञ्जिका स्तोत्रम्

श्री चण्डी नवार्ण विधि

सप्तशती मालामन्त्रस्य पूर्वन्यासः

प्रथम चरितम्

1 – प्रथमोऽध्यायः (मधुकैटभवध)

मध्यम चरितम्

2 – द्वितीयोऽध्यायः (महिषासुरसैन्यवध)

3 – तृतीयोऽध्यायः (महिषासुरवध)

4 – चतुर्थोऽध्यायः (शक्रादिस्तुति)

उत्तर चरितम्

5 – पञ्चमोऽध्यायः (देवीदूतसंवादं)

6 – षष्ठोऽध्यायः (धूम्रलोचनवध)

7 – सप्तमोऽध्यायः (चण्डमुण्डवध)

8 – अष्टमोऽध्यायः (रक्तबीजवध)

9 – नवमोऽध्यायः (निशुम्भवध)

10 – दशमोऽध्यायः (शुम्भवध)

11 – एकादशोऽध्यायः (नारायणीस्तुति)

12 – द्वादशोऽध्यायः (भगवती वाक्यं)

13 – त्रयोदशोऽध्यायः (सुरथवैश्य वरप्रदानं)

सप्तशती मालामन्त्रस्य उत्तरन्यासः (उपसंहारः)

देवी सूक्तम्

तन्त्रोक्त देवी सूक्तम्

रहस्य त्रयम्

प्राधानिक रहस्यम्

वैकृतिक रहस्यम्

मूर्ति रहस्यम्

अपराधक्षमापण स्तोत्र


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed