8.Sri Aishwaryalakshmi Ashtottara Shatanamavali – श्री ऐश्वर्यलक्ष्मी अष्टोत्तरशतनामावली


ओं श्रीं श्रीं श्रीं ओं ऐश्वर्यलक्ष्म्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं अनघायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अलिराज्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं अहस्करायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अमयघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं अलकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अनेकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं अहल्यायै नमः ।
ओं श्रीं श्रीं श्रीं ओं आदिरक्षणायै नमः । ९

ओं श्रीं श्रीं श्रीं ओं इष्टेष्टदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं इन्द्राण्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं ईशेशान्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं इन्द्रमोहिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं उरुशक्त्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं उरुप्रदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं ऊर्ध्वकेश्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं कालमार्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं कालिकायै नमः । १८

ओं श्रीं श्रीं श्रीं ओं किरणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं कल्पलतिकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं कल्पसङ्ख्यायै नमः ।
ओं श्रीं श्रीं श्रीं ओं कुमुद्वत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं काश्यप्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं कुतुकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं खरदूषणहन्त्र्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं खगरूपिण्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं गुरवे नमः । २७

ओं श्रीं श्रीं श्रीं ओं गुणाध्यक्षायै नमः ।
ओं श्रीं श्रीं श्रीं ओं गुणवत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं गोपीचन्दनचर्चितायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हङ्गायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चक्षुषे नमः ।
ओं श्रीं श्रीं श्रीं ओं चन्द्रभागायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चपलायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चलत्कुण्डलायै नमः ।
ओं श्रीं श्रीं श्रीं ओं चतुःषष्टिकलाज्ञानदायिन्यै नमः । ३६

ओं श्रीं श्रीं श्रीं ओं चाक्षुषी मनवे नमः ।
ओं श्रीं श्रीं श्रीं ओं चर्मण्वत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं चन्द्रिकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं गिरये नमः ।
ओं श्रीं श्रीं श्रीं ओं गोपिकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं जनेष्टदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं जीर्णायै नमः ।
ओं श्रीं श्रीं श्रीं ओं जिनमात्रे नमः ।
ओं श्रीं श्रीं श्रीं ओं जन्यायै नमः । ४५

ओं श्रीं श्रीं श्रीं ओं जनकनन्दिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं जालन्धरहरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं तपःसिद्ध्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं तपोनिष्ठायै नमः ।
ओं श्रीं श्रीं श्रीं ओं तृप्तायै नमः ।
ओं श्रीं श्रीं श्रीं ओं तापितदानवायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दरपाणये नमः ।
ओं श्रीं श्रीं श्रीं ओं द्रग्दिव्यायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दिशायै नमः । ५४

ओं श्रीं श्रीं श्रीं ओं दमितेन्द्रियायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दृकायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दक्षिणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं दीक्षितायै नमः ।
ओं श्रीं श्रीं श्रीं ओं निधिपुरस्थायै नमः ।
ओं श्रीं श्रीं श्रीं ओं न्यायश्रियै नमः ।
ओं श्रीं श्रीं श्रीं ओं न्यायकोविदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं नाभिस्तुतायै नमः ।
ओं श्रीं श्रीं श्रीं ओं नयवत्यै नमः । ६३

ओं श्रीं श्रीं श्रीं ओं नरकार्तिहरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फणिमात्रे नमः ।
ओं श्रीं श्रीं श्रीं ओं फलदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फलभुजे नमः ।
ओं श्रीं श्रीं श्रीं ओं फेनदैत्यहृते नमः ।
ओं श्रीं श्रीं श्रीं ओं फुल्लाम्बुजासनायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फुल्लायै नमः ।
ओं श्रीं श्रीं श्रीं ओं फुल्लपद्मकरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भीमनन्दिन्यै नमः । ७२

ओं श्रीं श्रीं श्रीं ओं भूत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं भवान्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं भयदायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भीषणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भवभीषणायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भूपतिस्तुतायै नमः ।
ओं श्रीं श्रीं श्रीं ओं श्रीपतिस्तुतायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भूधरधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं भुतावेशनिवासिन्यै नमः । ८१

ओं श्रीं श्रीं श्रीं ओं मधुघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं मधुरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं माधव्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं योगिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं यामलायै नमः ।
ओं श्रीं श्रीं श्रीं ओं यतये नमः ।
ओं श्रीं श्रीं श्रीं ओं यन्त्रोद्धारवत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं रजनीप्रियायै नमः ।
ओं श्रीं श्रीं श्रीं ओं रात्र्यै नमः । ९०

ओं श्रीं श्रीं श्रीं ओं राजीवनेत्रायै नमः ।
ओं श्रीं श्रीं श्रीं ओं रणभूम्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं रणस्थिरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं वषट्कृत्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं वनमालाधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं व्याप्त्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं विख्यातायै नमः ।
ओं श्रीं श्रीं श्रीं ओं शरधन्वधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं श्रितये नमः । ९९

ओं श्रीं श्रीं श्रीं ओं शरदिन्दुप्रभायै नमः ।
ओं श्रीं श्रीं श्रीं ओं शिक्षायै नमः ।
ओं श्रीं श्रीं श्रीं ओं शतघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं शान्तिदायिन्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं ह्रीं बीजायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हरवन्दितायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हालाहलधरायै नमः ।
ओं श्रीं श्रीं श्रीं ओं हयघ्न्यै नमः ।
ओं श्रीं श्रीं श्रीं ओं हंसवाहिन्यै नमः । १०८


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed