3.Sri Dhairyalakshmi Ashtottara Shatanamavali – श्री धैर्यलक्ष्मी अष्टोत्तरशतनामावली


ओं श्रीं ह्रीं क्लीं धैर्यलक्ष्म्यै नमः ।
ओं श्रीं ह्रीं क्लीं अपूर्वायै नमः ।
ओं श्रीं ह्रीं क्लीं अनाद्यायै नमः ।
ओं श्रीं ह्रीं क्लीं अदिरीश्वर्यै नमः ।
ओं श्रीं ह्रीं क्लीं अभीष्टायै नमः ।
ओं श्रीं ह्रीं क्लीं आत्मरूपिण्यै नमः ।
ओं श्रीं ह्रीं क्लीं अप्रमेयायै नमः ।
ओं श्रीं ह्रीं क्लीं अरुणायै नमः ।
ओं श्रीं ह्रीं क्लीं अलक्ष्यायै नमः । ९

ओं श्रीं ह्रीं क्लीं अद्वैतायै नमः ।
ओं श्रीं ह्रीं क्लीं आदिलक्ष्म्यै नमः ।
ओं श्रीं ह्रीं क्लीं ईशानवरदायै नमः ।
ओं श्रीं ह्रीं क्लीं इन्दिरायै नमः ।
ओं श्रीं ह्रीं क्लीं उन्नताकारायै नमः ।
ओं श्रीं ह्रीं क्लीं उद्धटमदापहायै नमः ।
ओं श्रीं ह्रीं क्लीं क्रुद्धायै नमः ।
ओं श्रीं ह्रीं क्लीं कृशाङ्ग्यै नमः ।
ओं श्रीं ह्रीं क्लीं कायवर्जितायै नमः । १८

ओं श्रीं ह्रीं क्लीं कामिन्यै नमः ।
ओं श्रीं ह्रीं क्लीं कुन्तहस्तायै नमः ।
ओं श्रीं ह्रीं क्लीं कुलविद्यायै नमः ।
ओं श्रीं ह्रीं क्लीं कौलिक्यै नमः ।
ओं श्रीं ह्रीं क्लीं काव्यशक्त्यै नमः ।
ओं श्रीं ह्रीं क्लीं कलात्मिकायै नमः ।
ओं श्रीं ह्रीं क्लीं खेचर्यै नमः ।
ओं श्रीं ह्रीं क्लीं खेटकामदायै नमः ।
ओं श्रीं ह्रीं क्लीं गोप्त्र्यै नमः । २७

ओं श्रीं ह्रीं क्लीं गुणाढ्यायै नमः ।
ओं श्रीं ह्रीं क्लीं गवे नमः ।
ओं श्रीं ह्रीं क्लीं चन्द्रायै नमः ।
ओं श्रीं ह्रीं क्लीं चारवे नमः ।
ओं श्रीं ह्रीं क्लीं चन्द्रप्रभायै नमः ।
ओं श्रीं ह्रीं क्लीं चञ्चवे नमः ।
ओं श्रीं ह्रीं क्लीं चतुराश्रमपूजितायै नमः ।
ओं श्रीं ह्रीं क्लीं चित्यै नमः ।
ओं श्रीं ह्रीं क्लीं गोस्वरूपायै नमः । ३६

ओं श्रीं ह्रीं क्लीं गौतमाख्यमुनिस्तुतायै नमः ।
ओं श्रीं ह्रीं क्लीं गानप्रियायै नमः ।
ओं श्रीं ह्रीं क्लीं छद्मदैत्यविनाशिन्यै नमः ।
ओं श्रीं ह्रीं क्लीं जयायै नमः ।
ओं श्रीं ह्रीं क्लीं जयन्त्यै नमः ।
ओं श्रीं ह्रीं क्लीं जयदायै नमः ।
ओं श्रीं ह्रीं क्लीं जगत्त्रयहितैषिण्यै नमः ।
ओं श्रीं ह्रीं क्लीं जातरूपायै नमः ।
ओं श्रीं ह्रीं क्लीं ज्योत्स्नायै नमः । ४५

ओं श्रीं ह्रीं क्लीं जनतायै नमः ।
ओं श्रीं ह्रीं क्लीं तारायै नमः ।
ओं श्रीं ह्रीं क्लीं त्रिपदायै नमः ।
ओं श्रीं ह्रीं क्लीं तोमरायै नमः ।
ओं श्रीं ह्रीं क्लीं तुष्ट्यै नमः ।
ओं श्रीं ह्रीं क्लीं धनुर्धरायै नमः ।
ओं श्रीं ह्रीं क्लीं धेनुकायै नमः ।
ओं श्रीं ह्रीं क्लीं ध्वजिन्यै नमः ।
ओं श्रीं ह्रीं क्लीं धीरायै नमः । ५४

ओं श्रीं ह्रीं क्लीं धूलिध्वान्तहरायै नमः ।
ओं श्रीं ह्रीं क्लीं ध्वनये नमः ।
ओं श्रीं ह्रीं क्लीं ध्येयायै नमः ।
ओं श्रीं ह्रीं क्लीं धन्यायै नमः ।
ओं श्रीं ह्रीं क्लीं नौकायै नमः ।
ओं श्रीं ह्रीं क्लीं नीलमेघसमप्रभायै नमः ।
ओं श्रीं ह्रीं क्लीं नव्यायै नमः ।
ओं श्रीं ह्रीं क्लीं नीलाम्बरायै नमः ।
ओं श्रीं ह्रीं क्लीं नखज्वालायै नमः । ६३

ओं श्रीं ह्रीं क्लीं नलिन्यै नमः ।
ओं श्रीं ह्रीं क्लीं परात्मिकायै नमः ।
ओं श्रीं ह्रीं क्लीं परापवादसंहर्त्र्यै नमः ।
ओं श्रीं ह्रीं क्लीं पन्नगेन्द्रशयनायै नमः ।
ओं श्रीं ह्रीं क्लीं पतगेन्द्रकृतासनायै नमः ।
ओं श्रीं ह्रीं क्लीं पाकशासनायै नमः ।
ओं श्रीं ह्रीं क्लीं परशुप्रियायै नमः ।
ओं श्रीं ह्रीं क्लीं बलिप्रियायै नमः ।
ओं श्रीं ह्रीं क्लीं बलदायै नमः । ७२

ओं श्रीं ह्रीं क्लीं बालिकायै नमः ।
ओं श्रीं ह्रीं क्लीं बालायै नमः ।
ओं श्रीं ह्रीं क्लीं बदर्यै नमः ।
ओं श्रीं ह्रीं क्लीं बलशालिन्यै नमः ।
ओं श्रीं ह्रीं क्लीं बलभद्रप्रियायै नमः ।
ओं श्रीं ह्रीं क्लीं बुद्ध्यै नमः ।
ओं श्रीं ह्रीं क्लीं बाहुदायै नमः ।
ओं श्रीं ह्रीं क्लीं मुख्यायै नमः ।
ओं श्रीं ह्रीं क्लीं मोक्षदायै नमः । ८१

ओं श्रीं ह्रीं क्लीं मीनरूपिण्यै नमः ।
ओं श्रीं ह्रीं क्लीं यज्ञायै नमः ।
ओं श्रीं ह्रीं क्लीं यज्ञाङ्गायै नमः ।
ओं श्रीं ह्रीं क्लीं यज्ञकामदायै नमः ।
ओं श्रीं ह्रीं क्लीं यज्ञरूपायै नमः ।
ओं श्रीं ह्रीं क्लीं यज्ञकर्त्र्यै नमः ।
ओं श्रीं ह्रीं क्लीं रमण्यै नमः ।
ओं श्रीं ह्रीं क्लीं राममूर्त्यै नमः ।
ओं श्रीं ह्रीं क्लीं रागिण्यै नमः । ९०

ओं श्रीं ह्रीं क्लीं रागज्ञायै नमः ।
ओं श्रीं ह्रीं क्लीं रागवल्लभायै नमः ।
ओं श्रीं ह्रीं क्लीं रत्नगर्भायै नमः ।
ओं श्रीं ह्रीं क्लीं रत्नखन्यै नमः ।
ओं श्रीं ह्रीं क्लीं राक्षस्यै नमः ।
ओं श्रीं ह्रीं क्लीं लक्षणाढ्यायै नमः ।
ओं श्रीं ह्रीं क्लीं लोलार्कपरिपूजितायै नमः ।
ओं श्रीं ह्रीं क्लीं वेत्रवत्यै नमः ।
ओं श्रीं ह्रीं क्लीं विश्वेशायै नमः । ९९

ओं श्रीं ह्रीं क्लीं वीरमात्रे नमः ।
ओं श्रीं ह्रीं क्लीं वीरश्रियै नमः ।
ओं श्रीं ह्रीं क्लीं वैष्णव्यै नमः ।
ओं श्रीं ह्रीं क्लीं शुच्यै नमः ।
ओं श्रीं ह्रीं क्लीं श्रद्धायै नमः ।
ओं श्रीं ह्रीं क्लीं शोणाक्ष्यै नमः ।
ओं श्रीं ह्रीं क्लीं शेषवन्दितायै नमः ।
ओं श्रीं ह्रीं क्लीं शताक्षयै नमः ।
ओं श्रीं ह्रीं क्लीं हतदानवायै नमः । १०८
ओं श्रीं ह्रीं क्लीं हयग्रीवतनवे नमः । १०९


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed